< ヘブル人への手紙 3 >

1 されば共に天の召を蒙れる聖なる兄弟よ、我らが言ひあらはす信仰の使徒たり大 祭司たるイエスを思ひ見よ。
हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज् नाया दूतो. अग्रसरश्च यो यीशुस्तम् आलोचध्वं।
2 彼の己を立て給ひし者に忠實なるは、モーセが神の全家に忠實なりしが如し。
मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति।
3 家を造る者の家より勝りて尊ばるる如く、彼もモーセに勝りて大なる榮光を受くるに相應しき者とせられ給へり。
परिवाराच्च यद्वत् तत्स्थापयितुरधिकं गौरवं भवति तद्वत् मूससो. अयं बहुतरगौरवस्य योग्यो भवति।
4 家は凡て之を造る者あり、萬の物を造り給ひし者は神なり。
एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।
5 モーセは後に語り傳へられんと爲ることの證をせんために、僕として神の全家に忠實なりしが、
मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्यो. अभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।
6 キリストは子として神の家を忠實に掌どり給へり。我等もし確信と希望の誇とを終まで堅く保たば、神の家なり。
वयं तु यदि विश्वासस्योत्साहं श्लाघन न्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।
7 この故に聖 靈の言ひ給ふごとく『今日なんぢら神の聲を聞かば、
अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ।
8 その怒を惹きし時のごとく、荒野の嘗試の日のごとく、こころを頑固にするなかれ。
तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज् नानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः।
9 彼處にて汝らの先祖たちは我をこころみて驗し、かつ四十 年の間わが業を見たり。
युष्माकं पितरस्तत्र मत्परीक्षाम् अकुर्व्वत। कुर्व्वद्भि र्मे. अनुसन्धानं तैरदृश्यन्त मत्क्रियाः। चत्वारिंशत्समा यावत् क्रुद्ध्वाहन्तु तदन्वये।
10 この故に我この代の人を憤ほりて云へり、「彼らは常に心まよい、わが途を知らざりき」と。
अवादिषम् इमे लोका भ्रान्तान्तःकरणाः सदा। मामकीनानि वर्त्मानि परिजानन्ति नो इमे।
11 われ怒をもて「彼らは、我が休に入るべからず」と誓へり』
इति हेतोरहं कोपात् शपथं कृतवान् इमं। प्रेवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम॥"
12 兄弟よ、心せよ、恐らくは汝 等のうち活ける神を離れんとする不 信仰の惡しき心を懷く者あらん。
हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको यो. अविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।
13 汝 等のうち誰も罪の誘惑によりて頑固にならぬやう、今日と稱ふる間に日々 互に相 勸めよ。
किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये को. अपि पापस्य व न्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।
14 もし始の確信を終まで堅く保たば、我らはキリストに與る者となるなり。
यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।
15 それ『今日なんじら神の聲を聞かば、その怒を惹きし時のごとく、こころを頑固にするなかれ』と云へ。
अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज् नाल ण्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं,
16 然れば聞きてなほ怒を惹きし者は誰なるか、モーセによりてエジプトを出でし凡ての人にあらずや。
तदनुसाराद् ये श्रुत्वा तस्य कथां न गृहीतवन्तस्ते के? किं मूससा मिसरदेशाद् आगताः सर्व्वे लोका नहि?
17 また四十 年のあひだ、神は誰に對して憤ほり給ひしか、罪を犯してその死屍を荒野に横たへし人々にあらずや。
केभ्यो वा स चत्वारिंशद्वर्षाणि यावद् अक्रुध्यत्? पापं कुर्व्वतां येषां कुणपाः प्रान्तरे. अपतन् किं तेभ्यो नहि?
18 又かれらは我が安息に入るべからずとは、誰に對して誓ひ給ひしか、不 從順なる者にあらずや。
प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं ममेति शपथः केषां विरुद्धं तेनाकारि? किम् अविश्वासिनां विरुद्धं नहि?
19 之によりて見れば、彼らの入ること能はざりしは、不 信仰によりてなり。
अतस्ते तत् स्थानं प्रवेष्टुम् अविश्वासात् नाशक्नुवन् इति वयं वीक्षामहे।

< ヘブル人への手紙 3 >