< ヨハネの福音書 10 >

1 第三款 善き牧者 誠に實に汝等に告ぐ、羊の檻に入るに、門よりせずして他の處より越ゆるは、盗人なり強盗なり、
ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano dvāreṇa na praviśya kenāpyanyena meṣagṛhaṁ praviśati sa eva steno dasyuśca|
2 門より入るは羊の牧者なり。
yo dvāreṇa praviśati sa eva meṣapālakaḥ|
3 門番は彼に戸を開き、羊は其聲を聴き、彼亦己が羊を一々に名指して引出す、
dauvārikastasmai dvāraṁ mocayati meṣagaṇaśca tasya vākyaṁ śṛṇoti sa nijān meṣān svasvanāmnāhūya bahiḥ kṛtvā nayati|
4 斯て其羊を出せば、彼先ちて往き羊之に從ふ、其聲を知ればなり、
tathā nijān meṣān bahiḥ kṛtvā svayaṁ teṣām agre gacchati, tato meṣāstasya śabdaṁ budhyante, tasmāt tasya paścād vrajanti|
5 然れども他人には從はず、却て之を避く、他人の聲を知らざればなり、と。
kintu parasya śabdaṁ na budhyante tasmāt tasya paścād vrajiṣyanti varaṁ tasya samīpāt palāyiṣyante|
6 イエズス此喩を彼等に曰ひしかど、彼等は其語り給ふ所の何たるを暁らざりき。
yīśustebhya imāṁ dṛṣṭāntakathām akathayat kintu tena kathitakathāyāstātparyyaṁ te nābudhyanta|
7 然ればイエズス再び彼等に曰ひけるは、誠に實に汝等に告ぐ、我は羊の門なり、
ato yīśuḥ punarakathayat, yuṣmānāhaṁ yathārthataraṁ vyāharāmi, meṣagṛhasya dvāram ahameva|
8 已に來りし人は皆盗人、強盗にして、羊之に聴從はざりき。
mayā na praviśya ya āgacchan te stenā dasyavaśca kintu meṣāsteṣāṁ kathā nāśṛṇvan|
9 我は門なり、人若我に由りて入らば救はれ、出入して牧場を得べし。
ahameva dvārasvarūpaḥ, mayā yaḥ kaścita praviśati sa rakṣāṁ prāpsyati tathā bahirantaśca gamanāgamane kṛtvā caraṇasthānaṁ prāpsyati|
10 盗人の來るは盗み、殺し、亡さんとするに外ならざれども、
yo janastenaḥ sa kevalaṁ stainyabadhavināśān karttumeva samāyāti kintvaham āyu rdātum arthāt bāhūlyena tadeva dātum āgaccham|
11 我が來れるは羊が生命を得、而も尚豊に得ん為なり。我は善き牧者なり、善き牧者は其羊の為に生命を棄つ、
ahameva satyameṣapālako yastu satyo meṣapālakaḥ sa meṣārthaṁ prāṇatyāgaṁ karoti;
12 然れども牧者に非ずして羊吾物に非ざる被雇人は、狼の來るを見れば羊を棄てて逃げ、狼は羊を奪ひ且追散す。
kintu yo jano meṣapālako na, arthād yasya meṣā nijā na bhavanti, ya etādṛśo vaitanikaḥ sa vṛkam āgacchantaṁ dṛṣṭvā mejavrajaṁ vihāya palāyate, tasmād vṛkastaṁ vrajaṁ dhṛtvā vikirati|
13 被雇人の逃ぐるは、被雇人にして羊を勞らざる故なり。
vaitanikaḥ palāyate yataḥ sa vetanārthī meṣārthaṁ na cintayati|
14 我は善き牧者にして我羊を知り、我羊亦我を知る、
ahameva satyo meṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi,
15 恰も父我を知り給ひ、我亦父を知り奉るが如し、斯て我は我羊の為に生命を棄つ。
tathā nijān meṣānapi jānāmi, meṣāśca māṁ jānānti, ahañca meṣārthaṁ prāṇatyāgaṁ karomi|
16 我は又此檻に属せざる他の羊を有てり、彼等をも引來らざるべからず、然て彼等我聲を聞き、斯て一の檻、一の牧者となるべし。
aparañca etad gṛhīya meṣebhyo bhinnā api meṣā mama santi te sakalā ānayitavyāḥ; te mama śabdaṁ śroṣyanti tata eko vraja eko rakṣako bhaviṣyati|
17 父の我を愛し給へるは、之を再び取らんが為に我生命を棄つるに因る、
prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snehaṁ karoti|
18 誰も之を我より奪ふ者はあらず、我こそ自ら之を棄つるなれ。我は之を棄つるの権を有し、又再び之を取るの権を有す、是我父より受けたる命なり、と。
kaścijjano mama prāṇān hantuṁ na śaknoti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāste bhāramimaṁ svapituḥ sakāśāt prāptoham|
19 是等の談の為に、ユデア人の中に復諍論起れり、
asmādupadeśāt punaśca yihūdīyānāṁ madhye bhinnavākyatā jātā|
20 其中には、彼は惡魔に憑かれて狂へるなり、汝等何ぞ之に聴くや、と云ふ人多かりしが、
tato bahavo vyāharan eṣa bhūtagrasta unmattaśca, kuta etasya kathāṁ śṛṇutha?
21 他の人は、是惡魔に憑かれたる者の言に非ず、惡魔豈瞽者の目を明くことを得んや、と云ひ居たり。
kecid avadan etasya kathā bhūtagrastasya kathāvanna bhavanti, bhūtaḥ kim andhāya cakṣuṣī dātuṁ śaknoti?
22 第四款 イエズス奉殿記念祭に上り給ふ 然てエルザレムに奉殿記念祭行はれて、時は冬なりしが、
śītakāle yirūśālami mandirotsargaparvvaṇyupasthite
23 イエズス[神]殿に在りてサロモンの廊を歩み居給ふに、
yīśuḥ sulemāno niḥsāreṇa gamanāgamane karoti,
24 ユデア人之を取圍みて、汝何時まで我等の心を疑惑せしむるぞ、汝若キリストならば、明白に我等に告げよ、と云ひければ、
etasmin samaye yihūdīyāstaṁ veṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣikto bhavati tarhi tat spaṣṭaṁ vada|
25 イエズス彼等に答へ給ひけるは、我汝等に語れども汝等信ぜざるなり、我が父の御名を以て行へる業、是ぞ我を證明するものなるに、
tadā yīśuḥ pratyavadad aham acakathaṁ kintu yūyaṁ na pratītha, nijapitu rnāmnā yāṁ yāṁ kriyāṁ karomi sā kriyaiva mama sākṣisvarūpā|
26 汝等尚之を信ぜず、是我羊の數に入らざればなり。
kintvahaṁ pūrvvamakathayaṁ yūyaṁ mama meṣā na bhavatha, kāraṇādasmān na viśvasitha|
27 我羊は我聲を聴き、我彼等を知り、彼等我に從ふ、
mama meṣā mama śabdaṁ śṛṇvanti tānahaṁ jānāmi te ca mama paścād gacchanti|
28 斯て我永遠の生命を彼等に與ふ、彼等長久に亡びず、誰も彼等を我手より奪はじ、 (aiōn g165, aiōnios g166)
ahaṁ tebhyo'nantāyu rdadāmi, te kadāpi na naṁkṣyanti kopi mama karāt tān harttuṁ na śakṣyati| (aiōn g165, aiōnios g166)
29 之を我に賜ひたる我父は、一切に優れて偉大に在し、誰も我父の御手より之を奪ひ得る者なし、
yo mama pitā tān mahyaṁ dattavān sa sarvvasmāt mahān, kopi mama pituḥ karāt tān harttuṁ na śakṣyati|
30 我と父とは一なり、と。
ahaṁ pitā ca dvayorekatvam|
31 是に於てユデア人石を取りてイエズスに擲たんとせしかば、
tato yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatolayan|
32 イエズス彼等に曰ひけるは、我わが父に由れる善業を多く汝等に示ししが、汝等其孰の為に我に石を擲たんとはするぞ。
yīśuḥ kathitavān pituḥ sakāśād bahūnyuttamakarmmāṇi yuṣmākaṁ prākāśayaṁ teṣāṁ kasya karmmaṇaḥ kāraṇān māṁ pāṣāṇairāhantum udyatāḥ stha?
33 ユデア人答へけるは、我等が汝に石を擲つは善業の為に非ず、冒涜の為、且汝が人にてありながら己を神とする故なり。
yihūdīyāḥ pratyavadan praśastakarmmaheto rna kintu tvaṁ mānuṣaḥ svamīśvaram uktveśvaraṁ nindasi kāraṇādasmāt tvāṁ pāṣāṇairhanmaḥ|
34 イエズス彼等に答へ給ひけるは、汝等の律法に録して「我言へらく、汝等は神なり」とあるに非ずや、
tadā yīśuḥ pratyuktavān mayā kathitaṁ yūyam īśvarā etadvacanaṁ yuṣmākaṁ śāstre likhitaṁ nāsti kiṁ?
35 斯く神の言を告げられたる人々を神と呼びたるに、而も聖書は廃すべからず、我は神の子なりと言ひたればとて、
tasmād yeṣām uddeśe īśvarasya kathā kathitā te yadīśvaragaṇā ucyante dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,
36 汝等は、父の聖成して世に遣はし給ひし者に向ひて、汝は冒涜すと謂ふか、
tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati preritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya?
37 我もし我父の業を為さずば我を信ずること勿れ、
yadyahaṁ pituḥ karmma na karomi tarhi māṁ na pratīta;
38 然れど我もし之を為さば、敢て我を信ぜずとも業を信ぜよ、然らば父の我に在し我の父に居る事を暁りて信ずるに至らん、と。
kintu yadi karomi tarhi mayi yuṣmābhiḥ pratyaye na kṛte'pi kāryye pratyayaḥ kriyatāṁ, tato mayi pitāstīti pitaryyaham asmīti ca kṣātvā viśvasiṣyatha|
39 是に於て彼等イエズスを捕へんと謀れるを、彼等の手を遁れて、
tadā te punarapi taṁ dharttum aceṣṭanta kintu sa teṣāṁ karebhyo nistīryya
40 ヨルダン[河]の彼方、ヨハネが初に洗しつつありし處に至り、其處に留り給ひしに、
puna ryarddan adyāstaṭe yatra purvvaṁ yohan amajjayat tatrāgatya nyavasat|
41 多くの人御許に來りて、ヨハネは何の奇蹟をも行はざりしかど、
tato bahavo lokāstatsamīpam āgatya vyāharan yohan kimapyāścaryyaṁ karmma nākarot kintvasmin manuṣye yā yaḥ kathā akathayat tāḥ sarvvāḥ satyāḥ;
42 此人に就きて告げし事は悉く眞なりき、と云ひつつイエズスを信仰せる者多かりき。
tatra ca bahavo lokāstasmin vyaśvasan|

< ヨハネの福音書 10 >