< テモテへの手紙第一 4 >

1 第一項 聖職者として教ふべき事及び守るべき行状 然るに[聖]霊の明に曰ふ所によれば、末世に至りて或人々、惑の[種々の]例と惡鬼の教とに心を傾けて、信仰に遠ざかる事あらん、
पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निना ण्कितत्वात्
2 是偽を語る人々の偽善による事にして、彼等は其良心に焼鐡を當てられ、
कठोरमनसां कापट्याद् अनृतवादिनां विवाहनिषेधकानां भक्ष्यविशेषनिषेधकाना न्च
3 娶る事を禁じ、信徒及び眞理を知れる人々の感謝を以て食する様神の造り給ひし食物を断つ事を命ぜん。
भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणा न्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।
4 抑神の造り給ひし物は皆善き物にして、感謝を以て食せらるる物に棄つべきはなし、
यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,
5 其は神の御言と祈祷とを以て潔めらるればなり。
यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति।
6 是等の事を兄弟等に宣べなば、汝は曾て得たる善き教と信仰の言とを以て修養せられたる、キリストの善き役者たらん。
एतानि वाक्यानि यदि त्वं भ्रातृन् j नापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।
7 然れど世俗談、老婆談を棄てて、自ら敬虔に練習せよ。
यान्युपाख्यानानि दुर्भावानि वृद्धयोषितामेव योग्यानि च तानि त्वया विसृज्यन्ताम् ईश्वरभक्तये यत्नः क्रियता न्च।
8 蓋身體の練習は益する所僅なれども、敬虔は今世と來世とに係る約束を有して萬事に益あり。
यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज् नायुक्ता सती सर्व्वत्र फलदा भवति।
9 是全く信ずべき眞の談なり、
वाक्यमेतद् विश्वसनीयं सर्व्वै र्ग्रहणीय न्च वय न्च तदर्थमेव श्राम्यामो निन्दां भुंज्महे च।
10 我等が勞して罵らるるはこれが為にして、即ち萬民得に信徒の救主にて在す活き給へる神を希望し奉る故なり。
यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता यो. अमर ईश्वरस्तस्मिन् वयं विश्वसामः।
11 汝是等の事を命じ且教へよ。
त्वम् एतानि वाक्यानि प्रचारय समुपदिश च।
12 誰も汝の年若きを軽んずべからず、却て汝は、言語、行状、慈愛、信仰、貞操を以て信徒の模範たれ。
अल्पवयष्कत्वात् केनाप्यवज् नेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।
13 我が至るまで読書、教訓、説教に從事せよ。
यावन्नाहम् आगमिष्यामि तावत् त्व पाठे चेतयने उपदेशे च मनो निधत्स्व।
14 預言により、長老等の按手を以て賜はりし、汝の衷なる賜を忽にすること勿れ、
प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।
15 汝の進歩が衆人に明ならん為に、是等の事を熟考して之に身を委ねよ。
एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थ न्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां।
16 己と説教とに省みて之に耐忍せよ、其は之を行ひて己と汝に聴く人々とを救ふべければなり。
स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणा न्च परित्राणं साधयिष्यते।

< テモテへの手紙第一 4 >