< ヨハネの黙示録 20 >

1 また私は、御使いが底知れぬ所のかぎと大きな鎖とを手に持って、天から下って来るのを見た。 (Abyssos g12)
tata. h para. m svargaad avarohan eko duuto mayaa d. r.s. tastasya kare ramaatalasya ku njikaa mahaa"s. r"nkhala ncaika. m ti. s.thata. h| (Abyssos g12)
2 彼は、悪魔でありサタンである竜、あの古い蛇を捕え、これを千年の間縛って、
apara. m naago. arthata. h yo v. rddha. h sarpo. apavaadaka. h "sayataana"scaasti tameva dh. rtvaa var. sasahasra. m yaavad baddhavaan|
3 底知れぬ所に投げ込んで、そこを閉じ、その上に封印して、千年の終わるまでは、それが諸国の民を惑わすことのないようにした。サタンは、そのあとでしばらくの間、解き放されなければならない。 (Abyssos g12)
apara. m rasaatale ta. m nik. sipya tadupari dvaara. m ruddhvaa mudraa"nkitavaan yasmaat tad var. sasahasra. m yaavat sampuur. na. m na bhavet taavad bhinnajaatiiyaastena puna rna bhramitavyaa. h| tata. h param alpakaalaartha. m tasya mocanena bhavitavya. m| (Abyssos g12)
4 また私は、多くの座を見た。彼らはその上にすわった。そしてさばきを行なう権威が彼らに与えられた。また私は、イエスのあかしと神のことばとのゆえに首をはねられた人たちのたましいと、獣やその像を拝まず、その額や手に獣の刻印を押されなかった人たちを見た。彼らは生き返って、キリストとともに、千年の間王となった。
anantara. m mayaa si. mhaasanaani d. r.s. taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro. adiiyata; anantara. m yii"so. h saak. syasya kaara. naad ii"svaravaakyasya kaara. naacca ye. saa. m "sira"schedana. m k. rta. m pa"sostadiiyapratimaayaa vaa puujaa yai rna k. rtaa bhaale kare vaa kala"nko. api na dh. rtaste. saam aatmaano. api mayaa d. r.s. taa. h, te praaptajiivanaastadvar. sasahasra. m yaavat khrii. s.tena saarddha. m raajatvamakurvvan|
5 そのほかの死者は、千年の終わるまでは、生き返らなかった。これが第一の復活である。
kintvava"si. s.taa m. rtajanaastasya var. sasahasrasya samaapte. h puurvva. m jiivana. m na praapan|
6 この第一の復活にあずかる者は幸いな者、聖なる者である。この人々に対しては、第二の死は、なんの力も持っていない。彼らは神とキリストとの祭司となり、キリストとともに、千年の間王となる。
e. saa prathamotthiti. h| ya. h ka"scit prathamaayaa utthitera. m"sii sa dhanya. h pavitra"sca| te. su dvitiiyam. rtyo. h ko. apyadhikaaro naasti ta ii"svarasya khrii. s.tasya ca yaajakaa bhavi. syanti var. sasahasra. m yaavat tena saha raajatva. m kari. syanti ca|
7 しかし千年の終わりに、サタンはその牢から解き放され、
var. sasahasre samaapte "sayataana. h svakaaraato mok. syate|
8 地の四方にある諸国の民、すなわち、ゴグとマゴグを惑わすために出て行き、戦いのために彼らを召集する。彼らの数は海べの砂のようである。
tata. h sa p. rthivyaa"scaturdik. su sthitaan sarvvajaatiiyaan vi"se. sato juujaakhyaan maajuujaakhyaa. m"sca saamudrasikataavad bahusa. mkhyakaan janaan bhramayitvaa yuddhaartha. m sa. mgrahiitu. m nirgami. syati|
9 彼らは、地上の広い平地に上って来て、聖徒たちの陣営と愛された都とを取り囲んだ。すると、天から火が降って来て、彼らを焼き尽くした。
tataste medinyaa. h prasthenaagatya pavitralokaanaa. m durga. m priyatamaa. m nagarii nca ve. s.titavanta. h kintvii"svare. na nik. sipto. agniraakaa"saat patitvaa taan khaaditavaan|
10 そして、彼らを惑わした悪魔は火と硫黄との池に投げ込まれた。そこは獣も、にせ預言者もいる所で、彼らは永遠に昼も夜も苦しみを受ける。 (aiōn g165, Limnē Pyr g3041 g4442)
te. saa. m bhramayitaa ca "sayataano vahnigandhakayo rhrade. arthata. h pa"su rmithyaabhavi. syadvaadii ca yatra ti. s.thatastatraiva nik. sipta. h, tatraanantakaala. m yaavat te divaani"sa. m yaatanaa. m bhok. syante| (aiōn g165, Limnē Pyr g3041 g4442)
11 また私は、大きな白い御座と、そこに着座しておられる方を見た。地も天もその御前から逃げ去って、あとかたもなくなった。
tata. h "suklam eka. m mahaasi. mhaasana. m mayaa d. r.s. ta. m tadupavi. s.to. api d. r.s. tastasya vadanaantikaad bhuunabhoma. n.dale palaayetaa. m punastaabhyaa. m sthaana. m na labdha. m|
12 また私は、死んだ人々が、大きい者も、小さい者も御座の前に立っているのを見た。そして、数々の書物が開かれた。また、別の一つの書物も開かれたが、それは、いのちの書であった。死んだ人々は、これらの書物に書きしるされているところに従って、自分の行ないに応じてさばかれた。
apara. m k. sudraa mahaanta"sca sarvve m. rtaa mayaa d. r.s. taa. h, te si. mhaasanasyaantike. ati. s.than granthaa"sca vyastiiryyanta jiivanapustakaakhyam aparam eka. m pustakamapi vistiir. na. m| tatra granthe. su yadyat likhita. m tasmaat m. rtaanaam ekaikasya svakriyaanuyaayii vicaara. h k. rta. h|
13 海はその中にいる死者を出し、死もハデスも、その中にいる死者を出した。そして人々はおのおの自分の行ないに応じてさばかれた。 (Hadēs g86)
tadaanii. m samudre. na svaantarasthaa m. rtajanaa. h samarpitaa. h, m. rtyuparalokaabhyaamapi svaantarasthaa m. rtajanaa. h sarmipataa. h, te. saa ncaikaikasya svakriyaanuyaayii vicaara. h k. rta. h| (Hadēs g86)
14 それから、死とハデスとは、火の池に投げ込まれた。これが第二の死である。 (Hadēs g86, Limnē Pyr g3041 g4442)
apara. m m. rtyuparalokau vahnihrade nik. siptau, e. sa eva dvitiiyo m. rtyu. h| (Hadēs g86, Limnē Pyr g3041 g4442)
15 いのちの書に名のしるされていない者はみな、この火の池に投げ込まれた。 (Limnē Pyr g3041 g4442)
yasya kasyacit naama jiivanapustake likhita. m naavidyata sa eva tasmin vahnihrade nyak. sipyata| (Limnē Pyr g3041 g4442)

< ヨハネの黙示録 20 >