< マタイの福音書 18 >

1 其時弟子等、イエズスに近づきて云ひけるは、天國にて大なる者は誰なりと思ひ給ふか、と。
tadānīṁ śiṣyā yīśoḥ samīpamāgatya pṛṣṭavantaḥ svargarājye kaḥ śreṣṭhaḥ?
2 イエズス一人の幼兒を召寄せ、彼等の眞中に立たせて、
tato yīśuḥ kṣudramekaṁ bālakaṁ svasamīpamānīya teṣāṁ madhye nidhāya jagāda,
3 曰ひけるは、我誠に汝等に告ぐ、汝等若翻りて幼兒の如くに成らずば、天國に入らざるべし、
yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manovinimayena kṣudrabālavat na santaḥ svargarājyaṁ praveṣṭuṁ na śaknutha|
4 然れば総て此幼兒の如く自謙る人は、天國にて大なる者なり、
yaḥ kaścid etasya kṣudrabālakasya samamātmānaṁ namrīkaroti, saeva svargarājaye śreṣṭhaḥ|
5 又我名の為に斯の如き一人の幼兒を承くる人は、我を承くる者なり。
yaḥ kaścid etādṛśaṁ kṣudrabālakamekaṁ mama nāmni gṛhlāti, sa māmeva gṛhlāti|
6 然れど我を信ずる此最小き者の一人を躓かする人は、驢馬挽磨を頚に懸けられ、海の深處に沈めらるるこそ彼に益あるなれ。
kintu yo jano mayi kṛtaviśvāsānāmeteṣāṁ kṣudraprāṇinām ekasyāpi vidhniṁ janayati, kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajale majjanaṁ śreyaḥ|
7 躓あるが為に世は禍なる哉。躓は來らざるを得ざれども、躓を來す人は禍なる哉。
vighnāt jagataḥ santāpo bhaviṣyati, vighno'vaśyaṁ janayiṣyate, kintu yena manujena vighno janiṣyate tasyaiva santāpo bhaviṣyati|
8 然れば若汝の手或は足汝を躓かすならば、之を切りて棄てよ、隻手或は隻足にて生命に入るは、兩手或は兩足ありて永遠の火に投入れらるるより、汝に取りて勝れり。 (aiōnios g166)
tasmāt tava karaścaraṇo vā yadi tvāṁ bādhate, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣepāt, khañjasya vā chinnahastasya tava jīvane praveśo varaṁ| (aiōnios g166)
9 又若汝の眼汝を躓かすならば、之を抉りて棄てよ、隻眼にて生命に入るは、兩眼ありて地獄の火に投入れらるるより、汝に取りて勝れり。 (Geenna g1067)
aparaṁ tava netraṁ yadi tvāṁ bādhate, tarhi tadapyutpāvya nikṣipa, dvinetrasya narakāgnau nikṣepāt kāṇasya tava jīvane praveśo varaṁ| (Geenna g1067)
10 汝等慎みて、此最小き者の一人をも軽んずること勿れ、我汝等に告ぐ、彼等の[天]使等天に在りて、天に在す我父の御顔を常に見るなり。
tasmādavadhaddhaṁ, eteṣāṁ kṣudraprāṇinām ekamapi mā tucchīkuruta,
11 蓋人の子は失せたる者を救はんとて來れり。
yato yuṣmānahaṁ tathyaṁ bravīmi, svarge teṣāṁ dūtā mama svargasthasya piturāsyaṁ nityaṁ paśyanti| evaṁ ye ye hāritāstān rakṣituṁ manujaputra āgacchat|
12 汝等之を何とか思へる、百頭の羊を有てる者、若其一頭を失はば、九十九頭を山に措き、往きて其迷へるものを尋ぬるに非ずや。
yūyamatra kiṁ viviṁgghve? kasyacid yadi śataṁ meṣāḥ santi, teṣāmeko hāryyate ca, tarhi sa ekonaśataṁ meṣān vihāya parvvataṁ gatvā taṁ hāritamekaṁ kiṁ na mṛgayate?
13 然て之を見出すに至らば、我誠に汝等に告ぐ、迷はざる九十九頭の羊の上よりも、尚此一頭の上を喜ぶなり。
yadi ca kadācit tanmeṣoddeśaṁ lamate, tarhi yuṣmānahaṁ satyaṁ kathayāmi, so'vipathagāmibhya ekonaśatameṣebhyopi tadekahetoradhikam āhlādate|
14 斯の如く、此最小き者の一人にても、其亡ぶるは、天に在す汝等の父の御旨にあらざるなり。
tadvad eteṣāṁ kṣudraprāenām ekopi naśyatīti yuṣmākaṁ svargasthapitu rnābhimatam|
15 若汝の兄弟汝に罪を犯さば、往きて汝と彼と相對して彼を諌めよ、若汝に聴きなば汝兄弟を得たるべし。
yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayordvayoḥ sthitayostasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śṛṇoti, tarhi tvaṁ svabhrātaraṁ prāptavān,
16 汝に聴かずば、二三の證人の口によりて事の凡て定らん為に、一二人を伴へ、
kintu yadi na śṛṇoti, tarhi dvābhyāṁ tribhi rvā sākṣībhiḥ sarvvaṁ vākyaṁ yathā niścitaṁ jāyate, tadartham ekaṁ dvau vā sākṣiṇau gṛhītvā yāhi|
17 若是等に聴かずば教會に告げよ、教會にも聴かずば、汝に取りて異邦人税吏の如き者と見視做すべし。
tena sa yadi tayo rvākyaṁ na mānyate, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyate, tarhi sa tava samīpe devapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati|
18 我誠に汝等に告ぐ、総て汝等が地上にて繋がん所は、天にても繋がるべし、又総て汝等が地上にて釈かん所は、天にても釈かるべし。
ahaṁ yuṣmān satyaṁ vadāmi, yuṣmābhiḥ pṛthivyāṁ yad badhyate tat svarge bhaṁtsyate; medinyāṁ yat bhocyate, svarge'pi tat mokṣyate|
19 我更に汝等に告ぐ、若汝等の中二人地上にて同意せば、何事を願ふとも、天に在す我父より賜はるべし。
punarahaṁ yuṣmān vadāmi, medinyāṁ yuṣmākaṁ yadi dvāvekavākyībhūya kiñcit prārthayete, tarhi mama svargasthapitrā tat tayoḥ kṛte sampannaṁ bhaviṣyati|
20 蓋我名を以て二三人相集れる處には、我其中に在り、と。
yato yatra dvau trayo vā mama nānni milanti, tatraivāhaṁ teṣāṁ madhye'smi|
21 時にペトロイエズスに近づきて云ひけるは、主よ、我兄弟の我に罪を犯すを、幾度か宥すべき、七度までか。
tadānīṁ pitarastatsamīpamāgatya kathitavān he prabho, mama bhrātā mama yadyaparādhyati, tarhi taṁ katikṛtvaḥ kṣamiṣye?
22 イエズス曰ひけるは、我汝に七度までとは云はず、七度を七十倍するまでせよ。
kiṁ saptakṛtvaḥ? yīśustaṁ jagāda, tvāṁ kevalaṁ saptakṛtvo yāvat na vadāmi, kintu saptatyā guṇitaṁ saptakṛtvo yāvat|
23 然れば天國は、其臣下に會計せしめんとせる王の如し、
aparaṁ nijadāsaiḥ saha jigaṇayiṣuḥ kaścid rājeva svargarājayaṁ|
24 會計を始めしに、王に一萬タレントの負債ある者差出されしが、
ārabdhe tasmin gaṇane sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām eko'ghamarṇastatsamakṣamānāyi|
25 返す術なき儘に、主君は彼と、其妻子と凡ての所有物とを売りて還す事を命ぜり。
tasya pariśodhanāya dravyābhāvāt pariśodhanārthaṁ sa tadīyabhāryyāputrādisarvvasvañca vikrīyatāmiti tatprabhurādideśa|
26 然るに其臣下平伏して願ひけるは、暫く我を忍容し給へ、我悉く返済せん、と。
tena sa dāsastasya pādayoḥ patan praṇamya kathitavān, he prabho bhavatā ghairyye kṛte mayā sarvvaṁ pariśodhiṣyate|
27 主君其臣下を憐みて之を許し、其負債をも免せり。
tadānīṁ dāsasya prabhuḥ sakaruṇaḥ san sakalarṇaṁ kṣamitvā taṁ tatyāja|
28 然て彼臣下出でて、己に百デナリオの負債ある、一人の同僚に遇ひしかば、負債を還せと云ひつつ、執へて其喉を扼むるに、
kintu tasmin dāse bahi ryāte, tasya śataṁ mudrācaturthāṁśān yo dhārayati, taṁ sahadāsaṁ dṛṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśodhaya|
29 同僚平伏して、姑く我を忍容し給へ、我悉く返済せん、と願へども、
tadā tasya sahadāsastatpādayoḥ patitvā vinīya babhāṣe, tvayā dhairyye kṛte mayā sarvvaṁ pariśodhiṣyate|
30 彼肯ぜずして去り、負債を還すまで之を監獄に入れたり。
tathāpi sa tat nāṅagīkṛtya yāvat sarvvamṛṇaṁ na pariśodhitavān tāvat taṁ kārāyāṁ sthāpayāmāsa|
31 同僚等は、其顛末を見て甚く憂ひ、來りて事の次第を悉く主君に語りしかば、
tadā tasya sahadāsāstasyaitādṛg ācaraṇaṁ vilokya prabhoḥ samīpaṁ gatvā sarvvaṁ vṛttāntaṁ nivedayāmāsuḥ|
32 主君彼を召して云ひけるは、汝兇惡の臣、汝の願に因りて、我悉く負債を汝に免せり、
tadā tasya prabhustamāhūya jagāda, re duṣṭa dāsa, tvayā matsannidhau prārthite mayā tava sarvvamṛṇaṁ tyaktaṁ;
33 然れば我が汝を憐みし如く、汝も亦同僚を憐むべかりしに非ずや、と。
yathā cāhaṁ tvayi karuṇāṁ kṛtavān, tathaiva tvatsahadāse karuṇākaraṇaṁ kiṁ tava nocitaṁ?
34 斯て主君怒りて、負債を盡く還すまで彼を刑吏に付せり。
iti kathayitvā tasya prabhuḥ kruddhyan nijaprāpyaṁ yāvat sa na pariśodhitavān, tāvat prahārakānāṁ kareṣu taṁ samarpitavān|
35 汝等若各心より己が兄弟を宥さずば、我が天父も亦、汝等に斯の如く為し給ふべし。
yadi yūyaṁ svāntaḥkaraṇaiḥ svasvasahajānām aparādhān na kṣamadhve, tarhi mama svargasyaḥ pitāpi yuṣmān pratītthaṁ kariṣyati|

< マタイの福音書 18 >