< コロサイ人への手紙 2 >

1 あなたがたとラオデキヤの人たちと、そのほか直接私の顔を見たことのない人たちのためにも、私がどんなに苦闘しているか、知ってほしいと思います。
yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|
2 それは、この人たちが心に励ましを受け、愛によって結び合わされ、理解をもって豊かな全き確信に達し、神の奥義であるキリストを真に知るようになるためです。
phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|
3 このキリストのうちに、知恵と知識との宝がすべて隠されているのです。
yatO vidyAjnjAnayOH sarvvE nidhayaH khrISTE guptAH santi|
4 私がこう言うのは、だれもまことしやかな議論によって、あなたがたをあやまちに導くことのないためです。
kO'pi yuSmAn vinayavAkyEna yanna vanjcayEt tadartham EtAni mayA kathyantE|
5 私は、肉体においては離れていても、霊においてはあなたがたといっしょにいて、あなたがたの秩序とキリストに対する堅い信仰とを見て喜んでいます。
yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|
6 あなたがたは、このように主キリスト・イエスを受け入れたのですから、彼にあって歩みなさい。
atO yUyaM prabhuM yIzukhrISTaM yAdRg gRhItavantastAdRk tam anucarata|
7 キリストの中に根ざし、また建てられ、また、教えられたとおり信仰を堅くし、あふれるばかり感謝しなさい。
tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAsE susthirAH santastEnaiva nityaM dhanyavAdaM kuruta|
8 あのむなしい、だましごとの哲学によってだれのとりこにもならぬよう、注意しなさい。そのようなものは、人の言い伝えによるものであり、この世に属する幼稚な教えによるものであって、キリストに基づくものではありません。
sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|
9 キリストのうちにこそ、神の満ち満ちたご性質が形をとって宿っています。
yata Izvarasya kRtsnA pUrNatA mUrttimatI khrISTE vasati|
10 そしてあなたがたは、キリストにあって、満ち満ちているのです。キリストはすべての支配と権威のかしらです。
yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAM rAjatvakarttRtvapadAnAM mUrddhAsti,
11 キリストにあって、あなたがたは人の手によらない割礼を受けました。肉のからだを脱ぎ捨て、キリストの割礼を受けたのです。
tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA
12 あなたがたは、バプテスマによってキリストとともに葬られ、また、キリストを死者の中からよみがえらせた神の力を信じる信仰によって、キリストとともによみがえらされたのです。
majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|
13 あなたがたは罪によって、また肉の割礼がなくて死んだ者であったのに、神は、そのようなあなたがたを、キリストとともに生かしてくださいました。それは、私たちのすべての罪を赦し、
sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAn dRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAn kSamitavAn,
14 いろいろな定めのために私たちに不利な、いや、私たちを責め立てている債務証書を無効にされたからです。神はこの証書を取りのけ、十字架に釘づけにされました。
yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIt tat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|
15 神は、キリストにおいて、すべての支配と権威の武装を解除してさらしものとし、彼らを捕虜として凱旋の行列に加えられました。
kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|
16 こういうわけですから、食べ物と飲み物について、あるいは、祭りや新月や安息日のことについて、だれにもあなたがたを批評させてはなりません。
atO hEtOH khAdyAkhAdyE pEyApEyE utsavaH pratipad vizrAmavArazcaitESu sarvvESu yuSmAkaM nyAyAdhipatirUpaM kamapi mA gRhlIta|
17 これらは、次に来るものの影であって、本体はキリストにあるのです。
yata EtAni chAyAsvarUpANi kintu satyA mUrttiH khrISTaH|
18 あなたがたは、ことさらに自己卑下をしようとしたり、御使い礼拝をしようとする者に、ほうびをだまし取られてはなりません。彼らは幻を見たことに安住して、肉の思いによっていたずらに誇り、
aparanjca namratA svargadUtAnAM sEvA caitAdRzam iSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizati svakIyazArIrikabhAvEna ca mudhA garvvitaH san
19 かしらに堅く結びつくことをしません。このかしらがもとになり、からだ全体は、関節と筋によって養われ、結び合わされて、神によって成長させられるのです。
sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|
20 もしあなたがたが、キリストとともに死んで、この世の幼稚な教えから離れたのなら、どうして、まだこの世の生き方をしているかのように、
yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyai mRtA abhavata tarhi yai rdravyai rbhOgEna kSayaM gantavyaM
21 「すがるな。味わうな。さわるな。」というような定めに縛られるのですか。
tAni mA spRza mA bhuMkSva mA gRhANEti mAnavairAdiSTAn zikSitAMzca vidhIn
22 そのようなものはすべて、用いれば滅びるものについてであって、人間の戒めと教えによるものです。
AcarantO yUyaM kutaH saMsArE jIvanta iva bhavatha?
23 そのようなものは、人間の好き勝手な礼拝とか、謙遜とか、または、肉体の苦行などのゆえに賢いもののように見えますが、肉のほしいままな欲望に対しては、何のききめもないのです。
tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi|

< コロサイ人への手紙 2 >