< マタイの福音書 25 >

1 其時天國は、十人の處女面々燈を執りて新郎と新婦とを迎へに出たる如くならん。
yā daśa kanyāḥ pradīpān gṛhlatyo varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādṛśyaṁ bhaviṣyati|
2 其中五人は愚にして五人は賢し、
tāsāṁ kanyānāṁ madhye pañca sudhiyaḥ pañca durdhiya āsan|
3 愚なる五人は燈を執りて油を携へざるに、
yā durdhiyastāḥ pradīpān saṅge gṛhītvā tailaṁ na jagṛhuḥ,
4 賢きは燈と共に油を器に携へたり。
kintu sudhiyaḥ pradīpān pātreṇa tailañca jagṛhuḥ|
5 新郎遅かりければ、皆假寝して眠りたりしが、
anantaraṁ vare vilambite tāḥ sarvvā nidrāviṣṭā nidrāṁ jagmuḥ|
6 夜中に「すわ新郎來たるぞ、出迎へよ」との聲ありしかば、
anantaram arddharātre paśyata vara āgacchati, taṁ sākṣāt karttuṁ bahiryāteti janaravāt
7 處女皆起きて其燈を整へたり。
tāḥ sarvvāḥ kanyā utthāya pradīpān āsādayituṁ ārabhanta|
8 愚なるが賢きに云ひけるは、汝等の油を我等に分て、我等の燈滅ゆ、と。
tato durdhiyaḥ sudhiya ūcuḥ, kiñcit tailaṁ datta, pradīpā asmākaṁ nirvvāṇāḥ|
9 賢きが答へて云ひけるは、恐らくは我等と汝等とに足らじ、寧売者に往きて自の為に買へ、と。
kintu sudhiyaḥ pratyavadan, datte yuṣmānasmāṁśca prati tailaṁ nyūnībhavet, tasmād vikretṛṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta|
10 彼等が買はんとて往ける間に、新郎來りしかば、用意してありし者等は、彼と共に婚筵に入り、然て門は鎖されたり。
tadā tāsu kretuṁ gatāsu vara ājagāma, tato yāḥ sajjitā āsan, tāstena sākaṁ vivāhīyaṁ veśma praviviśuḥ|
11 軈て他の處女等も來りて、主よ主よ、我等に開き給へ、と云ひ居れども、
anantaraṁ dvāre ruddhe aparāḥ kanyā āgatya jagaduḥ, he prabho, he prabho, asmān prati dvāraṁ mocaya|
12 彼答へて、我誠に汝等に告ぐ、我は汝等を知らず、と云へり。
kintu sa uktavān, tathyaṁ vadāmi, yuṣmānahaṁ na vedmi|
13 然れば警戒せよ、汝等は其日其時を知らざればなり
ato jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dine kasmin daṇḍe vāgamiṣyati, tad yuṣmābhi rna jñāyate|
14 [天國は]即或人遠く旅立たんとして、其僕等を召び、是に我所有を渡せるが如し。
aparaṁ sa etādṛśaḥ kasyacit puṁsastulyaḥ, yo dūradeśaṁ prati yātrākāle nijadāsān āhūya teṣāṁ svasvasāmarthyānurūpam
15 一人には五タレント、一人に二タレント、一人には一タレントを、各其器量に應じて渡し、然て直に出立せしが、
ekasmin mudrāṇāṁ pañca poṭalikāḥ anyasmiṁśca dve poṭalike aparasmiṁśca poṭalikaikām itthaṁ pratijanaṁ samarpya svayaṁ pravāsaṁ gatavān|
16 五タレントを受けし者は、往きて之を以て取引して、外に五タレントを贏け、
anantaraṁ yo dāsaḥ pañca poṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|
17 二タレントを受けし者も同じ様にして、外に二タレントを贏けしに、
yaśca dāso dve poṭalike alabhata, sopi tā mudrā dviguṇīcakāra|
18 一タレントを受けし者は、往きて地を掘り主人の金を蔵し置けり。
kintu yo dāsa ekāṁ poṭalikāṁ labdhavān, sa gatvā bhūmiṁ khanitvā tanmadhye nijaprabhostā mudrā gopayāñcakāra|
19 久しうして後、此僕等の主人來りて彼等と計算せしが、
tadanantaraṁ bahutithe kāle gate teṣāṁ dāsānāṁ prabhurāgatya tairdāsaiḥ samaṁ gaṇayāñcakāra|
20 五タレントを受けし者近づきて、別に五タレントを差出して云ひけるは、主君よ、我に五タレントを渡し給ひしが、看よ別に又五タレントを贏けたり、と。
tadānīṁ yaḥ pañca poṭalikāḥ prāptavān sa tā dviguṇīkṛtamudrā ānīya jagāda; he prabho, bhavatā mayi pañca poṭalikāḥ samarpitāḥ, paśyatu, tā mayā dviguṇīkṛtāḥ|
21 主人云ひけるは、宜し、善にして忠なる僕よ、汝些少なる物に忠なりしにより、我汝に多くの物を宰らしめん、汝の主人の喜に入れよ、と。
tadānīṁ tasya prabhustamuvāca, he uttama viśvāsya dāsa, tvaṁ dhanyosi, stokena viśvāsyo jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karomi, tvaṁ svaprabhoḥ sukhasya bhāgī bhava|
22 二タレントを受けし者も亦近づきて云ひけるは、主君よ、我に二タレントを渡し給ひしが、看よ別に又二タレントを贏けたり、と。
tato yena dve poṭalike labdhe sopyāgatya jagāda, he prabho, bhavatā mayi dve poṭalike samarpite, paśyatu te mayā dviguṇīkṛte|
23 主人云ひけるは、宜し善にして忠なる僕よ、汝些少なる物に忠なりしにより、我汝に多くの物を宰らしめん、汝の主人の喜に入れよ、と。
tena tasya prabhustamavocat, he uttama viśvāsya dāsa, tvaṁ dhanyosi, stokena viśvāsyo jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karomi, tvaṁ nijaprabhoḥ sukhasya bhāgī bhava|
24 一タレントを受けし者も亦近づきて云ひけるは、主君よ、我汝の厳しき人にして、播かざる處より穫り、散らさざる處より聚むるを知り、
anantaraṁ ya ekāṁ poṭalikāṁ labdhavān, sa etya kathitavān, he prabho, tvāṁ kaṭhinanaraṁ jñātavān, tvayā yatra noptaṁ, tatraiva kṛtyate, yatra ca na kīrṇaṁ, tatraiva saṁgṛhyate|
25 懼れて、往きて汝のタレントを地に蔵し置けり、看よ汝己が物を有す、と。
atohaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhye saṁgopya sthāpitavān, paśya, tava yat tadeva gṛhāṇa|
26 主人答へて云ひけるは、惡くして懶惰なる僕よ、汝我播かざる處より穫り、散らさざる處より聚むるを知りたれば、
tadā tasya prabhuḥ pratyavadat re duṣṭālasa dāsa, yatrāhaṁ na vapāmi, tatra chinadmi, yatra ca na kirāmi, tatreva saṁgṛhlāmīti cedajānāstarhi
27 我金を兩替屋に預くべかりき、然らば我來りて、我有を利子と共に受けしならん。
vaṇikṣu mama vittārpaṇaṁ tavocitamāsīt, yenāhamāgatya vṛdvyā sākaṁ mūlamudrāḥ prāpsyam|
28 然れば汝等。此者より其タレントを取りて、十タレントを有てる者に與へよ、
atosmāt tāṁ poṭalikām ādāya yasya daśa poṭalikāḥ santi tasminnarpayata|
29 蓋総て有てる人は與へられて裕ならん、然れど有たぬ人は、其有てりと思はるる所までも奪はれん、
yena vardvyate tasminnaivārpiṣyate, tasyaiva ca bāhulyaṁ bhaviṣyati, kintu yena na vardvyate, tasyāntike yat kiñcana tiṣṭhati, tadapi punarneṣyate|
30 無益なる僕を外の暗に投出せ、其處には痛哭と切歯と在らん、と。
aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthāne krandanaṁ dantagharṣaṇañca vidyete, tasmin bahirbhūtatamasi nikṣipata|
31 人の子己が威光を以て諸の[天]使を從へて來らん時、其威光の座に坐せん。
yadā manujasutaḥ pavitradūtān saṅginaḥ kṛtvā nijaprabhāvenāgatya nijatejomaye siṁhāsane nivekṣyati,
32 斯て萬民を其前に集め、彼等を別つこと、恰牧者が羊と牡山羊とを別つが如く、
tadā tatsammukhe sarvvajātīyā janā saṁmeliṣyanti| tato meṣapālako yathā chāgebhyo'vīn pṛthak karoti tathā sopyekasmādanyam itthaṁ tān pṛthaka kṛtvāvīn
33 羊を右に、牡山羊を左に置かん。
dakṣiṇe chāgāṁśca vāme sthāpayiṣyati|
34 時に王は其右に居る者に云はん、來れ、我父に祝せられたる者よ、世界開闢より汝等の為に備へられたる國を得よ。
tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkṛta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|
35 其は我が飢ゑしに汝等は食せしめ、我が渇きしに汝等飲ましめ、我が旅人なりしに汝等宿らせ、
yato bubhukṣitāya mahyaṁ bhojyam adatta, pipāsitāya peyamadatta, videśinaṁ māṁ svasthānamanayata,
36 裸なりしに着せ、病みたりしに訪ひ、監獄に在りしに來りたればなり、と。
vastrahīnaṁ māṁ vasanaṁ paryyadhāpayata, pīḍītaṁ māṁ draṣṭumāgacchata, kārāsthañca māṁ vīkṣituma āgacchata|
37 此時義人等彼に答へて云はん、主よ、我等何時飢ゑ給ふを見て主に食せしめ、渇き給ふを[見て]主に飲ましめ、
tadā dhārmmikāḥ prativadiṣyanti, he prabho, kadā tvāṁ kṣudhitaṁ vīkṣya vayamabhojayāma? vā pipāsitaṁ vīkṣya apāyayāma?
38 何時旅人に在せるを見て主を宿らせ、又裸に在るを[見て]主に着せしぞ、と。
kadā vā tvāṁ videśinaṁ vilokya svasthānamanayāma? kadā vā tvāṁ nagnaṁ vīkṣya vasanaṁ paryyadhāpayāma?
39 又何時病み給ひ或は監獄に居給ふを見て主に至りしぞ、と。
kadā vā tvāṁ pīḍitaṁ kārāsthañca vīkṣya tvadantikamagacchāma?
40 王答へて彼等に云はん、我誠に汝等に告ぐ、汝等が我此最小き兄弟の一人に為したる所は、事毎に即我に為ししなり、と。
tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaiteṣāṁ bhrātṛṇāṁ madhye kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|
41 斯て左に居る者にも亦云はん、詛はれたる者よ、我を離れて、惡魔と其使等との為に備へられたる永遠の火に[入れ]。 (aiōnios g166)
paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios g166)
42 其は我が飢ゑしに汝等は食せしめず、我が渇きしに汝等飲ましめず、
yato kṣudhitāya mahyamāhāraṁ nādatta, pipāsitāya mahyaṁ peyaṁ nādatta,
43 我が旅人なりしに汝等宿らせず、裸なりしに汝等着せず、病み又監獄に在りしに汝等訪はざりし故なり、と。
videśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata, pīḍitaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata|
44 此時彼等も王に答へて云はん、主よ、我等何時主の飢ゑ、或は渇き、或は旅人たり、或は裸なり、或は病み、或は監獄に居給ふを見て主に事へざりしぞ、と。
tadā te prativadiṣyanti, he prabho, kadā tvāṁ kṣudhitaṁ vā pipāsitaṁ vā videśinaṁ vā nagnaṁ vā pīḍitaṁ vā kārāsthaṁ vīkṣya tvāṁ nāsevāmahi?
45 此時王彼等に答へて云はん、我誠に汝等に告ぐ、汝等が此最小き者の一人に為さざりし所は、事毎に即我に為さざりしなり、と。
tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhireṣāṁ kañcana kṣodiṣṭhaṁ prati yannākāri, tanmāṁ pratyeva nākāri|
46 斯て是等の人は永遠の刑罰に入り、義人は永遠の生命に入るべし、と。 (aiōnios g166)
paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhoktuṁ yāsyanti| (aiōnios g166)

< マタイの福音書 25 >