< テモテへの手紙第二 3 >

1 第二項 教會の危険の要求 汝之を知れ、末の日頃に至りて困難の時あるべし。
caramadineṣu kleśajanakāḥ samayā upasthāsyantīti jānīhi|
2 人々己を愛し、利を貪り、奢り驕り罵りて、親に從はず、恩を知らず、聖ならず、
yatastātkālikā lokā ātmapremiṇo 'rthapremiṇa ātmaślāghino 'bhimānino nindakāḥ pitroranājñāgrāhiṇaḥ kṛtaghnā apavitrāḥ
3 情なく、和がず、讒謗し、節制なく、温和ならず、善を好まず、
prītivarjitā asandheyā mṛṣāpavādino 'jitendriyāḥ pracaṇḍā bhadradveṣiṇo
4 叛逆、横柄、傲慢にして、神よりも快樂を愛し、
viśvāsaghātakā duḥsāhasino darpadhmātā īśvarāpremiṇaḥ kintu sukhapremiṇo
5 敬虔の姿を有しつつ、却て其實を棄つる事あらん、汝彼等をも避けよ。
bhaktaveśāḥ kintvasvīkṛtabhaktiguṇā bhaviṣyanti; etādṛśānāṁ lokānāṁ saṁmargaṁ parityaja|
6 其中には人の家に潜入り、女等を虜にして誘ふ者あり、是等の女は罪を負ひ、種々の慾に引かれて、
yato ye janāḥ pracchannaṁ gehān praviśanti pāpai rbhāragrastā nānāvidhābhilāṣaiścālitā yāḥ kāminyo
7 常に學べども眞理の知識に達せず、
nityaṁ śikṣante kintu satyamatasya tattvajñānaṁ prāptuṁ kadācit na śaknuvanti tā dāsīvad vaśīkurvvate ca te tādṛśā lokāḥ|
8 恰もヤンネスとマンプレスとがモイゼに逆らひし如く、此人々も亦眞理に逆らひ、精神腐敗して信仰の廃れたる者なり。
yānni ryāmbriśca yathā mūsamaṁ prati vipakṣatvam akurutāṁ tathaiva bhraṣṭamanaso viśvāsaviṣaye 'grāhyāścaite lokā api satyamataṁ prati vipakṣatāṁ kurvvanti|
9 然れど彼等は尚此上に進む事なかるべし、蓋其愚なる事の衆人に明なるは、彼二人に於て在りしが如し。
kintu te bahudūram agrasarā na bhaviṣyanti yatastayo rmūḍhatā yadvat tadvad eteṣāmapi mūḍhatā sarvvadṛśyā bhaviṣyati|
10 汝は我教、行状、志、信仰、忍耐、慈愛、堪忍、
mamopadeśaḥ śiṣṭatābhiprāyo viśvāso rdharyyaṁ prema sahiṣṇutopadravaḥ kleśā
11 受けし迫害にも、苦にも善く之に從へり。我アンチオキア、イコニヨム、及びリストロに於て、斯る事に遇ひ、其の迫害を忍びたりしが、主は総て是等の中より我を救出し給ひしなり。
āntiyakhiyāyām ikaniye lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścopadravān aham asahe sarvvametat tvam avagato'si kintu tatsarvvataḥ prabhu rmām uddhṛtavān|
12 総てキリスト、イエズスに於る敬虔を以て世を渡らんと決せる人は迫害を受くべく、
parantu yāvanto lokāḥ khrīṣṭena yīśuneśvarabhaktim ācaritum icchanti teṣāṁ sarvveṣām upadravo bhaviṣyati|
13 又惡人及び人を欺く者は愈惡に進みて、自ら迷ひ人をも迷はすに至らん。
aparaṁ pāpiṣṭhāḥ khalāśca lokā bhrāmyanto bhramayantaścottarottaraṁ duṣṭatvena varddhiṣyante|
14 然れども汝は學びし事、確信せる事に止れ、其は如何なる人々より之を學びしかを知り、
kintu tvaṁ yad yad aśikṣathāḥ, yacca tvayi samarpitam abhūt tasmin avatiṣṭha, yataḥ kasmāt śikṣāṁ prāpto'si tad vetsi;
15 又幼少より聖書を知ればなり。即ち聖書はキリスト、イエズスに於る信仰を以て、汝を救霊の為に敏からしむることを得。
yāni ca dharmmaśāstrāṇi khrīṣṭe yīśau viśvāsena paritrāṇaprāptaye tvāṁ jñāninaṁ karttuṁ śaknuvanti tāni tvaṁ śaiśavakālād avagato'si|
16 聖書は皆神感によるものにして、教授するに、勧告するに、譴責するに、正義に於て教育するに有益なり。
tat sarvvaṁ śāstram īśvarasyātmanā dattaṁ śikṣāyai doṣabodhāya śodhanāya dharmmavinayāya ca phalayūktaṁ bhavati
17 是神の人の全うせられて、凡ての善業に備へられん為なり。
tena ceśvarasya loko nipuṇaḥ sarvvasmai satkarmmaṇe susajjaśca bhavati|

< テモテへの手紙第二 3 >