< テサロニケ人への手紙第二 3 >

1 其他兄弟等よ、我等の為に祈れ、是神の御言の汝等の中に於る如く走り弘まり且崇められん為、
he bhrātaraḥ, śeṣe vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabho rvākyaṁ yuṣmākaṁ madhye yathā tathaivānyatrāpi pracaret mānyañca bhavet;
2 又妨となる惡き人々より我等の救はれん為なり。其は一切の人皆信仰あるに非ざればなり。
yacca vayam avivecakebhyo duṣṭebhyaśca lokebhyo rakṣāṁ prāpnuyāma yataḥ sarvveṣāṁ viśvāso na bhavati|
3 然れども神は眞實にて在せば、汝等を堅固ならしめ、且惡より護り給ふべし。
kintu prabhu rviśvāsyaḥ sa eva yuṣmān sthirīkariṣyati duṣṭasya karād uddhariṣyati ca|
4 我等の命ずる事を汝等現に行ひ将來も行ふべきは、我等が主によりて希望する所なり。
yūyam asmābhi ryad ādiśyadhve tat kurutha kariṣyatha ceti viśvāso yuṣmānadhi prabhunāsmākaṁ jāyate|
5 願はくは主、汝等の心を神の愛とキリストの忍耐とに導き給はん事を。
īśvarasya premni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|
6 兄弟等よ、我等は我主イエズス、キリストの御名によりて汝等に命ず、妄に歩みて我等より受けし傳に從はざる凡ての兄弟に遠ざかれ。
he bhrātaraḥ, asmatprabho ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmatto yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karoti tarhi yūyaṁ tasmāt pṛthag bhavata|
7 如何にして我等を學ぶべきかは、素より汝等の知る所なり、蓋我等は汝等の中に在りて妄に行はず、
yato vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhye vayam avihitācāriṇo nābhavāma,
8 又價なくして人の麪を食せず、却て汝等の一人も煩はさざらん為に、晝夜勞苦して仕事を為せり。
vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu ko'pi yad asmābhi rbhāragrasto na bhavet tadarthaṁ śrameṇa kleśena ca divāniśaṁ kāryyam akurmma|
9 是は権利なかりしが故に非ず、己を以て型とし、汝等をして我等に倣はしめん為なりき。
atrāsmākam adhikāro nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dṛṣṭāntaṁ darśayitum icchantastad akurmma|
10 蓋我等汝等の中に在りし時、人若働く事を否まば、亦食すべからず、と命じたりき。
yato yena kāryyaṁ na kriyate tenāhāro'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikāle'pi yuṣmān ādiśāma|
11 聞く所によれば、汝等の中には妄に歩みて何の業をも為さず、彷徨ふ人あり、
yuṣmanmadhye 'vihitācāriṇaḥ ke'pi janā vidyante te ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyate|
12 我等は斯の如き人に、静に働きて己の麪を食せん事を、主イエズス、キリストによりて命じ且希ふ。
tādṛśān lokān asmataprabho ryīśukhrīṣṭasya nāmnā vayam idam ādiśāma ājñāpayāmaśca, te śāntabhāvena kāryyaṁ kurvvantaḥ svakīyamannaṁ bhuñjatāṁ|
13 兄弟等よ、善業を為して倦む事勿れ。
aparaṁ he bhrātaraḥ, yūyaṁ sadācaraṇe na klāmyata|
14 若我等が、此書簡の言に從はざる人あらば、之を認めて自ら耻ぢしめん為に、之と交ること勿れ、
yadi ca kaścidetatpatre likhitām asmākam ājñāṁ na gṛhlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tena sa trapiṣyate|
15 然れど之を敵の如くにせず、兄弟として諌めよ。
kintu taṁ na śatruṁ manyamānā bhrātaramiva cetayata|
16 結末 願はくは平和の神、何處に於ても汝等に不朽の平和を賜ひ、主汝等一同と共に在さん事を。
śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ deyāt| prabhu ryuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt|
17 我パウロ手づから書して汝等に宜しくと言ふ、凡ての書簡に於て之を印章とすれば、我が書記す事斯の如し。
namaskāra eṣa paulasya mama kareṇa likhito'bhūt sarvvasmin patra etanmama cihnam etādṛśairakṣarai rmayā likhyate|
18 願はくは我主イエズス、キリストの恩寵、汝等一同と共に在らん事を、アメン。
asmākaṁ prabho ryīśukhrīṣṭasyānugrahaḥ sarvveṣu yuṣmāsu bhūyāt| āmen|

< テサロニケ人への手紙第二 3 >