< コリント人への手紙第二 10 >

1 第一項 パウロの権力及び勞力 面前に居る時は汝等の中に謙りて、居らざる時は汝等に對して敢て大胆なる我パウロ、自らキリストの柔和と謙遜とを以て汝等に希ふ。
युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलो. अहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।
2 或人々は我等を恰も肉に從ひて歩むが如く思ふが故に、我が汝等に願ふ所は、其處に居りて彼の思はるる大胆を以て敢て此の人々に對はざらん事是なり。
मम प्रार्थनीयमिदं वयं यैः शारीरिकाचारिणो मन्यामहे तान् प्रति यां प्रगल्भतां प्रकाशयितुं निश्चिनोमि सा प्रगल्भता समागतेन मयाचरितव्या न भवतु।
3 蓋我等肉に於て歩むと雖も、肉に從ひて戰ふには非ず。
यतः शरीरे चरन्तो. अपि वयं शारीरिकं युद्धं न कुर्म्मः।
4 即ち我等の戰の武器は肉的に非ずして、城塞を破るほど神によりて強きなり。之を以て謀計と、
अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभ न्जनाय प्रबलानि भवन्ति,
5 神の智識に逆らひて驕る計畧と堡塁とを悉く壊し、凡ての理性を虜にしてキリストに服從せしむ。
तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज् नानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नति न्च निपातयामः सर्व्वस ण्कल्प न्च बन्दिनं कृत्वा ख्रीष्टस्याज् नाग्राहिणं कुर्म्मः,
6 又汝等の服從完全になりたらん時、一切の悖逆を罰せんとす。
युष्माकम् आज् नाग्राहित्वे सिद्धे सति सर्व्वस्याज् नाल ण्घनस्य प्रतीकारं कर्त्तुम् उद्यता आस्महे च।
7 外面の事を看よ、人若し自らキリストのものなりと思はば、又省みて自らキリストのものとなるが如く、我等も亦然りと考ふべし。
यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज् नायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।
8 蓋假令我等の権力、即ち主が汝等を破る為ならで立つる為に、我等に賜ひたる権力に就きて愈誇るとも、我は赤面せざるべし。
युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि कि न्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।
9 但我書簡を以て汝等を威すと思はれざらん為、
अहं पत्रै र्युष्मान् त्रासयामि युष्माभिरेतन्न मन्यतां।
10 ――即ち彼等は云ふ、其書簡こそ厳しく且強けれ、面前には身は弱く談話は拙しと、――
तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते।
11 斯の如き人は我等が居らざる時書簡によりて語るが如く、居る時も亦實際に然りと覚悟せざるべからず。
किन्तु परोक्षे पत्रै र्भाषमाणा वयं यादृशाः प्रकाशामहे प्रत्यक्षे कर्म्म कुर्व्वन्तो. अपि तादृशा एव प्रकाशिष्यामहे तत् तादृशेन वाचालेन j नायतां।
12 蓋己を立つる人々には、我等身を並べ又は比ぶる事を敢てせず、彼等は己を以て己を度り、己に己を比べて悟らざる者なり。
स्वप्रशंसकानां केषा न्चिन्मध्ये स्वान् गणयितुं तैः स्वान् उपमातुं वा वयं प्रगल्भा न भवामः, यतस्ते स्वपरिमाणेन स्वान् परिमिमते स्वैश्च स्वान् उपमिभते तस्मात् निर्ब्बोधा भवन्ति च।
13 我等は度外に誇らず、神の我等に度りて賜ひたる分界の度によりて誇る、其度は汝等にまで及べる事即ち是なり。
वयम् अपरिमितेन न श्लाघिष्यामहे किन्त्वीश्वरेण स्वरज्ज्वा युष्मद्देशगामि यत् परिमाणम् अस्मदर्थं निरूपितं तेनैव श्लाघिष्यामहे।
14 其は汝等まで届かざるものの如く、度を超えて身を延ばしたるに非ずして、實にキリストの福音を以て汝等に及びたればなり。
युष्माकं देशो. अस्माभिरगन्तव्यस्तस्माद् वयं स्वसीमाम् उल्ल ण्घामहे तन्नहि यतः ख्रीष्टस्य सुसंवादेनापरेषां प्राग् वयमेव युष्मान् प्राप्तवन्तः।
15 我等は他人の働を以て度外に誇らず、唯汝等が信仰の彌増すに随ひて、己が分界に應じて汝等の中に益大いならん事を希望し、
वयं स्वसीमाम् उल्ल ण्घ्य परक्षेत्रेण श्लाघामहे तन्नहि, कि न्च युष्माकं विश्वासे वृद्धिं गते युष्मद्देशे. अस्माकं सीमा युष्माभिर्दीर्घं विस्तारयिष्यते,
16 又既に準備せられたる他人の分界に誇らずして、尚汝等を踰えて他にも福音を宣べん事を希望す。
तेन वयं युष्माकं पश्चिमदिक्स्थेषु स्थानेषु सुसंवादं घोषयिष्यामः, इत्थं परसीमायां परेण यत् परिष्कृतं तेन न श्लाघिष्यामहे।
17 誇る人は宜しく主によりて誇るべし、
यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।
18 其は可とせらるる者は、己を立つる人に非ずして、主の立て給ふ所の人なればなり。
स्वेन यः प्रशंस्यते स परीक्षितो नहि किन्तु प्रभुना यः प्रशंस्यते स एव परीक्षितः।

< コリント人への手紙第二 10 >