< ルカの福音書 1 >

1 我らの中に成りし事の物語につき、始よりの目撃者にして、
प्रथमतो ये साक्षिणो वाक्यप्रचारकाश्चासन् ते. अस्माकं मध्ये यद्यत् सप्रमाणं वाक्यमर्पयन्ति स्म
2 御言の役者となりたる人々の、我らに傳へし其のままを書き列ねんと、手を著けし者あまたある故に、
तदनुसारतो. अन्येपि बहवस्तद्वृत्तान्तं रचयितुं प्रवृत्ताः।
3 我も凡ての事を最初より詳細に推し尋ねたれば、
अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि
4 テオピロ閣下よ、汝の教へられたる事の慥なるを悟らせん爲に、これが序を正して書き贈るは善き事と思はるるなり。
तदर्थं प्रथममारभ्य तानि सर्व्वाणि j नात्वाहमपि अनुक्रमात् सर्व्ववृत्तान्तान् तुभ्यं लेखितुं मतिमकार्षम्।
5 ユダヤの王ヘロデの時、アビヤの組の祭司に、ザカリヤという人あり。その妻はアロンの裔にて、名をエリサベツといふ。
यिहूदादेशीयहेरोद्नामके राजत्वं कुर्व्वति अबीययाजकस्य पर्य्यायाधिकारी सिखरियनामक एको याजको हारोणवंशोद्भवा इलीशेवाख्या
6 二人ながら神の前に正しくして、主の誡命と定規とを、みな缺なく行へり。
तस्य जाया द्वाविमौ निर्दोषौ प्रभोः सर्व्वाज् ना व्यवस्थाश्च संमन्य ईश्वरदृष्टौ धार्म्मिकावास्ताम्।
7 エリサベツ石女なれば、彼らに子なし、また二人とも年 邁みぬ。
तयोः सन्तान एकोपि नासीत्, यत इलीशेवा बन्ध्या तौ द्वावेव वृद्धावभवताम्।
8 さてザカリヤその組の順番に當りて、神の前に祭司の務を行ふとき、
यदा स्वपर्य्यानुक्रमेण सिखरिय ईश्वास्य समक्षं याजकीयं कर्म्म करोति
9 祭司の慣例にしたがひて、籤をひき主の聖所に入りて、香を燒くこととなりぬ。
तदा यज् नस्य दिनपरिपाय्या परमेश्वरस्य मन्दिरे प्रवेशकाले धूपज्वालनं कर्म्म तस्य करणीयमासीत्।
10 香を燒くとき、民の群みな外にありて祈りゐたり。
तद्धूपज्वालनकाले लोकनिवहे प्रार्थनां कर्तुं बहिस्तिष्ठति
11 時に主の使あらはれて、香壇の右に立ちたれば、
सति सिखरियो यस्यां वेद्यां धूपं ज्वालयति तद्दक्षिणपार्श्वे परमेश्वरस्य दूत एक उपस्थितो दर्शनं ददौ।
12 ザカリヤ之を見て、心さわぎ懼を生ず。
तं दृष्ट्वा सिखरिय उद्विविजे शश ण्के च।
13 御使いふ『ザカリヤよ、懼るな、汝の願は聽かれたり。汝の妻エリサベツ男子を生まん、汝その名をヨハネと名づくべし。
तदा स दूतस्तं बभाषे हे सिखरिय मा भैस्तव प्रार्थना ग्राह्या जाता तव भार्य्या इलीशेवा पुत्रं प्रसोष्यते तस्य नाम योहन् इति करिष्यसि।
14 なんぢに喜悦と歡樂とあらん、又おほくの人もその生るるを喜ぶべし。
कि न्च त्वं सानन्दः सहर्षश्च भविष्यसि तस्य जन्मनि बहव आनन्दिष्यन्ति च।
15 この子、主の前に大ならん、また葡萄酒と濃き酒とを飮まず、母の胎を出づるや聖 靈にて滿されん。
यतो हेतोः स परमेश्वरस्य गोचरे महान् भविष्यति तथा द्राक्षारसं सुरां वा किमपि न पास्यति, अपरं जन्मारभ्य पवित्रेणात्मना परिपूर्णः
16 また多くのイスラエルの子らを、主なる彼らの神に歸らしめ、
सन् इस्रायेल्वंशीयान् अनेकान् प्रभोः परमेश्वरस्य मार्गमानेष्यति।
17 且エリヤの靈と能力とをもて、主の前に往かん。これ父の心を子に、戻れる者を義人の聰明に歸らせて、整へたる民を主のために備へんとてなり』
सन्तानान् प्रति पितृणां मनांसि धर्म्मज् नानं प्रत्यनाज् नाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातु न्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।
18 ザカリヤ御使にいふ『何に據りてか此の事あるを知らん。我は老人にて、妻もまた年 邁みたり』
तदा सिखरियो दूतमवादीत् कथमेतद् वेत्स्यामि? यतोहं वृद्धो मम भार्य्या च वृद्धा।
19 御使こたへて言ふ『われは神の御前に立つガブリエルなり、汝に語りてこの嘉き音信を告げん爲に遣さる。
ततो दूतः प्रत्युवाच पश्येश्वरस्य साक्षाद्वर्त्ती जिब्रायेल्नामा दूतोहं त्वया सह कथां गदितुं तुभ्यमिमां शुभवार्त्तां दातु न्च प्रेषितः।
20 視よ、時いたらば必ず成就すべき我が言を信ぜぬに因り、なんぢ物 言へずなりて、此らの事の成る日までは語ること能はじ』
किन्तु मदीयं वाक्यं काले फलिष्यति तत् त्वया न प्रतीतम् अतः कारणाद् यावदेव तानि न सेत्स्यन्ति तावत् त्वं वक्तुंमशक्तो मूको भव।
21 民はザカリヤを俟ちゐて、其の聖所の内に久しく留るを怪しむ。
तदानीं ये ये लोकाः सिखरियमपैक्षन्त ते मध्येमन्दिरं तस्य बहुविलम्बाद् आश्चर्य्यं मेनिरे।
22 遂に出で來りたれど語ること能はねば、彼らその聖所の内にて異象を見たることを悟る。ザカリヤは、ただ首にて示すのみ、なほ唖なりき。
स बहिरागतो यदा किमपि वाक्यं वक्तुमशक्तः स ण्केतं कृत्वा निःशब्दस्तस्यौ तदा मध्येमन्दिरं कस्यचिद् दर्शनं तेन प्राप्तम् इति सर्व्वे बुबुधिरे।
23 かくて務の日 滿ちたれば、家に歸りぬ。
अनन्तरं तस्य सेवनपर्य्याये सम्पूर्णे सति स निजगेहं जगाम।
24 此の後その妻エリサベツ孕りて、五月ほど隱れをりて言ふ、
कतिपयदिनेषु गतेषु तस्य भार्य्या इलीशेवा गर्ब्भवती बभूव
25 『主わが恥を人の中に雪がせんとて、我を顧み給ふときは、斯く爲し給ふなり』
पश्चात् सा प न्चमासान् संगोप्याकथयत् लोकानां समक्षं ममापमानं खण्डयितुं परमेश्वरो मयि दृष्टिं पातयित्वा कर्म्मेदृशं कृतवान्।
26 その六月めに、御使ガブリエル、ナザレといふガリラヤの町にをる處女のもとに、神より遣さる。
अपर न्च तस्या गर्ब्भस्य षष्ठे मासे जाते गालील्प्रदेशीयनासरत्पुरे
27 この處女はダビデの家のヨセフといふ人と許嫁せし者にて、其の名をマリヤと云ふ。
दायूदो वंशीयाय यूषफ्नाम्ने पुरुषाय या मरियम्नामकुमारी वाग्दत्तासीत् तस्याः समीपं जिब्रायेल् दूत ईश्वरेण प्रहितः।
28 御使、處女の許にきたりて言ふ『めでたし、惠まるる者よ、主なんぢと偕に在せり』
स गत्वा जगाद हे ईश्वरानुगृहीतकन्ये तव शुभं भूयात् प्रभुः परमेश्वरस्तव सहायोस्ति नारीणां मध्ये त्वमेव धन्या।
29 マリヤこの言によりて心いたく騷ぎ、斯かる挨拶は如何なる事ぞと思ひ廻らしたるに、
तदानीं सा तं दृष्ट्वा तस्य वाक्यत उद्विज्य कीदृशं भाषणमिदम् इति मनसा चिन्तयामास।
30 御使いふ『マリヤよ、懼るな、汝は神の御前に惠を得たり。
ततो दूतो. अवदत् हे मरियम् भयं माकार्षीः, त्वयि परमेश्वरस्यानुग्रहोस्ति।
31 視よ、なんぢ孕りて男子を生まん、其の名をイエスと名づくべし。
पश्य त्वं गर्ब्भं धृत्वा पुत्रं प्रसोष्यसे तस्य नाम यीशुरिति करिष्यसि।
32 彼は大ならん、至高者の子と稱へられん。また主たる神、これに其の父ダビデの座位をあたへ給へば、
स महान् भविष्यति तथा सर्व्वेभ्यः श्रेष्ठस्य पुत्र इति ख्यास्यति; अपरं प्रभुः परमेश्वरस्तस्य पितुर्दायूदः सिंहासनं तस्मै दास्यति;
33 ヤコブの家を永遠に治めん。その國は終ることなかるべし』 (aiōn g165)
तथा स याकूबो वंशोपरि सर्व्वदा राजत्वं करिष्यति, तस्य राजत्वस्यान्तो न भविष्यति। (aiōn g165)
34 マリヤ御使に言ふ『われ未だ人を知らぬに、如何にして此の事のあるべき』
तदा मरियम् तं दूतं बभाषे नाहं पुरुषस ण्गं करोमि तर्हि कथमेतत् सम्भविष्यति?
35 御使こたへて言ふ『聖 靈なんぢに臨み、至高者の能力なんぢを被はん。此の故に汝が生むところの聖なる者は、神の子と稱へらるべし。
ततो दूतो. अकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स ईश्वरपुत्र इति ख्यातिं प्राप्स्यति।
36 視よ、なんぢの親族エリサベツも、年 老いたれど、男子を孕めり。石女といはれたる者なるに、今は孕りてはや六月になりぬ。
अपर न्च पश्य तव j नातिरिलीशेवा यां सर्व्वे बन्ध्यामवदन् इदानीं सा वार्द्धक्ये सन्तानमेकं गर्ब्भे. अधारयत् तस्य षष्ठमासोभूत्।
37 それ神の言には能はぬ所なし』
किमपि कर्म्म नासाध्यम् ईश्वरस्य।
38 マリヤ言ふ『視よ、われは主の婢女なり。汝の言のごとく、我に成れかし』つひに御使はなれ去りぬ。
तदा मरियम् जगाद, पश्य प्रभेरहं दासी मह्यं तव वाक्यानुसारेण सर्व्वमेतद् घटताम्; अननतरं दूतस्तस्याः समीपात् प्रतस्थे।
39 その頃マリヤ立ちて山里に急ぎ往き、ユダの町にいたり、
अथ कतिपयदिनात् परं मरियम् तस्मात् पर्व्वतमयप्रदेशीययिहूदाया नगरमेकं शीघ्रं गत्वा
40 ザカリヤの家に入りてエリサベツに挨拶せしに、
सिखरिययाजकस्य गृहं प्रविश्य तस्य जायाम् इलीशेवां सम्बोध्यावदत्।
41 エリサベツその挨拶を聞くや、兒は胎内にて躍れり。エリサベツ聖 靈にて滿され、
ततो मरियमः सम्बोधनवाक्ये इलीशेवायाः कर्णयोः प्रविष्टमात्रे सति तस्या गर्ब्भस्थबालको ननर्त्त। तत इलीशेवा पवित्रेणात्मना परिपूर्णा सती
42 聲 高らかに呼はりて言ふ『をんなの中にて汝は祝福せられ、その胎の實もまた祝福せられたり。
प्रोच्चैर्गदितुमारेभे, योषितां मध्ये त्वमेव धन्या, तव गर्ब्भस्थः शिशुश्च धन्यः।
43 わが主の母われに來る、われ何によりてか之を得し。
त्वं प्रभोर्माता, मम निवेशने त्वया चरणावर्पितौ, ममाद्य सौभाग्यमेतत्।
44 視よ、なんぢの挨拶の聲、わが耳に入るや、我が兒、胎内にて喜びをどれり。
पश्य तव वाक्ये मम कर्णयोः प्रविष्टमात्रे सति ममोदरस्थः शिशुरानन्दान् ननर्त्त।
45 信ぜし者は幸福なるかな、主の語り給ふことは必ず成就すべければなり』
या स्त्री व्यश्वसीत् सा धन्या, यतो हेतोस्तां प्रति परमेश्वरोक्तं वाक्यं सर्व्वं सिद्धं भविष्यति।
46 マリヤ言ふ、『わがこころ主をあがめ、
तदानीं मरियम् जगाद। धन्यवादं परेशस्य करोति मामकं मनः।
47 わが靈はわが救主なる神を喜びまつる。
ममात्मा तारकेशे च समुल्लासं प्रगच्छति।
48 その婢女の卑しきをも顧み給へばなり。視よ、今よりのち萬 世の人われを幸福とせん。
अकरोत् स प्रभु र्दुष्टिं स्वदास्या दुर्गतिं प्रति। पश्याद्यारभ्य मां धन्यां वक्ष्यन्ति पुरुषाः सदा।
49 全能者われに大なる事を爲したまへばなり。その御名は聖なり、
यः सर्व्वशक्तिमान् यस्य नामापि च पवित्रकं। स एव सुमहत्कर्म्म कृतवान् मन्निमित्तकं।
50 そのあはれみは代々かしこみ恐るる者に臨むなり。
ये बिभ्यति जनास्तस्मात् तेषां सन्तानपंक्तिषु। अनुकम्पा तदीया च सर्व्वदैव सुतिष्ठति।
51 神は御腕にて權力をあらはし、心の念に高ぶる者を散し、
स्वबाहुबलतस्तेन प्राकाश्यत पराक्रमः। मनःकुमन्त्रणासार्द्धं विकीर्य्यन्ते. अभिमानिनः।
52 權勢ある者を座位より下し、いやしき者を高うし、
सिंहासनगताल्लोकान् बलिनश्चावरोह्य सः। पदेषूच्चेषु लोकांस्तु क्षुद्रान् संस्थापयत्यपि।
53 飢ゑたる者を善き物に飽かせ、富める者を空しく去らせ給ふ。
क्षुधितान् मानवान् द्रव्यैरुत्तमैः परितर्प्य सः। सकलान् धनिनो लोकान् विसृजेद् रिक्तहस्तकान्।
54 また我らの先祖に告げ給ひし如く、
इब्राहीमि च तद्वंशे या दयास्ति सदैव तां। स्मृत्वा पुरा पितृणां नो यथा साक्षात् प्रतिश्रुतं। (aiōn g165)
55 アブラハムとその裔とに對するあはれみを永遠に忘れじとて、僕イスラエルを助けたまへり』 (aiōn g165)
इस्रायेल्सेवकस्तेन तथोपक्रियते स्वयं॥
56 かくてマリヤは、三月ばかりエルザベツと偕に居りて、己が家に歸れり。
अनन्तरं मरियम् प्रायेण मासत्रयम् इलीशेवया सहोषित्वा व्याघुय्य निजनिवेशनं ययौ।
57 さてエリサベツ産む期みちて男子を生みたれば、
तदनन्तरम् इलीशेवायाः प्रसवकाल उपस्थिते सति सा पुत्रं प्रासोष्ट।
58 その最寄のもの親族の者ども、主の大なる憐憫をエリサベツに垂れ給ひしことを聞きて、彼とともに喜ぶ。
ततः परमेश्वरस्तस्यां महानुग्रहं कृतवान् एतत् श्रुत्वा समीपवासिनः कुटुम्बाश्चागत्य तया सह मुमुदिरे।
59 八日めになりて、其の子に割禮を行はんとて人々きたり、父の名に因みてザカリヤと名づけんとせしに、
तथाष्टमे दिने ते बालकस्य त्वचं छेत्तुम् एत्य तस्य पितृनामानुरूपं तन्नाम सिखरिय इति कर्त्तुमीषुः।
60 母こたへて言ふ『否、ヨハネと名づくべし』
किन्तु तस्य माताकथयत् तन्न, नामास्य योहन् इति कर्त्तव्यम्।
61 かれら言ふ『なんぢの親族の中には此の名をつけたる者なし』
तदा ते व्याहरन् तव वंशमध्ये नामेदृशं कस्यापि नास्ति।
62 而して父に首にて示し、いかに名づけんと思ふか、問ひたるに、
ततः परं तस्य पितरं सिखरियं प्रति स ण्केत्य पप्रच्छुः शिशोः किं नाम कारिष्यते?
63 ザカリヤ書板を求めて『その名はヨハネなり』と書きしかば、みな怪しむ。
ततः स फलकमेकं याचित्वा लिलेख तस्य नाम योहन् भविष्यति। तस्मात् सर्व्वे आश्चर्य्यं मेनिरे।
64 ザカリヤの口たちどころに開け、舌ゆるみ、物いひて神を讃めたり。
तत्क्षणं सिखरियस्य जिह्वाजाड्ये. अपगते स मुखं व्यादाय स्पष्टवर्णमुच्चार्य्य ईश्वरस्य गुणानुवादं चकार।
65 最寄に住む者みな懼をいだき、又すべて此 等のこと徧くユダヤの山里に言ひ囃されたれば、
तस्माच्चतुर्दिक्स्थाः समीपवासिलोका भीता एवमेताः सर्व्वाः कथा यिहूदायाः पर्व्वतमयप्रदेशस्य सर्व्वत्र प्रचारिताः।
66 聞く者みな之を心にとめて言ふ『この子は如何なる者にか成らん』主の手かれと偕に在りしなり。
तस्मात् श्रोतारो मनःसु स्थापयित्वा कथयाम्बभूवुः कीदृशोयं बालो भविष्यति? अथ परमेश्वरस्तस्य सहायोभूत्।
67 かくて父ザカリヤ聖 靈にて滿され預言して言ふ、
तदा योहनः पिता सिखरियः पवित्रेणात्मना परिपूर्णः सन् एतादृशं भविष्यद्वाक्यं कथयामास।
68 『讃むべきかな、主イスラエルの神、その民をかへりみて贖罪をなし、
इस्रायेलः प्रभु र्यस्तु स धन्यः परमेश्वरः। अनुगृह्य निजाल्लोकान् स एव परिमोचयेत्।
69 我らのために救の角を、その僕ダビデの家に立て給へり。
विपक्षजनहस्तेभ्यो यथा मोच्यामहे वयं। यावज्जीव न्च धर्म्मेण सारल्येन च निर्भयाः।
70 これぞ古へより聖 預言者の口をもて言ひ給ひし如く、 (aiōn g165)
सेवामहै तमेवैकम् एतत्कारणमेव च। स्वकीयं सुपवित्र न्च संस्मृत्य नियमं सदा।
71 我らを仇より、凡て我らを憎む者の手より、取り出したまふ救なる。
कृपया पुरुषान् पूर्व्वान् निकषार्थात्तु नः पितुः। इब्राहीमः समीपे यं शपथं कृतवान् पुरा।
72 我らの先祖に憐憫を垂れ、その聖なる契約を思し、
तमेव सफलं कर्त्तं तथा शत्रुगणस्य च। ऋतीयाकारिणश्चैव करेभ्यो रक्षणाय नः।
73 我らの先祖アブラハムに立て給ひし御誓を忘れずして、
सृष्टेः प्रथमतः स्वीयैः पवित्रै र्भाविवादिभिः। (aiōn g165)
74 我らを仇の手より救ひ、生涯、主の御前に、
यथोक्तवान् तथा स्वस्य दायूदः सेवकस्य तु।
75 聖と義とをもて懼なく事へしめたまふなり。
वंशे त्रातारमेकं स समुत्पादितवान् स्वयम्।
76 幼兒よ、なんぢは至高者の預言者と稱へられん。これ主の御前に先だちゆきて、其の道を備へ、
अतो हे बालक त्वन्तु सर्व्वेभ्यः श्रेष्ठ एव यः। तस्यैव भाविवादीति प्रविख्यातो भविष्यसि। अस्माकं चरणान् क्षेमे मार्गे चालयितुं सदा। एवं ध्वान्ते. अर्थतो मृत्योश्छायायां ये तु मानवाः।
77 主の民に罪の赦による救を知らしむればなり。
उपविष्टास्तु तानेव प्रकाशयितुमेव हि। कृत्वा महानुकम्पां हि यामेव परमेश्वरः।
78 これ我らの神の深き憐憫によるなり。この憐憫によりて朝のひかり、上より臨み、
ऊर्द्व्वात् सूर्य्यमुदाय्यैवास्मभ्यं प्रादात्तु दर्शनं। तयानुकम्पया स्वस्य लोकानां पापमोचने।
79 暗黒と死の蔭とに坐する者をてらし、我らの足を平和の路にみちびかん』
परित्राणस्य तेभ्यो हि j नानविश्राणनाय च। प्रभो र्मार्गं परिष्कर्त्तुं तस्याग्रायी भविष्यसि॥
80 かくて幼兒は漸に成長し、その靈 強くなり、イスラエルに現るる日まで荒野にゐたり。
अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपर न्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।

< ルカの福音書 1 >