< コリント人への手紙第一 7 >

1 第三項 婚姻及び童貞の身分 汝等が我に書贈りし事に就きては、男の女に触れざるは善き事なり。
aparañca yuṣmābhi rmāṁ prati yat patramalekhi tasyottarametat, yoṣito'sparśanaṁ manujasya varaṁ;
2 然れど私通を免れん為には各妻あるべく、女も各夫あるべく、
kintu vyabhicārabhayād ekaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ekaikasyā yoṣito 'pi svakīyabharttā bhavatu|
3 夫は妻に負債を果し、妻も亦夫に然すべきなり。
bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartre'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|
4 妻は其身の権利を有せずして夫之を有すると共に、夫も亦其身の権利を有せずして妻之を有す。
bhāryyāyāḥ svadehe svatvaṁ nāsti bharttureva, tadvad bhartturapi svadehe svatvaṁ nāsti bhāryyāyā eva|
5 相拒む事勿れ、唯祈に從事せんとて合意の上暫く之を罷むるも、再び共に其事に復るべし、是汝等が色情に就きてサタンに誘はれざらん為なり。
upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|
6 然て我が斯く云へるは、命令に非ずして許可なり。
etad ādeśato nahi kintvanujñāta eva mayā kathyate,
7 蓋我が望む所は、汝等皆我が如くならん事なりと雖も、人各固有の賜を神に得て、一人は此の如く一人は彼の如し。
yato mamāvastheva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ekenaiko varo'nyena cānyo vara itthamekaikena svakīyavaro labdhaḥ|
8 然れば婚姻を為さざる人及び寡婦に向ひて我は言ふ、其儘に而も我が如くにして居らんは、彼等に取りて善き事なり。
aparam akṛtavivāhān vidhavāśca prati mamaitannivedanaṁ mameva teṣāmavasthiti rbhadrā;
9 然れど若自ら制する事能はずば、宜しく婚姻すべし、婚姻するは[胸の]燃ゆるに優ればなり。
kiñca yadi tairindriyāṇi niyantuṁ na śakyante tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|
10 婚姻に由りて結ばれたる人々には、妻は夫に別るる事勿れと命ず。是我に非ずして主の命じ給ふ所なり。
ye ca kṛtavivāhāste mayā nahi prabhunaivaitad ājñāpyante|
11 若別るる事あらば其儘にして嫁がず、或は夫に和合すべし、夫も亦妻を離縁すべからず。
bhāryyā bharttṛtaḥ pṛthak na bhavatu| yadi vā pṛthagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|
12 其他の人々には我謂はん、是は主の曰ふに非ず、若兄弟に不信者なる妻を有てる者あらんに、其妻彼と同居する事を承諾せば、之を離別する事勿れ。
itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyoṣid aviśvāsinī satyapi yadi tena sahavāse tuṣyati tarhi sā tena na tyajyatāṁ|
13 若又信者たる婦、不信者なる夫を有てる事あらんに、夫之と同居する事を承諾せば、夫を離去るべからず。
tadvat kasyāścid yoṣitaḥ patiraviśvāsī sannapi yadi tayā sahavāse tuṣyati tarhi sa tayā na tyajyatāṁ|
14 蓋不信者なる夫は(信徒たる)妻によりて聖とせられ、不信者なる妻も(信徒たる)夫によりて聖とせられたるなり。然らざれば汝等の子等は潔からざるべしと雖も、今彼等は聖たるなり。
yato'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; noced yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|
15 不信者若自ら去らば去るに任せよ、其は斯る時に當りて、兄弟或は姉妹は奴隷たるべきに非ず、神は平和に我等を召し給へるなり。
aviśvāsī jano yadi vā pṛthag bhavati tarhi pṛthag bhavatu; etena bhrātā bhaginī vā na nibadhyate tathāpi vayamīśvareṇa śāntaye samāhūtāḥ|
16 蓋妻よ、汝争でか能く夫を救ふべきや否やを知らん、又夫よ、汝争でか能く妻を救ふべきや否やを知らん。
he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatte bhaviṣyati na veti tvayā kiṁ jñāyate?
17 唯主が面々に分配し給ひし儘に、神が面々を召し給ひし儘に歩むべし、凡ての教會に於て我が教ふる所斯の如し。
ekaiko janaḥ parameśvarāllabdhaṁ yad bhajate yasyāñcāvasthāyām īśvareṇāhvāyi tadanusāreṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|
18 人割禮ありて召されたらんか、割禮を匿む事勿れ、人割禮なくして召されたらんか、割禮を受くる事勿れ、
chinnatvag bhṛtvā ya āhūtaḥ sa prakṛṣṭatvak na bhavatu, tadvad achinnatvag bhūtvā ya āhūtaḥ sa chinnatvak na bhavatu|
19 効あるは割禮に非ず、又無割禮に非ず、神の掟を守る事是なり。
tvakchedaḥ sāro nahi tadvadatvakchedo'pi sāro nahi kintvīśvarasyājñānāṁ pālanameva|
20 各我が召されし時の身分に止るべし。
yo jano yasyāmavasthāyāmāhvāyi sa tasyāmevāvatiṣṭhatāṁ|
21 汝奴隷にして召されたらんか、之を思ひ煩ふ事勿れ、假令自由の身となる事を得るも、一層利用せよ。
dāsaḥ san tvaṁ kimāhūto'si? tanmā cintaya, tathāca yadi svatantro bhavituṁ śaknuyāstarhi tadeva vṛṇu|
22 蓋奴隷にして主に召されたる者は主に於ては自由の身となりし者、同じく自由の身にして召されたる者はキリストの奴隷たるなり。
yataḥ prabhunāhūto yo dāsaḥ sa prabho rmocitajanaḥ| tadvad tenāhūtaḥ svatantro jano'pi khrīṣṭasya dāsa eva|
23 汝等は價を以て買はれたり、人の奴隷となる事勿れ。
yūyaṁ mūlyena krītā ato heto rmānavānāṁ dāsā mā bhavata|
24 兄弟等よ、各召されたる儘に、神に在りて之に止るべし。
he bhrātaro yasyāmavasthāyāṁ yasyāhvānamabhavat tayā sa īśvarasya sākṣāt tiṣṭhatu|
25 童貞女に就きては、我主の命を受けざれども、主より慈悲を蒙りたる者として、忠實ならん為に意見を與へんとす。
aparam akṛtavivāhān janān prati prabhoḥ ko'pyādeśo mayā na labdhaḥ kintu prabhoranukampayā viśvāsyo bhūto'haṁ yad bhadraṁ manye tad vadāmi|
26 然れば目前の困難の為には我之を善しと思ふ。其は其儘なるは人に取りて善ければなり。
varttamānāt kleśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyate|
27 汝妻に繋がれたるか、釈かるる事を求むる勿れ、妻に絆されざるか、妻を求むる事勿れ。
tvaṁ kiṁ yoṣiti nibaddho'si tarhi mocanaṁ prāptuṁ mā yatasva| kiṁ vā yoṣito mukto'si? tarhi jāyāṁ mā gaveṣaya|
28 假令汝妻を娶るも罪とならず、童貞女嫁するも亦罪とならず、但斯る人は肉身上困難を受けん、我は汝等の之に遇ふことを惜む。
vivāhaṁ kurvvatā tvayā kimapi nāpārādhyate tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyate tathāca tādṛśau dvau janau śārīrikaṁ kleśaṁ lapsyete kintu yuṣmān prati mama karuṇā vidyate|
29 兄弟等よ、我が言へるは是なり、時は縮まりぬ、然れば妻を有てる人も有たざるが如く、
he bhrātaro'hamidaṁ bravīmi, itaḥ paraṁ samayo'tīva saṁkṣiptaḥ,
30 泣く人は泣かざるが如く、喜ぶ人は喜ばざるが如く、買ふ人は持たざるが如く、
ataḥ kṛtadārairakṛtadārairiva rudadbhiścārudadbhiriva sānandaiśca nirānandairiva kretṛbhiścābhāgibhirivācaritavyaṁ
31 此世を利用する人は利用せざるが如くになるべき外なし、其は此世の態は過行くものなればなり。
ye ca saṁsāre caranti tai rnāticaritavyaṁ yata ihalekasya kautuko vicalati|
32 斯て我汝等の思ひ煩はざらんことを望む。妻なき人は、如何にして主を喜ばしめんかと、主の事を思ひ煩ふに、
kintu yūyaṁ yanniścintā bhaveteti mama vāñchā| akṛtavivāho jano yathā prabhuṁ paritoṣayet tathā prabhuṁ cintayati,
33 妻と共に居る人は、如何にして妻を喜ばしめんかと、世の事を思ひ煩ひて心分るるなり。
kintu kṛtavivāho jano yathā bhāryyāṁ paritoṣayet tathā saṁsāraṁ cintayati|
34 婚姻せざる女と童貞女とは、身心共に聖ならん為に主の事を思ひ、婚姻したる女は、如何にして夫を喜ばしめんかと、世の事を思ふなり。
tadvad ūḍhayoṣito 'nūḍhā viśiṣyate| yānūḍhā sā yathā kāyamanasoḥ pavitrā bhavet tathā prabhuṁ cintayati yā coḍhā sā yathā bharttāraṁ paritoṣayet tathā saṁsāraṁ cintayati|
35 抑我が之を言へるは、汝等に益あらんが為にして、汝等を罠に懸けんとするに非ず、寧汝等をして貞潔に進ましめ、餘念なく主に奉侍する事を得しめん為なり。
ahaṁ yad yuṣmān mṛgabandhinyā parikṣipeyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhoḥ sevane'bādham āsaktā bhaveta tadarthametāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyante|
36 人ありて若我女の童貞女の年過ぎたるを辱しとし、然せざるを得ずと思はば、其望む所を行へ、女婚姻するも罪を犯すには非ず。
kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyate tarhi yathābhilāṣaṁ karotu, etena kimapi nāparātsyati vivāhaḥ kriyatāṁ|
37 然れど人ありて、心に堅く決する所あり、必要にも迫られず、我意の儘に事を行ふ権力ありて、心の中に女を童貞女にして保つを善しと定めたらん時に、然するは善き事なり。
kintu duḥkhenākliṣṭaḥ kaścit pitā yadi sthiramanogataḥ svamano'bhilāṣasādhane samarthaśca syāt mama kanyā mayā rakṣitavyeti manasi niścinoti ca tarhi sa bhadraṁ karmma karoti|
38 然れば己が童貞女に婚姻を結ばしむる人も善き事を為し、結ばしめざる人も更に善き事を為すなり。
ato yo vivāhaṁ karoti sa bhadraṁ karmma karoti yaśca vivāhaṁ na karoti sa bhadrataraṁ karmma karoti|
39 婦は夫の活ける間は繋がるれども、夫永眠すれば自由なり、宜しく望の人に嫁ぐべし、唯主に於て為すべきのみ。
yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gate sā muktībhūya yamabhilaṣati tena saha tasyā vivāho bhavituṁ śaknoti, kintvetat kevalaṁ prabhubhaktānāṁ madhye|
40 然れど我が意見に從ひて若其儘に止らば、福は一層なるべし、我も神の霊を有し奉る思ふなり。
tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣemaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyate|

< コリント人への手紙第一 7 >