+ マタイの福音書 1 >

1 第一項 キリスト人性の系圖 アブラハムの裔なるダヴィドの裔イエズス、キリストの系圖。
इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी।
2 アブラハムイザアクを生み、イザアクヤコブを生み、ヤコブユダと其兄弟等とを生み、
इब्राहीमः पुत्र इशाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च।
3 ユダタマルによりてファレスとザラとを生み、ファレスエスロンを生み、エスロンアラムを生み、
तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज् नाते, तस्य पेरसः putro hiShroN tasya putro. arAm|
4 アラムアミナダブを生み、アミナダブナアソンを生み、ナアソンサルモンを生み、
तस्य पुत्रो. अम्मीनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः salmon।
5 サルモンラハブによりてボオズを生み、ボオズルトによりてオベドを生み、オベドイエッセを生み、イエッセダヴィド王を生み、
तस्माद् राहबो गर्भे बोयम् जज् ने, तस्माद् रूतो गर्भे ओबेद् जज् ने, तस्य पुत्रो यिशयः।
6 ダヴィド王ウリアの[妻]たりし者によりてサロモンを生み、
तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमान् जज् ने।
7 サロモンロボアムを生み、ロボアムアビアを生み、アビアアザを生み、
तस्य पुत्रो रिहबियाम्, तस्य पुत्रो. अबियः, तस्य पुत्र आसा: |
8 アザヨザファトを生み、ヨザファトヨラムを生み、ヨラムオジアを生み、
तस्य सुतो यिहोशाफट् तस्य सुतो यिहोराम तस्य सुत उषियः।
9 オジアヨアタムを生み、ヨアタムアカズを生み、アカズエゼキアを生み、
तस्य सुतो योथम् तस्य सुत आहम् तस्य सुतो हिष्कियः।
10 エゼキアマナッセを生み、マナッセアモンを生み、アモンヨジアを生み、
तस्य सुतो मिनशिः, तस्य सुत आमोन् तस्य सुतो योशियः।
11 バビロンに移さるる頃ヨジアイエコニアと其兄弟等とを生み、
बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास।
12 バビロンに移されたる後イエコニアサラチエルを生み、サラチエルゾロバベルを生み、
ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्।
13 ゾロバベルアビユドを生み、アビユドエリアキムを生み、エリアキムアゾルを生み、
तस्य सुतो. अबोहुद् तस्य सुत इलीयाकीम् तस्य सुतो. असोर्।
14 アゾルサドクを生み、サドクアキムを生み、アキムエリユドを生み、
असोरः सुतः सादोक् तस्य सुत आखीम् तस्य सुत इलीहूद्।
15 エリユドエレアザルを生み、エレアザルマタンを生み、マタンヤコブを生み、
तस्य सुत इलियासर् तस्य सुतो मत्तन्।
16 ヤコブマリアの夫ヨゼフを生み、此マリアよりキリストと稱するイエズス生れ給へり。
तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
17 然れば歴代は、総てアブラハムよりダヴィドまで十四代、ダヴィドよりバビロンに移さるるまで十四代、バビロンに移されてよりキリストまで十四代[とす]。
इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।
18 第二項 ヨゼフとマリアとの婚姻及キリストの誕生 然てキリストの生れ給ひし次第は次の如し。其母マリアヨゼフに聘定せられしに、同居せざる前聖霊によりて懐胎せる事顕れしが、
यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः स ण्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
19 夫ヨゼフ義人にして彼を訟ふる事を好まざれば、密に之を離別せんと思へり。
तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कल ण्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
20 是等の事を思ひ回らす折しも、主の使彼が夢に現れて云ひけるは、ダヴィドの裔ヨゼフよ、汝の妻マリアを納るる事を懼るる勿れ、蓋彼に胎れるものは聖霊によれり。
स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
21 彼一子を生まん、汝其名をイエズスと名くべし、其は自己が民を其罪より救ふべければなり、と。
यतस्तस्या गर्भः पवित्रादात्मनो. अभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
22 総て此事の成りしは、主が曾て預言者を以て曰ひし事の成就せん為なり、
इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीय न्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं स ण्गीश्वरैत्यर्थः।
23 曰く「看よ童貞女懐胎して一子を生まん、其名はエンマヌエルと稱へられん」と。エンマヌエルとは我等と偕に在す神の義なり。
इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्।
24 ヨゼフ睡より起きて、主の使より命ぜられし如くにして其妻を納れしが、
अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह,
25 牀を偕にせずして家子を生むに至れり、而して其子の名をイエズスと名けたり。
किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।

+ マタイの福音書 1 >