< ヘブル人への手紙 10 >

1 抑律法は、将來の恵の影のみを有して、事物の眞の像を有せざるが故に、毎年絶えず同じ犠牲を献げて、祭壇に近づく人々を完全ならしむる事は、決して能はざるなり。
vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tato heto rnityaṁ dīyamānairekavidhai rvārṣikabalibhiḥ śaraṇāgatalokān siddhān karttuṁ kadāpi na śaknoti|
2 然らずんば、祭る人々一旦潔められては、復罪の意識なかるべければ、祭を献ぐる事止むべかりしなり。
yadyaśakṣyat tarhi teṣāṁ balīnāṁ dānaṁ kiṁ na nyavarttiṣyata? yataḥ sevākāriṣvekakṛtvaḥ pavitrībhūteṣu teṣāṁ ko'pi pāpabodhaḥ puna rnābhaviṣyat|
3 然れど彼祭に於て年々罪を紀念するは、
kintu tai rbalidānaiḥ prativatsaraṁ pāpānāṁ smāraṇaṁ jāyate|
4 牡牛と牡山羊との血を以てしては罪を除く事能はざるが故なり。
yato vṛṣāṇāṁ chāgānāṁ vā rudhireṇa pāpamocanaṁ na sambhavati|
5 然ればキリスト世に入り給ひし時曰ひけるは、「主よ、犠牲と献物とを否みて肉體を我に備へ給へり、
etatkāraṇāt khrīṣṭena jagat praviśyedam ucyate, yathā, "neṣṭvā baliṁ na naivedyaṁ deho me nirmmitastvayā|
6 燔祭と罪祭とは御心に適はざりしを以て、
na ca tvaṁ balibhi rhavyaiḥ pāpaghnai rvā pratuṣyasi|
7 我言へらく、看給へ、巻物の初に我に就きて録したれば、神よ、我は御旨を行はん為に來れり」、と。
avādiṣaṁ tadaivāhaṁ paśya kurvve samāgamaṁ| dharmmagranthasya sarge me vidyate likhitā kathā| īśa mano'bhilāṣaste mayā sampūrayiṣyate|"
8 然て初には、「主よ、犠牲と献物と燔祭と罪祭とを否み給ひて、律法に從ひて献げらるるものは御意に適はざりき」、と曰ひて、
ityasmin prathamato yeṣāṁ dānaṁ vyavasthānusārād bhavati tānyadhi tenedamuktaṁ yathā, balinaivedyahavyāni pāpaghnañcopacārakaṁ, nemāni vāñchasi tvaṁ hi na caiteṣu pratuṣyasīti|
9 後には「神よ、看給へ、我は御旨を行はん為に來れり」、と曰へば、是初の事を廃して其次の事を立て給ふなり、
tataḥ paraṁ tenoktaṁ yathā, "paśya mano'bhilāṣaṁ te karttuṁ kurvve samāgamaṁ;" dvitīyam etad vākyaṁ sthirīkarttuṁ sa prathamaṁ lumpati|
10 此御旨の故にこそ、イエズス、キリストの御體が一度献げられしに由りて、我等は聖と為られしなれ。
tena mano'bhilāṣeṇa ca vayaṁ yīśukhrīṣṭasyaikakṛtvaḥ svaśarīrotsargāt pavitrīkṛtā abhavāma|
11 然て司祭は、総て日々に立ちて聖役を行ひ、何時も罪を除く能はざる同じ犠牲を献ぐれども、
aparam ekaiko yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyante tādṛśān ekarūpān balīn punaḥ punarutsṛjan tiṣṭhati|
12 此大司祭は罪の為に一の犠牲を献げ給て、限なく神の御右に坐し、
kintvasau pāpanāśakam ekaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya
13 斯て敵の己が足台と為られん事を待ち給ふなり。
yāvat tasya śatravastasya pādapīṭhaṁ na bhavanti tāvat pratīkṣamāṇastiṣṭhati|
14 其は聖と為られたる人々を、一の献物を以て限なく全うし給ひたればなり、
yata ekena balidānena so'nantakālārthaṁ pūyamānān lokān sādhitavān|
15 聖霊も亦之を我等に證し給ふ。蓋前には、
etasmin pavitra ātmāpyasmākaṁ pakṣe pramāṇayati
16 「主曰はく、彼日の後我が立てんとする約は斯なり、我律法を彼等の心に與へ、之を其精神に録さん」、と曰ひて後、
"yato hetostaddināt param ahaṁ taiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmīti prathamata uktvā parameśvareṇedaṁ kathitaṁ, teṣāṁ citte mama vidhīn sthāpayiṣyāmi teṣāṁ manaḥsu ca tān lekhiṣyāmi ca,
17 「我最早彼等の罪と不義とを記憶せざるべし」、と曰ひしなり。
aparañca teṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smāriṣyāmi|"
18 是等の赦ありたる上は、罪の為の献物は絶えて之ある事なし。
kintu yatra pāpamocanaṁ bhavati tatra pāpārthakabalidānaṁ puna rna bhavati|
19 第一款 信仰を保ちて棄教の念に遠ざかるべし 第二編 道義的勧告 第一項 一般に渉る勧告 然れば兄弟等よ、我等はイエズスの御血により、
ato he bhrātaraḥ, yīśo rudhireṇa pavitrasthānapraveśāyāsmākam utsāho bhavati,
20 イエズスの己が肉なる幔を経て我等に開き給ひし、新にして活ける道より聖所に入るべき事を確信し、
yataḥ so'smadarthaṁ tiraskariṇyārthataḥ svaśarīreṇa navīnaṁ jīvanayuktañcaikaṁ panthānaṁ nirmmitavān,
21 且神の家を司る大司祭を有する者なれば、
aparañceśvarīyaparivārasyādhyakṣa eko mahāyājako'smākamasti|
22 心を惡き料簡より濯がれ、身を清き水に洗はれて、眞心と完全なる信仰とを以て之に近づき奉り、
ato hetorasmābhiḥ saralāntaḥkaraṇai rdṛḍhaviśvāsaiḥ pāpabodhāt prakṣālitamanobhi rnirmmalajale snātaśarīraiśceśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|
23 確乎として我等が希望の宣言を保つべし、約し給ひし者は眞實にて在せばなり。
yato yastām aṅgīkṛtavān sa viśvasanīyaḥ|
24 又互に顧みて親愛と善業とを相励まし、
aparaṁ premni satkriyāsu caikaikasyotsāhavṛddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|
25 或人々の為馴れたるが如くに集を缺く事なく、寧相勧めて、日の近づくを見るに随ひて愈励むべきなり。
aparaṁ katipayalokā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadeṣṭavyañca yatastat mahādinam uttarottaraṁ nikaṭavartti bhavatīti yuṣmābhi rdṛśyate|
26 蓋我等既に眞理の知識を受けたる後、故に罪を犯さば、殘る所は最早罪を贖ふ犠牲に非ずして、
satyamatasya jñānaprāpteḥ paraṁ yadi vayaṁ svaṁcchayā pāpācāraṁ kurmmastarhi pāpānāṁ kṛte 'nyat kimapi balidānaṁ nāvaśiṣyate
27 唯懼る懼る審判を待つ事と、敵對する者を焼盡すべき火の烈しさとのみ。
kintu vicārasya bhayānakā pratīkṣā ripunāśakānalasya tāpaścāvaśiṣyate|
28 モイゼの律法を破りたる人すら、二三人の證言によりて容赦なく死するなれば、
yaḥ kaścit mūsaso vyavasthām avamanyate sa dayāṁ vinā dvayostisṛṇāṁ vā sākṣiṇāṁ pramāṇena hanyate,
29 况て神の御子を蹂躪け、己が由りて以て聖と為られし約の血を蔑視し、恩寵を賜ふ聖霊に侮辱を加へたる人の受くべき刑罰の厳しさの、如何許なるかを思へ。
tasmāt kiṁ budhyadhve yo jana īśvarasya putram avajānāti yena ca pavitrīkṛto 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyate ca, sa kiyanmahāghorataradaṇḍasya yogyo bhaviṣyati?
30 「復讐は我事なり、我報ゆべし」と曰ひ、又「主は其民を審判すべし」と曰ひし者の誰なるかは我等の知れる所なり。
yataḥ parameśvaraḥ kathayati, "dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|" punarapi, "tadā vicārayiṣyante pareśena nijāḥ prajāḥ|" idaṁ yaḥ kathitavān taṁ vayaṁ jānīmaḥ|
31 恐るべき哉、活き給へる神の御手に罹る事。
amareśvarasya karayoḥ patanaṁ mahābhayānakaṁ|
32 汝等曩に照らされつつ、苦の大いなる戰を忍びたりし日を追想せよ。
he bhrātaraḥ, pūrvvadināni smarata yatastadānīṁ yūyaṁ dīptiṁ prāpya bahudurgatirūpaṁ saṁgrāmaṁ sahamānā ekato nindākleśaiḥ kautukīkṛtā abhavata,
33 即ち或は侮辱と患難とを以て人の観物と為られ、或は斯る事に遇へる人々の侶と成りたりき。
anyataśca tadbhogināṁ samāṁśino 'bhavata|
34 蓋囚人の上をも思遣り、又己が立勝りたる永存の寳を有せるを知りて、我財産を奪はるるをも喜びて忍びたるなり。
yūyaṁ mama bandhanasya duḥkhena duḥkhino 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svarge vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|
35 然れば大いなる報を得べき汝等の希望を失ふ勿れ。
ataeva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|
36 即ち神の御旨を行ひて約束のものを得ん為に、汝等に必要なるは忍耐なり。
yato yūyaṁ yeneśvarasyecchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|
37 蓋來らんとする者は軈て來り給ふべく、延引し給ふ事あらじ。
yenāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyate|
38 我義人は信仰によりて活く、若自ら退かば我心に適はざるべし。
"puṇyavān jano viśvāsena jīviṣyati kintu yadi nivarttate tarhi mama manastasmin na toṣaṁ yāsyati|"
39 我等は亡に至らんとして退く者に非ず、魂を得んとして信仰する者なり。
kintu vayaṁ vināśajanikāṁ dharmmāt nivṛttiṁ na kurvvāṇā ātmanaḥ paritrāṇāya viśvāsaṁ kurvvāmahe|

< ヘブル人への手紙 10 >