< ヘブル人への手紙 2 >

1 故に我等は漂流する事なき様、承りし所を一層能く守らざるべからず。
ato vayaṁ yad bhramasrotasā nāpanīyāmahe tadarthamasmābhi ryadyad aśrāvi tasmin manāṁsi nidhātavyāni|
2 其は天使等を以て告げられし言すら固くせられ、犯罪と不從順とは悉く正しき報を受けたれば、
yato heto dūtaiḥ kathitaṁ vākyaṁ yadyamogham abhavad yadi ca tallaṅghanakāriṇe tasyāgrāhakāya ca sarvvasmai samucitaṁ daṇḍam adīyata,
3 若我等にして斯も大いなる救を等閑にせば、争でか迯るることを得ん。此救は原主より示されて始りたるに、承りし人々より我等に言證められ、
tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,
4 神も亦思召に從ひて、徴と奇蹟と、能力の様々の業と、聖霊の賜の分配を以て、彼人々と共に之を保證し給ひしなり。
aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśena nijecchātaḥ pavitrasyātmano vibhāgena ca yad īśvareṇa pramāṇīkṛtam abhūt|
5 蓋今言ふ所の将來の世界を天使等に從はせ給ひしには非ず、
vayaṁ tu yasya bhāvirājyasya kathāṁ kathayāmaḥ, tat ten divyadūtānām adhīnīkṛtamiti nahi|
6 或人何處かに證して曰く、「人は誰なれば主之を記憶し給ひ、人の子は誰なれば之を訪問し給ふぞ、
kintu kutrāpi kaścit pramāṇam īdṛśaṁ dattavān, yathā, "kiṁ vastu mānavo yat sa nityaṁ saṁsmaryyate tvayā| kiṁ vā mānavasantāno yat sa ālocyate tvayā|
7 主之をして少しく天使等に劣らしめ、冠らしむるに光榮と名誉とを以てし、御手の業の上に之を立て、
divyadatagaṇebhyaḥ sa kiñcin nyūnaḥ kṛtastvayā| tejogauravarūpeṇa kirīṭena vibhūṣitaḥ| sṛṣṭaṁ yat te karābhyāṁ sa tatprabhutve niyojitaḥ|
8 萬物を其足の下に服せしめ給ひしなり」と。然て萬物を之に服せしめ給ひし上は、服せざるものを殘し給はざりしならんに、我等は現に未だ萬物の之に服するを見ざるなり。
caraṇādhaśca tasyaiva tvayā sarvvaṁ vaśīkṛtaṁ||" tena sarvvaṁ yasya vaśīkṛtaṁ tasyāvaśībhūtaṁ kimapi nāvaśeṣitaṁ kintvadhunāpi vayaṁ sarvvāṇi tasya vaśībhūtāni na paśyāmaḥ|
9 然れど天使等に少しく劣らせられしもの、即ちイエズスを見奉るに、神の恩寵により一切の人間の為に死を嘗め給はんとて、死の苦の故に、冠らしむるに光榮と名誉とを以てせられ給ひしなり。
tathāpi divyadūtagaṇebhyo yaḥ kiñcin nyūnīkṛto'bhavat taṁ yīśuṁ mṛtyubhogahetostejogauravarūpeṇa kirīṭena vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvveṣāṁ kṛte mṛtyum asvadata|
10 蓋萬物は神の為に、又神によりて造られたるものなれば、多くの子を光榮に導き給へるもの、即ち彼等の救霊の原に在せるものをば、宜しく苦を以て全うし給ふべきは、神に於て適當なる事なりき。
aparañca yasmai yena ca kṛtsnaṁ vastu sṛṣṭaṁ vidyate bahusantānānāṁ vibhavāyānayanakāle teṣāṁ paritrāṇāgrasarasya duḥkhabhogena siddhīkaraṇamapi tasyopayuktam abhavat|
11 然て聖と成らしめ給ふものも、聖と為らるる人々も、共に同一のものより出づ、故に彼、人々を兄弟と呼ぶを耻とせずして曰はく、
yataḥ pāvakaḥ pūyamānāśca sarvve ekasmādevotpannā bhavanti, iti hetoḥ sa tān bhrātṛn vadituṁ na lajjate|
12 「我御名を我兄弟等に告げん、集會の中に汝を賛美し奉らん」と。
tena sa uktavān, yathā, "dyotayiṣyāmi te nāma bhrātṛṇāṁ madhyato mama| parantu samite rmadhye kariṣye te praśaṁsanaṁ||"
13 又「我彼に信頼せん」と、又「我と神の我に賜ひし子等とを見よ」と。
punarapi, yathā, "tasmin viśvasya sthātāhaṁ|" punarapi, yathā, "paśyāham apatyāni ca dattāni mahyam īśvarāt|"
14 抑子等は血肉を有する者なれば、彼も亦之を有し給へり。是死を司れるもの、即ち惡魔を亡ぼすに死を以てし、
teṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt so'pi tadvat tadviśiṣṭo'bhūt tasyābhiprāyo'yaṁ yat sa mṛtyubalādhikāriṇaṁ śayatānaṁ mṛtyunā balahīnaṁ kuryyāt
15 且死を懼るるが為に生涯奴隷に属せる人々を救ひ給はん為なり。
ye ca mṛtyubhayād yāvajjīvanaṁ dāsatvasya nighnā āsan tān uddhārayet|
16 蓋曾て天使等を救ひ給はずして、アブラハムの裔を救ひ給ひしかば、
sa dūtānām upakārī na bhavati kintvibrāhīmo vaṁśasyaivopakārī bhavatī|
17 萬事兄弟等に似るべき筈なりき、是神の御前に慈悲にして忠信なる大司祭と成り、民の罪を贖ひ給はん為なりき。
ato hetoḥ sa yathā kṛpāvān prajānāṁ pāpaśodhanārtham īśvaroddeśyaviṣaye viśvāsyo mahāyājako bhavet tadarthaṁ sarvvaviṣaye svabhrātṛṇāṁ sadṛśībhavanaṁ tasyocitam āsīt|
18 蓋御自ら苦みて試みられ給ひたれば、試みらるる人々をも助くるを得給ふなり。
yataḥ sa svayaṁ parīkṣāṁ gatvā yaṁ duḥkhabhogam avagatastena parīkṣākrāntān upakarttuṁ śaknoti|

< ヘブル人への手紙 2 >