< マルコの福音書 13 >

1 第三項 エルサレムの滅亡等の預言 イエズス[神]殿を出で給ふに、弟子の一人、師よ、視給へ、此石は如何に、此構造は如何に、と云ひしかば、
anantaraṁ mandirād bahirgamanakāle tasya śiṣyāṇāmekastaṁ vyāhṛtavān he guro paśyatu kīdṛśāḥ pāṣāṇāḥ kīdṛk ca nicayanaṁ|
2 イエズス答へて曰ひけるは、此一切の大建築を見るか、一の石も崩れずして石の上に遺されじ、と。
tadā yīśustam avadat tvaṁ kimetad bṛhannicayanaṁ paśyasi? asyaikapāṣāṇopi dvitīyapāṣāṇopari na sthāsyati sarvve 'dhaḥkṣepsyante|
3 イエズス橄欖山に於て、[神]殿に向ひて坐し給へるに、ペトロヤコボヨハネアンデリア特に是に問ひけるは、
atha yasmin kāle jaitungirau mandirasya sammukhe sa samupaviṣṭastasmin kāle pitaro yākūb yohan āndriyaścaite taṁ rahasi papracchuḥ,
4 此事等は何時あるべきぞ。而して事の皆果され始めん時に、如何なる兆あるべきぞ、我等に告げ給へ、と。
etā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
5 イエズス答へて彼等に曰ひけるは、汝等人に惑はされじと注意せよ。
tato yāśustān vaktumārebhe, kopi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
6 其は多くの人我名を冒し來りて、我はキリストなりと云ひて、多くの人を惑はすべければなり。
yataḥ khrīṣṭohamiti kathayitvā mama nāmnāneke samāgatya lokānāṁ bhramaṁ janayiṣyanti;
7 汝等戰争及戰争の噂を聞きて懼るる勿れ、此事等は蓋有るべし、然れど終は未至らざるなり。
kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā etā avaśyammāvinyaḥ; kintvāpātato na yugānto bhaviṣyati|
8 即民は民に、國は國に起逆ひ、地震飢饉處々にあらん、是等は苦の始なり。
deśasya vipakṣatayā deśo rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthāne sthāne bhūmikampo durbhikṣaṁ mahākleśāśca samupasthāsyanti, sarvva ete duḥkhasyārambhāḥ|
9 汝等自省みよ、蓋人々汝等を衆議所に付し、汝等は諸會堂にて鞭たれ、我為に證據として、総督と王侯との前に立たんとす。
kintu yūyam ātmārthe sāvadhānāstiṣṭhata, yato lokā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagṛhe prahariṣyanti; yūyaṁ madarthe deśādhipān bhūpāṁśca prati sākṣyadānāya teṣāṁ sammukhe upasthāpayiṣyadhve|
10 然て福音は先萬民に宣傳へられるべし。
śeṣībhavanāt pūrvvaṁ sarvvān deśīyān prati susaṁvādaḥ pracārayiṣyate|
11 人々汝等を引きて付さん時、何を云はんかと預案ずること勿れ、唯其時汝等に賜はらん事を云へ、其は言ふ者は汝等に非ずして聖霊なればなり。
kintu yadā te yuṣmān dhṛtvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivecanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyate tadeva vadiṣyatha, yato yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
12 兄弟は兄弟を、父は子を死に付し、子等は兩親に立逆ひ、且之を殺さん。
tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahasteṣu samarpayiṣyate, tathā patyāni mātāpitro rvipakṣatayā tau ghātayiṣyanti|
13 汝等我名の為に凡ての人に憎まれん。然れど終まで耐忍ぶ人は救はるべし。
mama nāmahetoḥ sarvveṣāṁ savidhe yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śeṣaparyyantaṁ dhairyyam ālambiṣyate saeva paritrāsyate|
14 汝等「最憎むべき荒廃」の、立つべからざる處に厳然たるを見ば、読む人は悟るべし。其の時ユデアに居る人々は山に遁るべし、
dāniyelbhaviṣyadvādinā proktaṁ sarvvanāśi jugupsitañca vastu yadā tvayogyasthāne vidyamānaṁ drakṣatha (yo janaḥ paṭhati sa budhyatāṁ) tadā ye yihūdīyadeśe tiṣṭhanti te mahīdhraṁ prati palāyantāṁ;
15 屋の上に居る人は家の内に下り、家より何物をか取出さんとて内に入るべからず。
tathā yo naro gṛhopari tiṣṭhati sa gṛhamadhyaṁ nāvarohatu, tathā kimapi vastu grahītuṁ madhyegṛhaṁ na praviśatu;
16 畑に居る人は其上衣を取らんとて歸るべからず。
tathā ca yo naraḥ kṣetre tiṣṭhati sopi svavastraṁ grahītuṁ parāvṛtya na vrajatu|
17 其日に當りて懐胎せる人、乳を哺する人は禍なる哉。
tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yoṣitāṁ durgati rbhaviṣyati|
18 此事の冬に起らざらん事を祈れ。
yuṣmākaṁ palāyanaṁ śītakāle yathā na bhavati tadarthaṁ prārthayadhvaṁ|
19 其は其日に際して、神が[萬物を]創造し給ひし開闢の始より今に至るまで曾て有らず、後にも復有らざらん程の難あるべければなり。
yatastadā yādṛśī durghaṭanā ghaṭiṣyate tādṛśī durghaṭanā īśvarasṛṣṭeḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyate ca|
20 主若其日を縮め給はずは、救はるる人なからん。然れど特に選み給ひし、選まれたる人々の為に、其日を縮め給へり。
aparañca parameśvaro yadi tasya samayasya saṁkṣepaṁ na karoti tarhi kasyāpi prāṇabhṛto rakṣā bhavituṁ na śakṣyati, kintu yān janān manonītān akarot teṣāṁ svamanonītānāṁ hetoḥ sa tadanehasaṁ saṁkṣepsyati|
21 其時汝等に向ひて、看よキリスト此處に在り、看よ彼處に在り、と云ふ者ありとも之を信ずること勿れ。
anyacca paśyata khrīṣṭotra sthāne vā tatra sthāne vidyate, tasminkāle yadi kaścid yuṣmān etādṛśaṁ vākyaṁ vyāharati, tarhi tasmin vākye bhaiva viśvasita|
22 其は僞キリスト、僞預言者等起りて、能ふべくば、選まれたる人々をさへ惑はさんとて、大いなる徴と不思議なる業とを為すべければなり。
yatoneke mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manonītalokānāmapi mithyāmatiṁ janayiṣyanti|
23 然れば汝等省みよ。我預め一切を汝等に告げたるぞ。
paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
24 其時、斯る患難の後、日晦み、月其光を與へず、
aparañca tasya kleśakālasyāvyavahite parakāle bhāskaraḥ sāndhakāro bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
25 空の星隕ち、天に於る能力動揺せん、
nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyomamaṇḍalasthā grahāśca vicaliṣyanti|
26 其時人々は、人の子が大いなる権力と榮光とを以て、雲に乗り來るを見ん。
tadānīṁ mahāparākrameṇa mahaiśvaryyeṇa ca meghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyante|
27 時に彼其使等を遣はし、地の極より天の極まで、四方より其選まれたる人を蒐集めしめん。
anyacca sa nijadūtān prahitya nabhobhūmyoḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanonītalokān saṁgrahīṣyati|
28 汝等無花果樹より喩を學べ、其枝既に柔ぎて葉を生ずれば、夏の近きを知る。
uḍumbarataro rdṛṣṭāntaṁ śikṣadhvaṁ yadoḍumbarasya taro rnavīnāḥ śākhā jāyante pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jñātuṁ śaknutha|
29 斯の如く、此事等の成るを見ば、汝等亦其近くして門に至れるを知れ。
tadvad etā ghaṭanā dṛṣṭvā sa kālo dvāryyupasthita iti jānīta|
30 我誠に汝等に告ぐ、此事等の皆成るまでは現代は過ぎざらん。
yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalokānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyante|
31 天地は過ぎん、然れど我言は過ぎざるべし。
dyāvāpṛthivyo rvicalitayoḥ satyo rmadīyā vāṇī na vicaliṣyati|
32 其日其時をば、天に於る天使等も、子も、何人も知らず、唯父のみ[之を知り給ふ]。
aparañca svargasthadūtagaṇo vā putro vā tātādanyaḥ kopi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
33 汝等注意し、警戒し、且祈祷せよ、蓋期の何時なるかを知らざればなり。
ataḥ sa samayaḥ kadā bhaviṣyati, etajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
34 其は恰も人、其家を去りて遠方に旅立つに當り、僕等に命じて、各其務を頒ち充て、門番には警戒する事を命じたるが如し。
yadvat kaścit pumān svaniveśanād dūradeśaṁ prati yātrākaraṇakāle dāseṣu svakāryyasya bhāramarpayitvā sarvvān sve sve karmmaṇi niyojayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
35 然れば汝等警戒せよ、家の主の來るは何時なるべきか、夕暮なるか夜半なるか、将鷄鳴く頃なるか朝なるか、之を知らざればなり。
gṛhapatiḥ sāyaṁkāle niśīthe vā tṛtīyayāme vā prātaḥkāle vā kadāgamiṣyati tad yūyaṁ na jānītha;
36 恐くは、彼遽に來りて汝等の寝ねたるを見ん。
sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
37 我汝等に云ふ所を凡ての人に云ふ、警戒せよ[、と曰へり]。
yuṣmānahaṁ yad vadāmi tadeva sarvvān vadāmi, jāgaritāstiṣṭhateti|

< マルコの福音書 13 >