< テサロニケ人への手紙第二 3 >

1 其他兄弟等よ、我等の為に祈れ、是神の御言の汝等の中に於る如く走り弘まり且崇められん為、
हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्य न्च भवेत्;
2 又妨となる惡き人々より我等の救はれん為なり。其は一切の人皆信仰あるに非ざればなり。
यच्च वयम् अविवेचकेभ्यो दुष्टेभ्यश्च लोकेभ्यो रक्षां प्राप्नुयाम यतः सर्व्वेषां विश्वासो न भवति।
3 然れども神は眞實にて在せば、汝等を堅固ならしめ、且惡より護り給ふべし。
किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।
4 我等の命ずる事を汝等現に行ひ将來も行ふべきは、我等が主によりて希望する所なり。
यूयम् अस्माभि र्यद् आदिश्यध्वे तत् कुरुथ करिष्यथ चेति विश्वासो युष्मानधि प्रभुनास्माकं जायते।
5 願はくは主、汝等の心を神の愛とキリストの忍耐とに導き給はん事を。
ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुताया न्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु।
6 兄弟等よ、我等は我主イエズス、キリストの御名によりて汝等に命ず、妄に歩みて我等より受けし傳に從はざる凡ての兄弟に遠ざかれ。
हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।
7 如何にして我等を學ぶべきかは、素より汝等の知る所なり、蓋我等は汝等の中に在りて妄に行はず、
यतो वयं युष्माभिः कथम् अनुकर्त्तव्यास्तद् यूयं स्वयं जानीथ। युष्माकं मध्ये वयम् अविहिताचारिणो नाभवाम,
8 又價なくして人の麪を食せず、却て汝等の一人も煩はさざらん為に、晝夜勞苦して仕事を為せり。
विनामूल्यं कस्याप्यन्नं नाभुंज्महि किन्तु को. अपि यद् अस्माभि र्भारग्रस्तो न भवेत् तदर्थं श्रमेण क्लेशेन च दिवानिशं कार्य्यम् अकुर्म्म।
9 是は権利なかりしが故に非ず、己を以て型とし、汝等をして我等に倣はしめん為なりき。
अत्रास्माकम् अधिकारो नास्तीत्थं नहि किन्त्वस्माकम् अनुकरणाय युष्मान् दृष्टान्तं दर्शयितुम् इच्छन्तस्तद् अकुर्म्म।
10 蓋我等汝等の中に在りし時、人若働く事を否まば、亦食すべからず、と命じたりき。
यतो येन कार्य्यं न क्रियते तेनाहारो. अपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकाले. अपि युष्मान् आदिशाम।
11 聞く所によれば、汝等の中には妄に歩みて何の業をも為さず、彷徨ふ人あり、
युष्मन्मध्ये. अविहिताचारिणः के. अपि जना विद्यन्ते ते च कार्य्यम् अकुर्व्वन्त आलस्यम् आचरन्तीत्यस्माभिः श्रूयते।
12 我等は斯の如き人に、静に働きて己の麪を食せん事を、主イエズス、キリストによりて命じ且希ふ。
तादृशान् लोकान् अस्मतप्रभो र्यीशुख्रीष्टस्य नाम्ना वयम् इदम् आदिशाम आज् नापयामश्च, ते शान्तभावेन कार्य्यं कुर्व्वन्तः स्वकीयमन्नं भु न्जतां।
13 兄弟等よ、善業を為して倦む事勿れ。
अपरं हे भ्रातरः, यूयं सदाचरणे न क्लाम्यत।
14 若我等が、此書簡の言に從はざる人あらば、之を認めて自ら耻ぢしめん為に、之と交ること勿れ、
यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज् नां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।
15 然れど之を敵の如くにせず、兄弟として諌めよ。
किन्तु तं न शत्रुं मन्यमाना भ्रातरमिव चेतयत।
16 結末 願はくは平和の神、何處に於ても汝等に不朽の平和を賜ひ、主汝等一同と共に在さん事を。
शान्तिदाता प्रभुः सर्व्वत्र सर्व्वथा युष्मभ्यं शान्तिं देयात्। प्रभु र्युष्माकं सर्व्वेषां स ण्गी भूयात्।
17 我パウロ手づから書して汝等に宜しくと言ふ、凡ての書簡に於て之を印章とすれば、我が書記す事斯の如し。
नमस्कार एष पौलस्य मम करेण लिखितो. अभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते।
18 願はくは我主イエズス、キリストの恩寵、汝等一同と共に在らん事を、アメン。
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहः सर्व्वेषु युष्मासु भूयात्। Amen।

< テサロニケ人への手紙第二 3 >