< エペソ人への手紙 2 >

1 第二項 神が教會を建て給ひし方法 汝等は原己が過と罪とによりて死したる者なりしが、
purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim (aiōn g165)
2 曾て此世間に從ひ、又空中の権を有して今も尚不信の子等の中に働ける、霊の君に從ひて歩めり。 (aiōn g165)
arthataḥ sāmpratam ājñālaṅghivaṁśeṣu karmmakāriṇam ātmānam anvavrajata|
3 我等も皆曾て其罪の中に在りて、我肉身の慾の儘に生活し、肉と心との欲する所を行ひて、他の人々の如く、生來怒の子なりき。
teṣāṁ madhye sarvve vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcehāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvve'nya iva ca svabhāvataḥ krodhabhajanānyabhavāma|
4 然れども慈悲に富み給へる神は、我等を愛し給ひて御寵愛の餘り、
kintu karuṇānidhirīśvaro yena mahāpremnāsmān dayitavān
5 罪の為に死せし我等をキリストと共に活かし給ひ――汝等の救はれしも即ち恩寵によれり、――
tasya svapremno bāhulyād aparādhai rmṛtānapyasmān khrīṣṭena saha jīvitavān yato'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|
6 又共に復活せしめ、キリスト、イエズスに於て共に天に坐せしめ給へり。
sa ca khrīṣṭena yīśunāsmān tena sārddham utthāpitavān svarga upaveśitavāṁśca|
7 是キリスト、イエズスに於る其善良を以て、我等の上に於る恩寵の非常なる富を、将來の世々に顕し給はん為なり。 (aiōn g165)
itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn g165)
8 蓋汝等が信仰を以て救はれたるは、恩寵に由るものにして自らに由るに非ず、即ち神の賜なり。
yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,
9 又業に由るにも非ず、是誇る人のなからん為なり。
tat karmmaṇāṁ phalam api nahi, ataḥ kenāpi na ślāghitavyaṁ|
10 其は我等は神の作品にして、神の豫め備へ給ひし善業の為に之に歩む様、キリスト、イエズスに於て[新に]造られたる者なればなり。
yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|
11 然れば原肉體に於て異邦人にして、所謂割禮を人の手によりて身に受けたる人々より、今も尚無割禮と稱へらるる汝等、次の事を記憶せよ。
purā janmanā bhinnajātīyā hastakṛtaṁ tvakchedaṁ prāptai rlokaiścācchinnatvaca itināmnā khyātā ye yūyaṁ tai ryuṣmābhiridaṁ smarttavyaṁ
12 即ち彼時には、汝等キリストなくして、イスラエルの國籍外に置かれ、彼約束を結びたる諸契約に與らず、希望なく、此世に神なき者たりしに、
yat tasmin samaye yūyaṁ khrīṣṭād bhinnā isrāyelalokānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santo nirāśā nirīśvarāśca jagatyādhvam iti|
13 今はキリスト、イエズスに在りて、前に遠かりし汝等、キリストの御血を以て近き者となれり。
kintvadhunā khrīṣṭe yīśāvāśrayaṁ prāpya purā dūravarttino yūyaṁ khrīṣṭasya śoṇitena nikaṭavarttino'bhavata|
14 蓋イエズスは我等の平和にて在す、即ち兩方を一にし、隔の中垣及び恨を、己が肉體に於て解き、
yataḥ sa evāsmākaṁ sandhiḥ sa dvayam ekīkṛtavān śatrutārūpiṇīṁ madhyavarttinīṁ prabhedakabhittiṁ bhagnavān daṇḍājñāyuktaṁ vidhiśāstraṁ svaśarīreṇa luptavāṁśca|
15 種々の掟ある律法を、其命ずる所と共に廃し給へり。是平和を成して兩方の人々を己に於る一人の新しき人に造らん為、
yataḥ sa sandhiṁ vidhāya tau dvau svasmin ekaṁ nutanaṁ mānavaṁ karttuṁ
16 又[神]に對する恨を十字架の上に殺し、其十字架を以て兩方の人々を一體と成し、神と和がしめ給はん為なり。
svakīyakruśe śatrutāṁ nihatya tenaivaikasmin śarīre tayo rdvayorīśvareṇa sandhiṁ kārayituṁ niścatavān|
17 又來りて、遠かりし汝等にも幸に平和を告げ、近かりし人々にも平和を告げ給へり。
sa cāgatya dūravarttino yuṣmān nikaṭavarttino 'smāṁśca sandhe rmaṅgalavārttāṁ jñāpitavān|
18 蓋キリストによりてこそ、我等兩方の人々は、同一の霊を以て父に近づき奉ることを得るなれ。
yatastasmād ubhayapakṣīyā vayam ekenātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ|
19 然れば、汝等は最早他所人寄留人に非ず、聖徒等と同國民となりて神の家人なり。
ata idānīṁ yūyam asamparkīyā videśinaśca na tiṣṭhanataḥ pavitralokaiḥ sahavāsina īśvarasya veśmavāsinaścādhve|
20 使徒と預言者との基礎の上に建てられ、其隅石は即ちキリスト、イエズスに在して、
aparaṁ preritā bhaviṣyadvādinaśca yatra bhittimūlasvarūpāstatra yūyaṁ tasmin mūle nicīyadhve tatra ca svayaṁ yīśuḥ khrīṣṭaḥ pradhānaḥ koṇasthaprastaraḥ|
21 全體の建物は之に建築せられ、漸次に築上げられて、主に於て一の聖なる神殿となり、
tena kṛtsnā nirmmitiḥ saṁgrathyamānā prabhoḥ pavitraṁ mandiraṁ bhavituṁ varddhate|
22 汝等も之に於て、聖霊により、神の住處として共に建てらるるなり。
yūyamapi tatra saṁgrathyamānā ātmaneśvarasya vāsasthānaṁ bhavatha|

< エペソ人への手紙 2 >