< Luka 8 >

1 Aiituile tungo ikupi u Yesu akandya kulongola muisali numukisali nia kulikuli, akazitanantwa inkani ninzaa nia utemi wang'wi Tunda na nikumi na ibili aialongoe palung'wi nung'wenso,
aparañca yīśu rdvādaśabhiḥ śiṣyaiḥ sārddhaṁ nānānagareṣu nānāgrāmeṣu ca gacchan iśvarīyarājatvasya susaṁvādaṁ pracārayituṁ prārebhe|
2 kuu iasungu niang'wi aiagunilwe kupuma kumakoro nimabii nindwala nigiza, ai Mariamu naiwitagilwe Magdalena naupumiigwe iamitunga mupungati.
tadā yasyāḥ sapta bhūtā niragacchan sā magdalīnīti vikhyātā mariyam herodrājasya gṛhādhipateḥ hoṣe rbhāryyā yohanā śūśānā
3 Yoana musungu wang'wa Kuza numukulu wang'wa Herode, Susana, nia sungu niagiza idu, aiapumilye imaintu ao ienso.
prabhṛtayo yā bahvyaḥ striyaḥ duṣṭabhūtebhyo rogebhyaśca muktāḥ satyo nijavibhūtī rvyayitvā tamasevanta, tāḥ sarvvāstena sārddham āsan|
4 Matungo inino umilondo wa antu kilingila palung'wi, akiziakole ni antu naiazile kitalakwe muisali kulikuli, akaligitwa nienso kutumila ipyani.
anantaraṁ nānānagarebhyo bahavo lokā āgatya tasya samīpe'milan, tadā sa tebhya ekāṁ dṛṣṭāntakathāṁ kathayāmāsa| ekaḥ kṛṣībalo bījāni vaptuṁ bahirjagāma,
5 Umutemeli aiwendile kutemela imbeu, nautuile kutemela imbeu ing'wi nianso yikagwila pampelo a nzila yikapanangilwa nimigulu ni nyunyi niamigulya ikailya.
tato vapanakāle katipayāni bījāni mārgapārśve petuḥ, tatastāni padatalai rdalitāni pakṣibhi rbhakṣitāni ca|
6 Imbeo inzuya aiigwee milolo migulya, numitalagwe naiipumile nukukula imili ikaola kunsoko aikutile utotu totu.
katipayāni bījāni pāṣāṇasthale patitāni yadyapi tānyaṅkuritāni tathāpi rasābhāvāt śuśuṣuḥ|
7 Imbeu niingiza aiigwei mumiti namija, ni miti nanso ikakula palung'wi nimbeu nianso yikatunyiligwa.
katipayāni bījāni kaṇṭakivanamadhye patitāni tataḥ kaṇṭakivanāni saṁvṛddhya tāni jagrasuḥ|
8 Ingi imbeu ningiza naigwie milolo niza yikatuga uilo hangi magana idu, U Yesu akalunga inkani izi akahumbula ululi, “Ulihi nukete iakulyu ije.”
tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ petustatastānyaṅkurayitvā śataguṇāni phalāni pheluḥ| sa imā kathāṁ kathayitvā proccaiḥ provāca, yasya śrotuṁ śrotre staḥ sa śṛṇotu|
9 Hangi iamanyisigwa akwe ikamukolya insoko apyaniao.
tataḥ paraṁ śiṣyāstaṁ papracchurasya dṛṣṭāntasya kiṁ tātparyyaṁ?
10 U Yesu akaaila mupewe ilyoma nukumanya ukulu wa mutemi wa utemi wang'wi Tunda, hangi iantu idu akumanyisigwa du kumpyani, ingi angaona, alekekuona niakija aleke kulinga.”
tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikāro dīyate kintvanye yathā dṛṣṭvāpi na paśyanti śrutvāpi ma budhyante ca tadarthaṁ teṣāṁ purastāt tāḥ sarvvāḥ kathā dṛṣṭāntena kathyante|
11 I yi yiyi ng'wao apyani i yi. Imbeu lukani lang'wi Tunda.
dṛṣṭāntasyāsyābhiprāyaḥ, īśvarīyakathā bījasvarūpā|
12 Imbeu niing'wi niingwie mupelopelo anzila ingi wawo antu niija ulukani, umubii umulugu wikalohula kuli kupuma mukolo, ingi aleke kuhuila nukugwigwa.
ye kathāmātraṁ śṛṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayena śaitānetya hṛdayātṛ tāṁ kathām apaharati ta eva mārgapārśvasthabhūmisvarūpāḥ|
13 Ingi izo niigwie mitalagwe ingi antu nianso niija uluka nukulupokela kuulowa ingi agila imile ihi, ihuila udu kumatungo nimakupi ni matungo amageng'wa ingwiza.
ye kathaṁ śrutvā sānandaṁ gṛhlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākāle bhraśyanti taeva pāṣāṇabhūmisvarūpāḥ|
14 Imbeu izo niigwie mumija ingi antu niija ulukani, ingi aloilwe kukula ilingilwa nu ugoli, nuuza walikalo aya ingi shaituga imatunda.
ye kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalobhena ehikasukhe ca majjanta upayuktaphalāni na phalanti ta evoptabījakaṇṭakibhūsvarūpāḥ|
15 Ingi imbeu izo naigwie milolo niza wawa antu niapolo nikolo ninza, angaije ulukani iluambila likatula lupanga nukutuga indya kulindila.
kintu ye śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gṛhlanti dhairyyam avalambya phalānyutpādayanti ca ta evottamamṛtsvarūpāḥ|
16 Ingi itungili kutile ata nung'wi nukusonsa intala nukumikunikila ni bakuli ang'wi kumiika pihi akitanda kuika migulwa ya ntala hangi ungwiao nukingila ahume kumiona.
aparañca pradīpaṁ prajvālya kopi pātreṇa nācchādayati tathā khaṭvādhopi na sthāpayati, kintu dīpādhāroparyyeva sthāpayati, tasmāt praveśakā dīptiṁ paśyanti|
17 Hangi gwa kutile nikukipiha nishakikumanywa ang'wi nikaunkunku iki nishakikumanywa nikikoli muwelu.
yanna prakāśayiṣyate tādṛg aprakāśitaṁ vastu kimapi nāsti yacca na suvyaktaṁ pracārayiṣyate tādṛg gṛptaṁ vastu kimapi nāsti|
18 Ingi tula ukoli uza unutegeye kunsoko nukite kitalakwe ukungeligwa itai. Uyu numugila ata nikinino ukite kikuholwa.”
ato yūyaṁ kena prakāreṇa śṛṇutha tatra sāvadhānā bhavata, yasya samīpe barddhate tasmai punardāsyate kintu yasyāśraye na barddhate tasya yadyadasti tadapi tasmāt neṣyate|
19 Matungo unyinya wang'wa Yesu nianyandugu akwe akiza kitalakwe shanga aihahugee kunsoko amilundo nu antu.
aparañca yīśo rmātā bhrātaraśca tasya samīpaṁ jigamiṣavaḥ
20 Ingi akailwa, “Unyinya ako nialuna ako akoli apo kunzi atakile kuona uewe.
kintu janatāsambādhāt tatsannidhiṁ prāptuṁ na śekuḥ| tatpaścāt tava mātā bhrātaraśca tvāṁ sākṣāt cikīrṣanto bahistiṣṭhanatīti vārttāyāṁ tasmai kathitāyāṁ
21 Ingi u Yesu akasukilya akalunga uiane nialuna ane awaniilija ulukani lang'wi Tunda nukulugomba.”
sa pratyuvāca; ye janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taeva mama mātā bhrātaraśca|
22 Aiipumie luhiku lung'wi imahiku nanso u Yesu nia manyisigwa akwe aianakie mibini, akaaila kupute kitumbi la kabili kuluzi, ikanonelya ibini lao.
anantaraṁ ekadā yīśuḥ śiṣyaiḥ sārddhaṁ nāvamāruhya jagāda, āyāta vayaṁ hradasya pāraṁ yāmaḥ, tataste jagmuḥ|
23 Naiandilye kuhega, u Yesu akalala utulo, nung'wega ukatula leta imaingo, ni mabini ao ikatulizula imazi.
teṣu naukāṁ vāhayatsu sa nidadrau;
24 Ingi iamanyisigwa akwe akiza kitalakwe uumuusha, nukulunga, tata mukulu. Tata mukulu kukoli kakupi kusha. Akauka nukuukenela ung'wega imaingo amazi akakilaja. Ikatulia.
athākasmāt prabalajhañbhśagamād hrade naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśorantikaṁ gatvā he guro he guro prāṇā no yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivṛtya sthirau babhūvatuḥ|
25 Hangi akaaila, uhuiili wanyu ukoli pii? Akogopa, ikakuilwa, ikatuitambulya ung'wi numuya. Uyu nyinyu nukulagilwa ung'wega ni mazi akumukulya?
sa tān babhāṣe yuṣmākaṁ viśvāsaḥ ka? tasmātte bhītā vismitāśca parasparaṁ jagaduḥ, aho kīdṛgayaṁ manujaḥ pavanaṁ pānīyañcādiśati tadubhayaṁ tadādeśaṁ vahati|
26 Aiapikile kukisali kaku Gerasini nikoli ipande kunyuma ang'wa Galilaya.
tataḥ paraṁ gālīlpradeśasya sammukhasthagiderīyapradeśe naukāyāṁ lagantyāṁ taṭe'varohamāvād
27 U Yesu nausimile nukupambata pihi, muntu kupuma mukisali akatankana nung'wenso umuntu nuanso aukite ngulu ya kiti.
bahutithakālaṁ bhūtagrasta eko mānuṣaḥ purādāgatya taṁ sākṣāccakāra| sa manuṣo vāso na paridadhat gṛhe ca na vasan kevalaṁ śmaśānam adhyuvāsa|
28 Naumuine u Yesu akalila kululi, nukugwa pihikuntongela akwe. Ululi nulukulu akalunga, tendile uli kitalako, u Yesu ng'wana wang'wi Tunda nukoli migulya? Kulompa uleke kumpa ulwago unene.
sa yīśuṁ dṛṣṭvaiva cīcchabdaṁ cakāra tasya sammukhe patitvā proccairjagāda ca, he sarvvapradhāneśvarasya putra, mayā saha tava kaḥ sambandhaḥ? tvayi vinayaṁ karomi māṁ mā yātaya|
29 U Yesu akamiila ikolo nibii ihege kumuntu nuanso, kunsoko aizimukite ata atungwe indigi nukutunyingwa, nukuikwa pihi ulindilwa, akabadula ifungo nukutalwa nia mintunga mumbuga.
yataḥ sa taṁ mānuṣaṁ tyaktvā yātum amedhyabhūtam ādideśa; sa bhūtastaṁ mānuṣam asakṛd dadhāra tasmāllokāḥ śṛṅkhalena nigaḍena ca babandhuḥ; sa tad bhaṁktvā bhūtavaśatvāt madhyeprāntaraṁ yayau|
30 U Yesu akamukolya ilina lako winyinyu? Akasusha akalunga, “Legiono” Kunsoko iamintunga idu niingie kitalakwe.
anantaraṁ yīśustaṁ papraccha tava kinnāma? sa uvāca, mama nāma bāhino yato bahavo bhūtāstamāśiśriyuḥ|
31 Ikalongoleka kumupepelya leka kuuzunsa kweni mikombo. (Abyssos g12)
atha bhūtā vinayena jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos g12)
32 Ilundo la ngulima ailikudima migulya mulugulu, akamlompa alekele ingile kung'wanso mungulima. Akaagompya kituma uu.
tadā parvvatopari varāhavrajaścarati tasmād bhūtā vinayena procuḥ, amuṁ varāhavrajam āśrayitum asmān anujānīhi; tataḥ sonujajñau|
33 Ingi iamitunga ikahega kumuntu ikalongola mungulima ilondo langulima likamanka migunguda mlugulu numulizi ikalimansila mumo.
tataḥ paraṁ bhūtāstaṁ mānuṣaṁ vihāya varāhavrajam āśiśriyuḥ varāhavrajāśca tatkṣaṇāt kaṭakena dhāvanto hrade prāṇān vijṛhuḥ|
34 Iantu naiakudima ingulima nai aine itulekile ikamaka ikaaila ianyakisali nikunzi isali naiapilimile.
tad dṛṣṭvā śūkararakṣakāḥ palāyamānā nagaraṁ grāmañca gatvā tatsarvvavṛttāntaṁ kathayāmāsuḥ|
35 Iantu naiigule nanso ikalongola kugoza nikigee, ikaza kung'wa Yesu ikamuona umuntu naukite iamintunga ikamuteela. Aiwitungile ung'wenda iza akizukete ni mahala izi, akikie mumigulu ang'wa Yesu, ikakuilwa.
tataḥ kiṁ vṛttam etaddarśanārthaṁ lokā nirgatya yīśoḥ samīpaṁ yayuḥ, taṁ mānuṣaṁ tyaktabhūtaṁ parihitavastraṁ svasthamānuṣavad yīśoścaraṇasannidhau sūpaviśantaṁ vilokya bibhyuḥ|
36 Kululo ung'wi ao nauine akaaila niangiza umuntu uyu nautawe nimintunga naugunilwe.
ye lokāstasya bhūtagrastasya svāsthyakaraṇaṁ dadṛśuste tebhyaḥ sarvvavṛttāntaṁ kathayāmāsuḥ|
37 Iantu ihi nia mukisali kang'wa wa Gerasi nimatumbi naiapilimiye ikamolompa u Yesu ahege kitalao kunsoko aukete uoa ukulu. Akingila mibini akasuka.
tadanantaraṁ tasya giderīyapradeśasya caturdiksthā bahavo janā atitrastā vinayena taṁ jagaduḥ, bhavān asmākaṁ nikaṭād vrajatu tasmāt sa nāvamāruhya tato vyāghuṭya jagāma|
38 Umuntu nuanso naupumilwe numintunga akamupepelya u Yesu alongole nung'wenso, ingi u yesu akamuila alongole nukulunga.
tadānīṁ tyaktabhūtamanujastena saha sthātuṁ prārthayāñcakre
39 “Suka munyumba ako na ualye ayo ihi ni Tunda ukutendee” Uyu umuntu akahega, akatanantya uko muisali yihi aya ihi nu Yesu naiwitumile kunsoko akwe.
kintu tadartham īśvaraḥ kīdṛṅmahākarmma kṛtavān iti niveśanaṁ gatvā vijñāpaya, yīśuḥ kathāmetāṁ kathayitvā taṁ visasarja| tataḥ sa vrajitvā yīśustadarthaṁ yanmahākarmma cakāra tat purasya sarvvatra prakāśayituṁ prārebhe|
40 Nu Yesu akasuka, umilundo ukamusingiilya kunsoko ihi aiamulinde.
atha yīśau parāvṛtyāgate lokāstaṁ ādareṇa jagṛhu ryasmātte sarvve tamapekṣāñcakrire|
41 Goza akoza muntu ung'wi aiwitangwa Yairo ung'wi wao wa kulu wa mikumbikilo, Yairo akagwa mu magulu ang'wa Yesu nukumupepelya alongole munyumba akwe,
tadanantaraṁ yāyīrnāmno bhajanagehasyaikodhipa āgatya yīśoścaraṇayoḥ patitvā svaniveśanāgamanārthaṁ tasmin vinayaṁ cakāra,
42 kunsoko aukete ung'wana numunanso ung'wi du naukete imyaka ikumi na ubili, aukole inino nukusha. Naulongoe, umilondo aiwitunyiye kitalakwe.
yatastasya dvādaśavarṣavayaskā kanyaikāsīt sā mṛtakalpābhavat| tatastasya gamanakāle mārge lokānāṁ mahān samāgamo babhūva|
43 Umusungu aiwipuma isakami imyaka ikumi na ubili aukoli hapa autumie impia yihi muaganga ingi kutile naumugunile ata nung'wi.
dvādaśavarṣāṇi pradararogagrastā nānā vaidyaiścikitsitā sarvvasvaṁ vyayitvāpi svāsthyaṁ na prāptā yā yoṣit sā yīśoḥ paścādāgatya tasya vastragranthiṁ pasparśa|
44 Auzile kunyuma ang'wa Yesu nukuamba ung'wenda mumpelo akwe, hapou isakami ikahila.
tasmāt tatkṣaṇāt tasyā raktasrāvo ruddhaḥ|
45 U Yesu akalunga, “Nyinyu numambile? Naiahitile ihi u Petro akalunga, mkulu, umilondo wa antu winda kusunta nukuutambula.
tadānīṁ yīśuravadat kenāhaṁ spṛṣṭaḥ? tato'nekairanaṅgīkṛte pitarastasya saṅginaścāvadan, he guro lokā nikaṭasthāḥ santastava dehe gharṣayanti, tathāpi kenāhaṁ spṛṣṭa̮iti bhavān kutaḥ pṛcchati?
46 Ingi u Yesu akalunga, muntu ung'wi aumambile kunsoko aimine ingulu ipumile kitalane.”
yīśuḥ kathayāmāsa, kenāpyahaṁ spṛṣṭo, yato mattaḥ śakti rnirgateti mayā niścitamajñāyi|
47 Umusungu nauine shanga ukupiha naiwitumile, akatula kagata, akagwa pihi pang'wa Yesu akatanantwa muantu ihi kunsoko naiituile amuambe nukumuguna hapou.
tadā sā nārī svayaṁ na gupteti viditvā kampamānā satī tasya sammukhe papāta; yena nimittena taṁ pasparśa sparśamātrācca yena prakāreṇa svasthābhavat tat sarvvaṁ tasya sākṣādācakhyau|
48 Ingi akalunga kitalakwe, “Munanso uhuili wako ukulu wa wakutenda utule wimupanga. Longola kuuza.”
tataḥ sa tāṁ jagāda he kanye susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣemeṇa yāhi|
49 Naulongolekile kulunga, umuntu ung'wi akaza kupuma munyumba amukulu wa mitekeelo akalunga, “Munanso ako ukule likakumunyoma ung'walimu.
yīśoretadvākyavadanakāle tasyādhipate rniveśanāt kaścilloka āgatya taṁ babhāṣe, tava kanyā mṛtā guruṁ mā kliśāna|
50 U Yesu naiwigwe iti, akasukilya, “Uleke kogopa du Huila ukugunika.”
kintu yīśustadākarṇyādhipatiṁ vyājahāra, mā bhaiṣīḥ kevalaṁ viśvasihi tasmāt sā jīviṣyati|
51 Hangi naiwingie munyumba nanso, shanga ulekee muntu wihi kingila palung'wi nung'wenso, ingi Petro, Yohana, nu Yakobo, ihe akwe nua munanso, nu nyinya akwe.
atha tasya niveśane prāpte sa pitaraṁ yohanaṁ yākūbañca kanyāyā mātaraṁ pitarañca vinā, anyaṁ kañcana praveṣṭuṁ vārayāmāsa|
52 Iantu ihi aiakulila nukupumya uluili kunsoko akwe, hangi akalunga, tekikukulya iogo, sangu kule, ingi ulae tulo du.
aparañca ye rudanti vilapanti ca tān sarvvān janān uvāca, yūyaṁ mā rodiṣṭa kanyā na mṛtā nidrāti|
53 Ingi ikamuheka kuzalau akizi aini ingi ukule.
kintu sā niścitaṁ mṛteti jñātvā te tamupajahasuḥ|
54 Ingi nuanso, akamuamba umunanso umukono, akitanga kululi akalunga, mung'enya uka.”
paścāt sa sarvvān bahiḥ kṛtvā kanyāyāḥ karau dhṛtvājuhuve, he kanye tvamuttiṣṭha,
55 Ikolo akwe ikamusukila, nukuuka matungo yayo. Akalagelya apege kintu kihi alye.
tasmāt tasyāḥ prāṇeṣu punarāgateṣu sā tatkṣaṇād uttasyau| tadānīṁ tasyai kiñcid bhakṣyaṁ dātum ādideśa|
56 Ialeli akwe ikakuilwa, ingi akaalagelya alekekumuila muntu iki nakipumie.
tatastasyāḥ pitarau vismayaṁ gatau kintu sa tāvādideśa ghaṭanāyā etasyāḥ kathāṁ kasmaicidapi mā kathayataṁ|

< Luka 8 >