< マタイの福音書 8 >

1 第三款 ガリレアに於る種々の奇蹟 イエズス山を下り給ひしに、群衆夥しく從ひしが、
yadā sa parvvatād avārohat tadā bahavo mānavāstatpaścād vavrajuḥ|
2 折しも、一人の癩病者來り、拝して云ひけるは、主よ、思召ならば我を潔くすることを得給ふ、と。
ekaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|
3 イエズス、手を伸べて彼に触れ、我意なり潔くなれ、と曰ひければ、其癩病直に潔くなれり。
tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spṛśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaṇāt kuṣṭhenāmoci|
4 イエズス之に曰ひけるは、慎みて人に語る勿れ、但往きて己を司祭に見せ、彼等への證據として、モイゼの命ぜし禮物を献げよ、と。
tato yīśustaṁ jagāda, avadhehi kathāmetāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujebhyo nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsṛja ca|
5 斯てイエズスカファルナウムに入り給ひしが、百夫長近づきて、
tadanantaraṁ yīśunā kapharnāhūmnāmani nagare praviṣṭe kaścit śatasenāpatistatsamīpam āgatya vinīya babhāṣe,
6 願ひて云ひけるは、主よ、我僕癱瘋にて家に臥し、甚く苦しめり、と。
he prabho, madīya eko dāsaḥ pakṣāghātavyādhinā bhṛśaṁ vyathitaḥ, satu śayanīya āste|
7 イエズス、我往きて其を醫さん、と曰ひしかば、
tadānīṁ yīśustasmai kathitavān, ahaṁ gatvā taṁ nirāmayaṁ kariṣyāmi|
8 百夫長答へて云ひけるは、主よ、我は不肖にして、主の我屋根の下に入り給ふに足らず、唯一言にて命じ給へ、然らば我僕痊えん。
tataḥ sa śatasenāpatiḥ pratyavadat, he prabho, bhavān yat mama gehamadhyaṁ yāti tadyogyabhājanaṁ nāhamasmi; vāṅmātram ādiśatu, tenaiva mama dāso nirāmayo bhaviṣyati|
9 蓋我も人の権下に立つ者ながら、部下に兵卒ありて、此に往けと云へば往き、彼に來れ[と云へば]來り、又我僕に是を為せ[と云へば]為すなり、と。
yato mayi paranidhne'pi mama nideśavaśyāḥ kati kati senāḥ santi, tata ekasmin yāhītyukte sa yāti, tadanyasmin ehītyukte sa āyāti, tathā mama nijadāse karmmaitat kurvvityukte sa tat karoti|
10 イエズス之を聞きて感嘆し、從へる者に曰ひけるは、我誠に汝等に告ぐ、イスラエルの中にても、斯程の信仰に遇ひし事なし。
tadānīṁ yīśustasyaitat vaco niśamya vismayāpanno'bhūt; nijapaścādgāmino mānavān avocca, yuṣmān tathyaṁ vacmi, isrāyelīyalokānāṁ madhye'pi naitādṛśo viśvāso mayā prāptaḥ|
11 我汝等に告ぐ、多くの人東西より來りて、アブラハムイザアクヤコブと共に天國に坐せん、
anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavekṣyanti;
12 然れど國の子等は外の暗に逐出されん、其處には痛哭と切歯とあらん、と。
kintu yatra sthāne rodanadantagharṣaṇe bhavatastasmin bahirbhūtatamisre rājyasya santānā nikṣesyante|
13 斯てイエズス百夫長に向ひ、往け、汝の信ぜし如く汝に成れ、と曰ひければ僕即時に痊えたり。
tataḥ paraṁ yīśustaṁ śatasenāpatiṁ jagāda, yāhi, tava pratītyanusārato maṅgalaṁ bhūyāt; tadā tasminneva daṇḍe tadīyadāso nirāmayo babhūva|
14 イエズスペトロの家に入り給ひて、彼が姑の熱を病みて臥せるを見、
anantaraṁ yīśuḥ pitarasya gehamupasthāya jvareṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakre|
15 其手に触れ給ひしかば、熱其身を去り、起きて彼等に給仕したり。
tatastena tasyāḥ karasya spṛṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣeve|
16 日暮れて後、人々惡魔に憑かれたる者を多く差出ししが、イエズス惡魔を一言にて逐払い、病者をも悉く醫し給へり。
anantaraṁ sandhyāyāṁ satyāṁ bahuśo bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyena bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra;
17 是預言者イザヤによりて云はれし事の成就せん為なり、曰く「彼は我等の患を受け、我等の病を負ひ給へり」と。
tasmāt, sarvvā durbbalatāsmākaṁ tenaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saeva saṁgṛhītavān| yadetadvacanaṁ yiśayiyabhaviṣyadvādinoktamāsīt, tattadā saphalamabhavat|
18 イエズス周圍に群衆の夥しきを見て、湖の彼方へ往かん事を命じ給ひしかば、
anantaraṁ yīśuścaturdikṣu jananivahaṁ vilokya taṭinyāḥ pāraṁ yātuṁ śiṣyān ādideśa|
19 一人の律法學士近づきて、師よ、何處へ往き給ふとも我は從はん、と云ひしに、
tadānīm eka upādhyāya āgatya kathitavān, he guro, bhavān yatra yāsyati tatrāhamapi bhavataḥ paścād yāsyāmi|
20 イエズス是に曰ひけるは、狐は穴あり空の鳥は巣あり、然れど人の子は枕する處なし、と。
tato yīśu rjagāda, kroṣṭuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|
21 又弟子の一人、主よ、我が先往きて父を葬る事を允し給へ、と云ひしに、
anantaram apara ekaḥ śiṣyastaṁ babhāṣe, he prabho, prathamato mama pitaraṁ śmaśāne nidhātuṁ gamanārthaṁ mām anumanyasva|
22 イエズス曰ひけるは、我に從へ、死人をして其死人を葬らしめよ、と。
tato yīśuruktavān mṛtā mṛtān śmaśāne nidadhatu, tvaṁ mama paścād āgaccha|
23 イエズス小舟に乗り給ひ、弟子等之に從ひしが、
anantaraṁ tasmin nāvamārūḍhe tasya śiṣyāstatpaścāt jagmuḥ|
24 折しも湖に大なる暴嵐起りて、小舟涛に蔽はるる程なるに、イエズスは眠り居給へり。
paścāt sāgarasya madhyaṁ teṣu gateṣu tādṛśaḥ prabalo jhañbhśanila udatiṣṭhat, yena mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|
25 弟子等近づきて之を起し、主よ、我等を救ひ給へ、我等亡ぶ、と云ひければ、
tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kṛtvā kathayāmāsuḥ, he prabho, vayaṁ mriyāmahe, bhavān asmākaṁ prāṇān rakṣatu|
26 イエズス彼等に曰ひけるは、何ぞ怖るるや、信仰薄き者よ、と。即起て風と湖とを戒め給ひしに、大凪となれり。
tadā sa tān uktavān, he alpaviśvāsino yūyaṁ kuto vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tato nirvvātamabhavat|
27 斯て人々感嘆して、是は何人ぞや、風も湖も是に從ふよ、と云へり。
aparaṁ manujā vismayaṁ vilokya kathayāmāsuḥ, aho vātasaritpatī asya kimājñāgrāhiṇau? kīdṛśo'yaṁ mānavaḥ|
28 イエズス湖の彼方なるゲラサ人の地に至り給ひしに、惡魔に憑かれたる者二人、墓より出でて迎へ來れり。豫てより其猛き事甚しく、誰も其途を過ぎ得ざる程なりしが、
anantaraṁ sa pāraṁ gatvā giderīyadeśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kṛtavantau, tāvetādṛśau pracaṇḍāvāstāṁ yat tena sthānena kopi yātuṁ nāśaknot|
29 忽叫びて云ひけるは、神の御子イエズスよ、我等と汝と何の関係かあらん、期未至らざるに、我等を苦しめんとて此處に來り給へるか、と。
tāvucaiḥ kathayāmāsatuḥ, he īśvarasya sūno yīśo, tvayā sākam āvayoḥ kaḥ sambandhaḥ? nirūpitakālāt prāgeva kimāvābhyāṁ yātanāṁ dātum atrāgatosi?
30 然るに彼等を距る事遠からぬ處に、多くの豚の群物喰ひ居ければ、
tadānīṁ tābhyāṁ kiñcid dūre varāhāṇām eko mahāvrajo'carat|
31 惡魔等イエズスに願ひて云ひけるは、若我等を此處より逐払い給はば、豚の群の中に遣り給へ、と。
tato bhūtau tau tasyāntike vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāṇāṁ madhyevrajam āvāṁ preraya|
32 イエズス彼等に、往け、と曰ひしかば、彼等出でて豚に憑き、見る見る群皆遽しく、崖より湖に飛入りて水に死せり。
tadā yīśuravadat yātaṁ, anantaraṁ tau yadā manujau vihāya varāhān āśritavantau, tadā te sarvve varāhā uccasthānāt mahājavena dhāvantaḥ sāgarīyatoye majjanto mamruḥ|
33 牧者等逃げて町に至り、一切の事と惡魔に憑かれたりし人々の事とを吹聴せしかば、
tato varāharakṣakāḥ palāyamānā madhyenagaraṁ tau bhūtagrastau prati yadyad aghaṭata, tāḥ sarvvavārttā avadan|
34 直に町挙りてイエズスを出迎へ、是を見るや其境を過ぎ給はん事を乞へり。
tato nāgarikāḥ sarvve manujā yīśuṁ sākṣāt karttuṁ bahirāyātāḥ tañca vilokya prārthayāñcakrire bhavān asmākaṁ sīmāto yātu|

< マタイの福音書 8 >