< 1 Abhakorintho 8 >

1 Woli ingulu ye bhilyo bhinu bhisosibhwe bhiyanwa ku masusano: echimenya ati “Eswe bhona chili no bhwenge.” Obhwenge obhuleta echigundu, tali elyenda elyumbaka.
dēvaprasādē sarvvēṣām asmākaṁ jñānamāstē tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu prēmatō niṣṭhā jāyatē|
2 Ikabhati omunu wona wona ketogelati kamenya omusango mulebhe, omunu oyo atakumenya kutyo jimwiile okumenya.
ataḥ kaścana yadi manyatē mama jñānamāsta iti tarhi tēna yādr̥śaṁ jñānaṁ cēṣṭitavyaṁ tādr̥śaṁ kimapi jñānamadyāpi na labdhaṁ|
3 Nawe umwi wemwe akamwenda Nyamuanga, omunu oyo kamenyekana nage.
kintu ya īśvarē prīyatē sa īśvarēṇāpi jñāyatē|
4 Mbe ingulu yo kulya bhilyo bhinu bhisosibhwe bhiyanwa ku masusano: echimenya ati “amasusano bhitali bhinu kuchalo anu,” na ati atalio Nyamuanga undi ila ni umwila.”
dēvatābaliprasādabhakṣaṇē vayamidaṁ vidmō yat jaganmadhyē kō'pi dēvō na vidyatē, ēkaścēśvarō dvitīyō nāstīti|
5 Kulwokubha bhalio bhamfu bhanu abhabhilikilwa bha mungu yakabhee nolo mulwile nolo munsi, lwakutyo bhali “bhamungu na bhakulu bhamfu.”
svargē pr̥thivyāṁ vā yadyapi kēṣucid īśvara iti nāmārōpyatē tādr̥śāśca bahava īśvarā bahavaśca prabhavō vidyantē
6 “Nawe kwiswe chili na Nyamuanga umwila unu ali Lata, ebhinu bhyona bhisokele kumwene, neswe chikae kumwene, na Latabhugenyi umwi Yesu Kristo, unu kumwene ebhinu bhyona bhyabheewo, na kumwene eswe chilio.”
tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvvēṣāṁ yadarthañcāsmākaṁ sr̥ṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭō yēna sarvvavastūnāṁ yēnāsmākamapi sr̥ṣṭiḥ kr̥tā|
7 Nolo kutyo, obhumenyi bhunu bhutali munda ya bhuli munu. nawe, abhandi abhasangila okutambila ebhisusano munsiku jainyuma, nolo woli abhalya ebhilyo kuti bhisosibhwe bhiyanwa kumasusano. Emitima jebhwe jijigilwe kwokubha nimilenga.
adhikantu jñānaṁ sarvvēṣāṁ nāsti yataḥ kēcidadyāpi dēvatāṁ sammanya dēvaprasādamiva tad bhakṣyaṁ bhuñjatē tēna durbbalatayā tēṣāṁ svāntāni malīmasāni bhavanti|
8 Nawe ebhilyo bhitachikomesha eswe ku Nyamuanga. Eswe chitali bhabhibhi muno chikalema okulya, nolo bhakisi muno chikalya.
kintu bhakṣyadravyād vayam īśvarēṇa grāhyā bhavāmastannahi yatō bhuṅktvā vayamutkr̥ṣṭā na bhavāmastadvadabhuṅktvāpyapakr̥ṣṭā na bhavāmaḥ|
9 Nawe mubhe nobhwitegelesha ati obhwiyaganyulo bhwemwe bhutaja kubha chikujulo kuunu ali mulenga mulikisha.
atō yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavēt tadarthaṁ sāvadhānā bhavata|
10 Ebu iganilishati omunu akulola, awe unu uli no bhwenge, nulya ebhilyo mwi yekalu lya masusano. Omutima gwo munu oyo gutakulamula ona alye ebhinu bhinu bhisosibhwe bhiyanwa bhya masusano?
yatō jñānaviśiṣṭastvaṁ yadi dēvālayē upaviṣṭaḥ kēnāpi dr̥śyasē tarhi tasya durbbalasya manasi kiṁ prasādabhakṣaṇa utsāhō na janiṣyatē?
11 Kulwejo ingulu yo bhumenyi bhwao bhwe chimali ingulu yo bhwambilo bhwe bhisusano, mulawasu na muyala wanyu unu ali mulenga, unu ona Kristo afuye ingulu yae, kasimagisibhwa.
tathā sati yasya kr̥tē khrīṣṭō mamāra tava sa durbbalō bhrātā tava jñānāt kiṁ na vinaṁkṣyati?
12 Kulwejo, ukamenya ebhibhibhi ingulu yo mumula wanyu na bhayala bhanyu no kujijimya emitima jebhwe jinu jili milenga, omukola ebhibhibhi ingulu ya Kristo.
ityanēna prakārēṇa bhrātr̥ṇāṁ viruddham aparādhyadbhistēṣāṁ durbbalāni manāṁsi vyāghātayadbhiśca yuṣmābhiḥ khrīṣṭasya vaiparītyēnāparādhyatē|
13 Kulwejo, bhikabha ebhilyo nibhikola okwikujula kwa bhamula bhasu na bhayala bhasu, ntakulya nyama kata, koleleki ntaja kumukola omula wasu no muyala wasu okugwa. (aiōn g165)
atō hētōḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavēt tarhyahaṁ yat svabhrātu rvighnajanakō na bhavēyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhōkṣyē| (aiōn g165)

< 1 Abhakorintho 8 >