< ピリピ人への手紙 3 >

1 第四項 偽教師に用心して完徳に進むべし 其外我兄弟等よ、汝等主に於て喜べ、繰返して同じ事を書遣るも、我は厭く事なくして而も汝等に益あり。
he bhrātaraḥ, śeṣe vadāmi yūyaṁ prabhāvānandata| punaḥ punarekasya vaco lekhanaṁ mama kleśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|
2 汝等彼犬等に用心し、惡き働人に用心し、偽の割禮に用心せよ。
yūyaṁ kukkurebhyaḥ sāvadhānā bhavata duṣkarmmakāribhyaḥ sāvadhānā bhavata chinnamūlebhyo lokebhyaśca sāvadhānā bhavata|
3 蓋霊によりて神を禮拝し、肉身を頼まずして、キリスト、イエズスに誇れる我等こそ割禮なれ。
vayameva chinnatvaco lokā yato vayam ātmaneśvaraṁ sevāmahe khrīṣṭena yīśunā ślāghāmahe śarīreṇa ca pragalbhatāṁ na kurvvāmahe|
4 然れど我は肉身にも頼む事を得、他人若肉身に頼むを得とせば、我は尚更の事なり。
kintu śarīre mama pragalbhatāyāḥ kāraṇaṁ vidyate, kaścid yadi śarīreṇa pragalbhatāṁ cikīrṣati tarhi tasmād api mama pragalbhatāyā gurutaraṁ kāraṇaṁ vidyate|
5 我は八日目に割禮を受けて、イスラエルの裔、ベンヤミンの族、ヘブレオ人よりのヘブレオ人、律法に對してはファリザイ人、
yato'ham aṣṭamadivase tvakchedaprāpta isrāyelvaṁśīyo binyāmīnagoṣṭhīya ibrikulajāta ibriyo vyavasthācaraṇe phirūśī
6 奮發に就きては神の教會を迫害せし者、律法によれる義に就きては科なく生活せし者なり。
dharmmotsāhakāraṇāt samiterupadravakārī vyavasthāto labhye puṇye cānindanīyaḥ|
7 然るに我益となりし是等の事を、我はキリストに對して損なりと認めたり。
kintu mama yadyat labhyam āsīt tat sarvvam ahaṁ khrīṣṭasyānurodhāt kṣatim amanye|
8 而も我主イエズス、キリストを識るの超越せる學識に對しては、一切の事皆損なるを思ふ。我キリストの為に一切の損失を蒙りしかど、之を視る事糞土の如し。是キリストを贏け奉らん為にして、
kiñcādhunāpyahaṁ matprabhoḥ khrīṣṭasya yīśo rjñānasyotkṛṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manye|
9 又律法によれる我義を有せず、キリスト、イエズスに於る信仰よりの義、即ち信仰によりて神より出づる義を有しつつ、キリストに於て認められん為、
yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|
10 キリストを識り、キリストの復活の能力を識り、キリストの死に象れる者となり、其苦に與らん為、
yato hetorahaṁ khrīṣṭaṁ tasya punarutthite rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mṛtyorākṛtiñca gṛhītvā
11 如何にもして死者の中より復活するに至らん為なり。
yena kenacit prakāreṇa mṛtānāṁ punarutthitiṁ prāptuṁ yate|
12 斯く言へばとて我既に達する事を得、或は完全に成りたるには非ず、唯我キリスト、イエズスに捕へられたれば、如何にもして之を捕へ奉らんと追求するのみ。
mayā tat sarvvam adhunā prāpi siddhatā vālambhi tannahi kintu yadartham ahaṁ khrīṣṭena dhāritastad dhārayituṁ dhāvāmi|
13 兄弟等よ、我捕へたりと思はず、努むる所は唯一、即ち背後の事を忘れて前面の事に向ひ、
he bhrātaraḥ, mayā tad dhāritam iti na manyate kintvetadaikamātraṁ vadāmi yāni paścāt sthitāni tāni vismṛtyāham agrasthitānyuddiśya
14 神がイエズス、キリストによりて上に召し給へる所の褒美を得んとて、目的を追求するのみ。
pūrṇayatnena lakṣyaṁ prati dhāvan khrīṣṭayīśunorddhvāt mām āhvayata īśvarāt jetṛpaṇaṁ prāptuṁ ceṣṭe|
15 然て完全と成る[に進む]我等は、志す事皆斯の如くなるべし。汝等若何等かの異議あらば、神は之をも汝等に示し給はん。
asmākaṁ madhye ye siddhāstaiḥ sarvvaistadeva bhāvyatāṁ, yadi ca kañcana viṣayam adhi yuṣmākam aparo bhāvo bhavati tarhīśvarastamapi yuṣmākaṁ prati prakāśayiṣyati|
16 但既に至れる所よりして、我等は進むべきなり。
kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|
17 兄弟等よ、我を學べ、又汝等が我等を型とせる如くに歩める人々に注目せよ。
he bhrātaraḥ, yūyaṁ mamānugāmino bhavata vayañca yādṛgācaraṇasya nidarśanasvarūpā bhavāmastādṛgācāriṇo lokān ālokayadhvaṁ|
18 蓋我屡汝等に言へる如く、今尚泣きつつ言ふ、キリストの十字架の敵として歩む人多く、
yato'neke vipathe caranti te ca khrīṣṭasya kruśasya śatrava iti purā mayā punaḥ punaḥ kathitam adhunāpi rudatā mayā kathyate|
19 其終は亡なり、彼等は腹を其神と為し、耻づべき事を誇と為し、世の事をのみ味ふ。
teṣāṁ śeṣadaśā sarvvanāśa udaraśceśvaro lajjā ca ślāghā pṛthivyāñca lagnaṁ manaḥ|
20 然れども我等の國籍は天に在りて、我等は我主イエズス、キリストの救主として天より來り給ふを待つなり。
kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|
21 彼は能く萬物を己に服せしむるを得給ふ能力を以て、我等が卑しき體を變ぜしめ、己が榮光の體に象らしめ給ふべし。
sa ca yayā śaktyā sarvvāṇyeva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkṛtya svakīyatejomayaśarīrasya samākāraṁ kariṣyati|

< ピリピ人への手紙 3 >