< ヨハネの福音書 2 >

1 三日目にガリレアのカナに婚筵ありて、イエズスの母其處に居れるに、
anantaraṁ trutīyadivase gālīl pradeśiye kānnānāmni nagare vivāha āsīt tatra ca yīśormātā tiṣṭhat|
2 イエズスも弟子等と共に招かれ給へり。
tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|
3 酒盡きければ、母イエズスに向ひ、彼等酒なし、と云ひしに、
tadanantaraṁ drākṣārasasya nyūnatvād yīśormātā tamavadat eteṣāṁ drākṣāraso nāsti|
4 イエズス、婦人よ、其は我と汝とに何かある、我時未だ來らずと曰ひしかば、
tadā sa tāmavocat he nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nopatiṣṭhati|
5 母は給仕等に向ひて、彼が汝等に言ふ所は、何にもあれ之を為せ、と言置けり。
tatastasya mātā dāsānavocad ayaṁ yad vadati tadeva kuruta|
6 然てユデア人が潔の習慣に随ひて、其處に二三斗入の石甕六個備へありしが、
tasmin sthāne yihūdīyānāṁ śucitvakaraṇavyavahārānusāreṇāḍhakaikajaladharāṇi pāṣāṇamayāni ṣaḍvṛhatpātrāṇiāsan|
7 イエズス給仕等に、水を甕に満てよ、と曰ひければ、彼等口まで満たししに、
tadā yīśustān sarvvakalaśān jalaiḥ pūrayituṁ tānājñāpayat, tataste sarvvān kumbhānākarṇaṁ jalaiḥ paryyapūrayan|
8 イエズス又、今汲取りて筵司に持行け、と曰ひしかば即ち持行けり。
atha tebhyaḥ kiñciduttāryya bhojyādhipāteḥsamīpaṁ netuṁ sa tānādiśat, te tadanayan|
9 筵司、酒に化したる水を嘗むるや、給仕等は其由りて來る所を知れども己は之を知らざれば、新郎を呼び、
aparañca tajjalaṁ kathaṁ drākṣāraso'bhavat tajjalavāhakādāsā jñātuṁ śaktāḥ kintu tadbhojyādhipo jñātuṁ nāśaknot tadavalihya varaṁ saṁmbodyāvadata,
10 之に向ひて、誰も先佳酒を出して、人々の酔へるに至りて劣れる物を出すに、汝は佳酒を今まで取置けるよ、と云へり。
lokāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yatheṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|
11 是イエズスの奇蹟の始にして、之をガリレアのカナに行ひ、己が光榮を顕し給ひしかば、弟子等之を信仰せり。
itthaṁ yīśurgālīlapradeśe āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|
tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat|
13 其後イエズス、母、兄弟、及び弟子等と共に、カファルナウムに下り給ひしが、皆其處に留る事久しからざりき。 第一款 イエズス過越祭に上り給ふ 第二項 各地に於る布教 ユデア人の過越祭近づきければ、イエズスエルザレムに上り、
tadanantaraṁ yihūdiyānāṁ nistārotsave nikaṭamāgate yīśu ryirūśālam nagaram āgacchat|
14 [神]殿の内にて牛、羊、鴿を売る人々、及び坐せる兩替屋等を見給ひしかば、
tato mandirasya madhye gomeṣapārāvatavikrayiṇo vāṇijakṣcopaviṣṭān vilokya
15 縄を以て鞭めきたる物を作り、彼等を悉く[神]殿より逐出し、羊、牛をも逐出し、兩替屋の金を抛散して其案を覆し、
rajjubhiḥ kaśāṁ nirmmāya sarvvagomeṣādibhiḥ sārddhaṁ tān mandirād dūrīkṛtavān|
16 鴿を売る人々に向ひて、此物等を取退けよ、我父の家を商買の家と為すな、と曰へり。
vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkṛtya pārāvatavikrayibhyo'kathayad asmāt sthānāt sarvāṇyetāni nayata, mama pitugṛhaṁ vāṇijyagṛhaṁ mā kārṣṭa|
17 弟子等は、録して「汝の家に對する熱心は我を食盡せり」とあるを思出せり。
tasmāt tanmandirārtha udyogo yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran|
18 斯てユデア人答へてイエズスに云ひけるは、汝如何なる徴を現して此等の事を為すぞ、と。
tataḥ param yihūdīyalokā yīṣimavadan tavamidṛśakarmmakaraṇāt kiṁ cihnamasmān darśayasi?
19 イエズス答へて、汝等此[神]殿を毀て、我三日の中に之を起さん、と曰ひしかば、
tato yīśustānavocad yuṣmābhire tasmin mandire nāśite dinatrayamadhye'haṁ tad utthāpayiṣyāmi|
20 ユデア人云ひけるは、此[神]殿は、造るに四十六年を要せしに、汝三日の中に之を起すべきか、と。
tadā yihūdiyā vyāhārṣuḥ, etasya mandirasa nirmmāṇena ṣaṭcatvāriṁśad vatsarā gatāḥ, tvaṁ kiṁ dinatrayamadhye tad utthāpayiṣyasi?
21 但しイエズスは、己が體の[神]殿を斥して曰ひしなり。
kintu sa nijadeharūpamandire kathāmimāṁ kathitavān|
22 然れば死者の中より復活し給へる後、弟子等此曰ひたりし事を思出して、聖書とイエズスの曰ひし御言とを信ぜり。
sa yadetādṛśaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyotthāne sati smṛtvā dharmmagranthe yīśunoktakathāyāṁ ca vyaśvasiṣuḥ|
23 イエズス過越の祭日に當りてエルザレムに居給ふ間、多くの人、其為し給へる奇蹟を視て、御名を信じたり。
anantaraṁ nistārotsavasya bhojyasamaye yirūśālam nagare tatkrutāścaryyakarmmāṇi vilokya bahubhistasya nāmani viśvasitaṁ|
24 然れどイエズスは、此等に身を打任せ給はざりき、其は自ら凡ての人を知り、
kintu sa teṣāṁ kareṣu svaṁ na samarpayat, yataḥ sa sarvvānavait|
25 又人の心に在る事を知り給へば、人に就て他人の證明を要し給はざる故なり。
sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|

< ヨハネの福音書 2 >