< ヨハネの黙示録 13 >

1 第二款 海より起る獣 我又海より一の獣の上るを見たり、其は七の頭と十の角と有りて、其角の上に冠あり、頭の上に冒涜の名あり。
ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृ ण्गाणि सप्त शिरांसि च दश शृ ण्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते।
2 我が見し獣は豹の如く、其足は熊の足の如く、其口は獅子の如くにして、龍は之に己が座と大いなる権力とを與へたり。
मया दृष्टः स पशुश्चित्रव्याघ्रसदृशः किन्तु तस्य चरणौ भल्लूकस्येव वदन न्च सिंहवदनमिव। नागने तस्मै स्वीयपराक्रमः स्वीयं सिंहासनं महाधिपत्य न्चादायि।
3 我又見たるに、其一の頭死ぬばかり傷つけられたれど、其死ぬべき傷醫されしかば、全世界感嘆して此獣に從ひ、
मयि निरीक्षमाणे तस्य शिरसाम् एकम् अन्तकाघातेन छेदितमिवादृश्यत, किन्तु तस्यान्तकक्षतस्य प्रतीकारो. अक्रियत ततः कृत्स्नो नरलोकस्तं पशुमधि चमत्कारं गतः,
4 此獣に力を與へし龍を禮拝し、又獣を禮拝して言ひけるは、誰か此獣の如き者あらんや、誰か之と戰ふを得んや、と。
यश्च नागस्तस्मै पशवे सामर्थ्यं दत्तवान् सर्व्वे तं प्राणमन् पशुमपि प्रणमन्तो. अकथयन्, को विद्यते पशोस्तुल्यस्तेन को योद्धुमर्हति।
5 而して大言と冒涜とを吐く口を與へられ、四十二箇月の間働く権力を與へられ、
अनन्तरं तस्मै दर्पवाक्येश्वरनिन्दावादि वदनं द्विचत्वारिंशन्मासान् यावद् अवस्थितेः सामर्थ्य न्चादायि।
6 然て口を開きて神を冒涜し、其御名と其幕屋と天に住める者とを冒涜せり。
ततः स ईश्वरनिन्दनार्थं मुखं व्यादाय तस्य नाम तस्यावासं स्वर्गनिवासिनश्च निन्दितुम् आरभत।
7 又聖人等と戰ひ、且之に勝つ事を許され、諸族、諸民、諸語、諸國に對する権力を與へられ、
अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयाना न्चाधिपत्यमपि तस्मा अदायि।
8 斯て地上に住める人にして、世の初より殺され給ひたる羔の生命の名簿に名を録されざる人、皆彼獣を禮拝せり。
ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।
9 人耳あらば聞け、
यस्य श्रोत्रं विद्यते स शृणोतु।
10 擒に牽きし人は自ら擒に往くべく、剣にて殺しし人は剣にて殺さるべし、聖人等の忍耐と信仰と茲にあり。
यो जनो. अपरान् वन्दीकृत्य नयति स स्वयं वन्दीभूय स्थानान्तरं गमिष्यति, यश्च ख ण्गेन हन्ति स स्वयं ख ण्गेन घानिष्यते। अत्र पवित्रलोकानां सहिष्णुतया विश्वासेन च प्रकाशितव्यं।
11 第三款 地より起る獣 我又別に地より一の獣の上るを見しが、羔の如き角二ありて、龍の如くに言ひ居り、
अनन्तरं पृथिवीत उद्गच्छन् अपर एकः पशु र्मया दृष्टः स मेषशावकवत् शृ ण्गद्वयविशिष्ट आसीत् नागवच्चाभाषत।
12 先の獣の前に於て、総て之と等しき力を顕し、地と地に住める人とをして、死ぬばかりの傷の醫されし曩の獣を禮拝せしめたり、
स प्रथमपशोरन्तिके तस्य सर्व्वं पराक्रमं व्यवहरति विशेषतो यस्य प्रथमपशोरन्तिकक्षतं प्रतीकारं गतं तस्य पूजां पृथिवीं तन्निवासिनश्च कारयति।
13 又人の眼前に天より火を地に下さしむる程の大いなる徴を為し、
अपरं मानवानां साक्षाद् आकाशतो भुवि वह्निवर्षणादीनि महाचित्राणि करोति।
14 獣の前に為すことを得しめられたる徴を以て、地に住める人を惑はし、之に勧めて、刀の傷はありながら尚生存へし獣の像を造らしめ、
तस्य पशोः साक्षाद् येषां चित्रकर्म्मणां साधनाय सामर्थ्यं तस्मै दत्तं तैः स पृथिवीनिवासिनो भ्रामयति, विशेषतो यः पशुः ख ण्गेन क्षतयुक्तो भूत्वाप्यजीवत् तस्य प्रतिमानिर्म्माणं पृथिवीनिवासिन आदिशति।
15 此獣の像に生命を與へ、且言ふことを得させ、此獣の像を拝せざる人を殺す力を與へられたり、
अपरं तस्य पशोः प्रतिमा यथा भाषते यावन्तश्च मानवास्तां पशुप्रतिमां न पूजयन्ति ते यथा हन्यन्ते तथा पशुप्रतिमायाः प्राणप्रतिष्ठार्थं सामर्थ्यं तस्मा अदायि।
16 又大小と貧富と自由の身と奴隷とを問はず、凡ての人に、或は右の手或は額に印章を受けしめ、
अपरं क्षुद्रमहद्धनिदरिद्रमुक्तदासान् सर्व्वान् दक्षिणकरे भाले वा कल ण्कं ग्राहयति।
17 此印章若くは獣の名、若くは其名の數を記されたる人々の外、売買する事を得ざらしめたり。
तस्माद् ये तं कल ण्कमर्थतः पशो र्नाम तस्य नाम्नः संख्या ण्कं वा धारयन्ति तान् विना परेण केनापि क्रयविक्रये कर्त्तुं न शक्येते।
18 智恵は是に於てか要せらる、知識ある人は獣の數を算へよ、獣の數は人の數にして、其數は六百六十六なり。
अत्र j नानेन प्रकाशितव्यं। यो बुद्धिविशिष्टः स पशोः संख्यां गणयतु यतः सा मानवस्य संख्या भवति। सा च संख्या षट्षष्ट्यधिकषट्शतानि।

< ヨハネの黙示録 13 >