< マタイの福音書 21 >

1 第一項 イエズスエルザレムに歓迎せられ給ふ イエズスの一行エルザレムに近づき、橄欖山の麓なるベトファゲに至りし時、イエズス二人の弟子を遣はさんとして、
anantaraṁ teṣu yirūśālamnagarasya samīpaverttino jaitunanāmakadharādharasya samīpasthtiṁ baitphagigrāmam āgateṣu, yīśuḥ śiṣyadvayaṁ preṣayan jagāda,
2 曰ひけるは、汝等向の邑に往け、然らば直に繋げる牝驢馬の其子と共に居るに遇はん、其を解きて我に牽來れ。
yuvāṁ sammukhasthagrāmaṁ gatvā baddhāṁ yāṁ savatsāṁ garddabhīṁ haṭhāt prāpsyathaḥ, tāṁ mocayitvā madantikam ānayataṁ|
3 若人ありて汝等に語はば、主之を要すと云へ、然らば直に許すべし、と。
tatra yadi kaścit kiñcid vakṣyati, tarhi vadiṣyathaḥ, etasyāṁ prabhoḥ prayojanamāste, tena sa tatkṣaṇāt praheṣyati|
4 総て此事の成れるは、預言者によりて云はれし事の成就せん為なり、
sīyonaḥ kanyakāṁ yūyaṁ bhāṣadhvamiti bhāratīṁ| paśya te namraśīlaḥ san nṛpa āruhya gardabhīṁ| arthādāruhya tadvatsamāyāsyati tvadantikaṁ|
5 曰く「シオンの女に云へ、看よ汝の王柔和にして、牝驢馬と其子なる小驢馬とに乗りて汝に來る」と。
bhaviṣyadvādinoktaṁ vacanamidaṁ tadā saphalamabhūt|
6 弟子等往きてイエズスの命じ給ひし如くに為し、
anantaraṁ tau śṣyi yīśo ryathānideśaṁ taṁ grāmaṁ gatvā
7 牝驢馬と其子とを牽來り、己が衣服を其上に敷き、イエズスを是に乗せたるに、
gardabhīṁ tadvatsañca samānītavantau, paścāt tadupari svīyavasanānī pātayitvā tamārohayāmāsatuḥ|
8 群衆夥しく己が衣服を道に敷き、或人々は樹の枝を伐りて道に敷きたり。
tato bahavo lokā nijavasanāni pathi prasārayitumārebhire, katipayā janāśca pādapaparṇādikaṁ chitvā pathi vistārayāmāsuḥ|
9 先に立ち後に從へる群衆呼はりて、ダヴィドの裔にホザンナ。主の名によりて來るものは祝せられ給へ。最高き處までホザンナと云ひ居れり。
agragāminaḥ paścādgāminaśca manujā uccairjaya jaya dāyūdaḥ santāneti jagaduḥ parameśvarasya nāmnā ya āyāti sa dhanyaḥ, sarvvoparisthasvargepi jayati|
10 斯てイエズスエルザレムに入り給ひしに、是は抑誰なるぞ、と町挙りて動揺きけるが、
itthaṁ tasmin yirūśālamaṁ praviṣṭe ko'yamiti kathanāt kṛtsnaṁ nagaraṁ cañcalamabhavat|
11 人民は、是ガリレアのナザレトより出でたる預言者イエズスなり、と云ひ居れり。
tatra lokoḥ kathayāmāsuḥ, eṣa gālīlpradeśīya-nāsaratīya-bhaviṣyadvādī yīśuḥ|
12 第二項 エルザレムに於るイエズスの所業 イエズス神殿に入り給ひて、殿内にて売買する人を悉く遂出だし、兩替屋の案と鳩売る人々の腰掛とを倒して、
anantaraṁ yīśurīśvarasya mandiraṁ praviśya tanmadhyāt krayavikrayiṇo vahiścakāra; vaṇijāṁ mudrāsanānī kapotavikrayiṇāñcasanānī ca nyuvjayāmāsa|
13 彼等に曰ひけるは、録して「我家は祈の家と稱へらるべし」とあるに、汝等は之を強盗の巣窟と為せり、と。
aparaṁ tānuvāca, eṣā lipirāste, "mama gṛhaṁ prārthanāgṛhamiti vikhyāsyati", kintu yūyaṁ tad dasyūnāṁ gahvaraṁ kṛtavantaḥ|
14 斯て瞽者跛者等、神殿にてイエズスに近づきしかば、是等を醫し給へり。
tadanantaram andhakhañcalokāstasya samīpamāgatāḥ, sa tān nirāmayān kṛtavān|
15 然るに司祭長律法學士等、イエズスの為し給へる奇蹟と、ダヴィドの裔にホザンナと殿内に呼はる兒等とを見て憤り、
yadā pradhānayājakā adhyāpakāśca tena kṛtānyetāni citrakarmmāṇi dadṛśuḥ, jaya jaya dāyūdaḥ santāna, mandire bālakānām etādṛśam uccadhvaniṁ śuśruvuśca, tadā mahākruddhā babhūvaḥ,
16 彼に向ひて云ひけるは、汝彼等の云ふ所を聞くや、と。イエズス是に曰ひけるは、然り「孩兒と乳兒との口に賛美を全うし給へり」とあるを汝等曾て読まざりしか、と。
taṁ papracchuśca, ime yad vadanti, tat kiṁ tvaṁ śṛṇoṣi? tato yīśustān avocat, satyam; stanyapāyiśiśūnāñca bālakānāñca vaktrataḥ| svakīyaṁ mahimānaṁ tvaṁ saṁprakāśayasi svayaṁ| etadvākyaṁ yūyaṁ kiṁ nāpaṭhata?
17 斯て彼等を離れ、街を出でてベタニアに往き、其處に宿り給へり。
tatastān vihāya sa nagarād baithaniyāgrāmaṁ gatvā tatra rajanīṁ yāpayāmāsa|
18 明朝街に返る時飢ゑ給ひしが、
anantaraṁ prabhāte sati yīśuḥ punarapi nagaramāgacchan kṣudhārtto babhūva|
19 路傍に一本の無花果樹を見て其の下に至り給ひしに、葉の外に何物をも見ざりしかば、是に向ひて、汝何時までも果らざれ、と曰ひしに、無花果樹忽ち枯れたり。 (aiōn g165)
tato mārgapārśva uḍumbaravṛkṣamekaṁ vilokya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ provāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tena tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ| (aiōn g165)
20 弟子等見て感嘆し、如何にして速に枯れたるぞ、と云ひしに、
tad dṛṣṭvā śiṣyā āścaryyaṁ vijñāya kathayāmāsuḥ, āḥ, uḍumvarapādapo'titūrṇaṁ śuṣko'bhavat|
21 イエズス答へて曰ひけるは、我誠に汝等に告ぐ、汝等若信仰ありて躊躇せずば、啻に之を無花果樹に為すべき耳ならず、假令此山に向ひて、汝自抜けて海に入れと云ふとも亦然成らん。
tato yīśustānuvāca, yuṣmānahaṁ satyaṁ vadāmi, yadi yūyamasandigdhāḥ pratītha, tarhi yūyamapi kevaloḍumvarapādapaṁ pratītthaṁ karttuṁ śakṣyatha, tanna, tvaṁ calitvā sāgare pateti vākyaṁ yuṣmābhirasmina śaile proktepi tadaiva tad ghaṭiṣyate|
22 総て祈りの中に信じて求むる事は、汝等悉く之を受けん、と。
tathā viśvasya prārthya yuṣmābhi ryad yāciṣyate, tadeva prāpsyate|
23 イエズス神殿に至りて教へつつ居給ひけるに、司祭長及民間の長老等、近づきて云ひけるは、汝何の権を以て是等の事を為すぞ、又誰か此権を汝に與へしぞ。
anantaraṁ mandiraṁ praviśyopadeśanasamaye tatsamīpaṁ pradhānayājakāḥ prācīnalokāścāgatya papracchuḥ, tvayā kena sāmarthyanaitāni karmmāṇi kriyante? kena vā tubhyametāni sāmarthyāni dattāni?
24 イエズス答へて曰ひけるは、我も一言汝等に問はん、汝等之を語らば、我も亦何の権を以て之を行ふかを汝等に告げん。
tato yīśuḥ pratyavadat, ahamapi yuṣmān vācamekāṁ pṛcchāmi, yadi yūyaṁ taduttaraṁ dātuṁ śakṣyatha, tadā kena sāmarthyena karmmāṇyetāni karomi, tadahaṁ yuṣmān vakṣyāmi|
25 ヨハネの洗禮は何處よりなりしぞ、天よりか将人よりか、と。彼等相共に慮りて、
yohano majjanaṁ kasyājñayābhavat? kimīśvarasya manuṣyasya vā? tataste parasparaṁ vivicya kathayāmāsuḥ, yadīśvarasyeti vadāmastarhi yūyaṁ taṁ kuto na pratyaita? vācametāṁ vakṣyati|
26 若天よりと云はば、何故に彼を信ぜざりしかと云はるべく、若人よりと云はば、人皆ヨハネを預言者とせると以て民衆に憚りありとし、
manuṣyasyeti vaktumapi lokebhyo bibhīmaḥ, yataḥ sarvvairapi yohan bhaviṣyadvādīti jñāyate|
27 終にイエズスに答へて、我等之を知らず、と云ひしかば、イエズス亦曰ひけるは、我も何の権を以て是等の事を行ふかを汝等に告げず。
tasmāt te yīśuṁ pratyavadan, tad vayaṁ na vidmaḥ| tadā sa tānuktavān, tarhi kena sāmarathyena karmmāṇyetānyahaṁ karomi, tadapyahaṁ yuṣmān na vakṣyāmi|
28 汝等之を如何に思ふぞ。或人二人の子ありしが、長男に近づきて、子よ、今日我葡萄畑に往きて働け、と云ひけるに、
kasyacijjanasya dvau sutāvāstāṁ sa ekasya sutasya samīpaṁ gatvā jagāda, he suta, tvamadya mama drākṣākṣetre karmma kartuṁ vraja|
29 彼答へて、否と云ひしも、遂に後悔して往きたり。
tataḥ sa uktavān, na yāsyāmi, kintu śeṣe'nutapya jagāma|
30 又次男に近づきて同じ様に云ひけるに、彼答へて、父よ我往く、と云ひしも遂に往かざりき。
anantaraṁ sonyasutasya samīpaṁ gatvā tathaiva kathtivān; tataḥ sa pratyuvāca, maheccha yāmi, kintu na gataḥ|
31 此二人の中孰か父の旨を成したるぞ、と。彼等長男なりと云ひしかば、イエズス曰ひけるは、我誠に汝等に告ぐ、税吏と娼妓とは汝等よりも先に神の國に入らん。
etayoḥ putrayo rmadhye piturabhimataṁ kena pālitaṁ? yuṣmābhiḥ kiṁ budhyate? tataste pratyūcuḥ, prathamena putreṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇḍālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti|
32 其はヨハネ義の道を以て汝等に來りしに、汝等彼を信ぜず、税吏と娼妓とは却て彼を信じたりしを、汝等之を見ても猶後悔せず、終に彼を信ぜざりければなり。
yato yuṣmākaṁ samīpaṁ yohani dharmmapathenāgate yūyaṁ taṁ na pratītha, kintu caṇḍālā gaṇikāśca taṁ pratyāyan, tad vilokyāpi yūyaṁ pratyetuṁ nākhidyadhvaṁ|
33 又一の喩を聞け、或家父葡萄畑を作りて籬を繞らし、中に酪穴を堀り、物見台を建て、之を小作人等に貸して遠方へ旅立ちしが、
aparamekaṁ dṛṣṭāntaṁ śṛṇuta, kaścid gṛhasthaḥ kṣetre drākṣālatā ropayitvā taccaturdikṣu vāraṇīṁ vidhāya tanmadhye drākṣāyantraṁ sthāpitavān, māñcañca nirmmitavān, tataḥ kṛṣakeṣu tat kṣetraṁ samarpya svayaṁ dūradeśaṁ jagāma|
34 果時近づきしかば、其果を受取らせんとて、僕等を小作人の許に遣はししに、
tadanantaraṁ phalasamaya upasthite sa phalāni prāptuṁ kṛṣīvalānāṁ samīpaṁ nijadāsān preṣayāmāsa|
35 小作人其僕を捕へて、一人を殴ち、一人を殺し、一人に石を投付けたり。
kintu kṛṣīvalāstasya tān dāseyān dhṛtvā kañcana prahṛtavantaḥ, kañcana pāṣāṇairāhatavantaḥ, kañcana ca hatavantaḥ|
36 更に他の僕等を先よりも多く遣はししに、彼等之をも同じ様に遇へり。
punarapi sa prabhuḥ prathamato'dhikadāseyān preṣayāmāsa, kintu te tān pratyapi tathaiva cakruḥ|
37 終に、我子をば敬ふならんとて、其子を遣はししに、
anantaraṁ mama sute gate taṁ samādariṣyante, ityuktvā śeṣe sa nijasutaṁ teṣāṁ sannidhiṁ preṣayāmāsa|
38 小作人此子を見て語合ひけるは、是相続人なり、來れかし之を殺さん、而して我等其家督を獲ん、と。
kintu te kṛṣīvalāḥ sutaṁ vīkṣya parasparam iti mantrayitum ārebhire, ayamuttarādhikārī vayamenaṁ nihatyāsyādhikāraṁ svavaśīkariṣyāmaḥ|
39 斯て其子を捕へ、葡萄畑より逐出して殺せり。
paścāt te taṁ dhṛtvā drākṣākṣetrād bahiḥ pātayitvābadhiṣuḥ|
40 然れば葡萄畑の主來らん時、此小作人等を如何に處置すべきか。
yadā sa drākṣākṣetrapatirāgamiṣyati, tadā tān kṛṣīvalān kiṁ kariṣyati?
41 彼等云ひけるは、惡人を容赦なく亡ぼし、季節に果を納むる他の小作人に其葡萄畑を貸さん。
tataste pratyavadan, tān kaluṣiṇo dāruṇayātanābhirāhaniṣyati, ye ca samayānukramāt phalāni dāsyanti, tādṛśeṣu kṛṣīvaleṣu kṣetraṁ samarpayiṣyati|
42 イエズス彼等に曰ひけるは、汝等曾て聖書に於て読まざりしか、「家を建つるに棄てられたる石は隅の首石となれり、是主の為し給へる事にて、我等の目には不思議なり」とあり。
tadā yīśunā te gaditāḥ, grahaṇaṁ na kṛtaṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ koṇe saeva saṁbhaviṣyati| etat pareśituḥ karmmāsmadṛṣṭāvadbhutaṁ bhavet| dharmmagranthe likhitametadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi?
43 然れば我汝等に告ぐ、神の國は汝等より奪はれ、其果を結ぶ人民に與へらるべし。
tasmādahaṁ yuṣmān vadāmi, yuṣmatta īśvarīyarājyamapanīya phalotpādayitranyajātaye dāyiṣyate|
44 凡此石の上に墜つる人は砕けん、又此石誰の上に隕つるも之を微塵にせん、と。
yo jana etatpāṣāṇopari patiṣyati, taṁ sa bhaṁkṣyate, kintvayaṁ pāṣāṇo yasyopari patiṣyati, taṁ sa dhūlivat cūrṇīkariṣyati|
45 司祭長ファリザイ人等イエズスの喩を聞きて、其己等を斥して曰へるを暁り、
tadānīṁ prādhanayājakāḥ phirūśinaśca tasyemāṁ dṛṣṭāntakathāṁ śrutvā so'smānuddiśya kathitavān, iti vijñāya taṁ dharttuṁ ceṣṭitavantaḥ;
46 之を捕へんと謀りしが、群衆彼を預言者とせるを以て之を懼れたり。
kintu lokebhyo bibhyuḥ, yato lokaiḥ sa bhaviṣyadvādītyajñāyi|

< マタイの福音書 21 >