< Luka 11 >

1 Ukatala Matungo Uyesu nakolompa, ung'wi wa amanyisigwa wakwe akamuila, mukulu, kumanyise nusesie kulumpa, anga uyohana nau amisilye iamanyisingwa akwe kulompa.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Uyesu akaila nimukulompa, lungi, Tata, lina lako likuligwe, utemi wako uze.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Ukupe indya yitu nia mahiku ihi.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Ukulekele imalandu itu aka use nikia lakala nakugaziiye, uleke kuitwala muimageng'wa.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Uyesu akaila, nyenyu kitalanyu nukite umuhumba muya nukumuhanga uutiku, nukumuila, muhumba miane mpe imikate itatu.
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 Kunsoko muhumba shuya wane wampikiila inoino kupuma muhinzo, nu ne nimugila indya nikumupa.
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Nuyo nukale mrupumba akamuila, leka kunaja, umulango walugailwa palung'wi niana ane, nune nalala singa kuhuma kuuka nukuupa uewe indya.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Nunuie, kina atizeshukuuka indya umuhumba muya akwe, kunsoko akazulongolekile kumupitya tile niminyala, ukuuka akupe indya yidu kutula nuhilwa wako.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Nu ne kumuila, lompi, nunye mukupewa, penzi nunye mukulija, pinduli nunye mukuluguilwa.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 kunsoko nuilompa wisingiilya, nuyu nuiduma wipata, pinduli nunye mukuluguilwa.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Tata kii kung'wanyu, ung'waakwe agalompe insamaki ukumupa nzoka?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Ang'wi agalompe ije ukumpa nkumi?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Klulo ang'wi unyenye nimiabi mumanyile kuapa iana nyu imasongeelyo nimaza, Ai g'wautata nyu nua nuakigulu ukuapa ung'waungwelu ao nimulo mpa?
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Sunga Uyesu akatula mupatya umintunga, Uyu naukete umintunga ai kimume umintunga akahega kumuntu nuanso, umuntu nuanso akahuma kuligitya umitunda ukakuilwa nanguli.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Niang'wi ikalunga, uyu ukuheja imintunga kua Beelzabul mukulu wa amintunga.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Niang'we akamgema ikalowa alagiile ikilingasilyo nikakupuma kilunde.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Ingi uyesu akalinga imasigo akaaila, utemi wili nukutemanuka utula nuukia, ninyumba nikutemanuka ikugwa.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Ang'wi umubi ukutula utemanukile, utemi wakwe ukimaka ule? Kunsoko uenda lunga neenda heja imintunga kua Belzebuli.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Ang'wi unene neenda heja iamintunga kua Belzebuli, ai iane menda heja imitunga kukiila ntuni? Kunsoko iyi, nianso azizamtwala mulamulwa.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Kululo, angwi kuheja amintunga kukiila shala kang'wi Tunda, ingi gwa utemi ukumuhanga.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Umunyangulu nukite ishigi angaamilile inyumba kwe, imaintu akwe akikie uza.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Kululo angingiilwe nu muntu numukiiye ingulu umunyangulu nuanso ukumuhegelya ishige yake, nukuhola insao yakwe yihi.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Uyu nisha kipalung'wi nu nene, shamiane, nuyu nishawilingiila palung'wi nunene wisambailya.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Umintunga numubi nukuhega kumuntu, wenda nikutili imaze kunsoko asupye. Agatule walimila, ukulunga, kusuka nazampumie.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Anga asuke ahange inyumba apyagulwa hangi ikie iza.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Kululo wilongola kuaduma amintunga mupungati ao bi kukila nuanso, nukualeta ikie pang'wanso, u muntu nuanso witula mubi kukila nazawili ung'wandyo.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Naukuligitya inkani izi, musungu ung'wi akahumbula ululi kukila ihi naiakoli pang'wanso akalunga, “Akembetwa inda naikutugile nimaele naumonkile.”
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Sunga akalunga, akembetwa ao neija ulukani lang'wi Tunda nukuluamba.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Umilundo wa antu ukatula kongeeleka, u Yesu akandya kulunga, “Uwileli uwu ingi wileli wa ubi, ukuduma kilinga siilyo, kutile ikilingasiilyo nikikupegwa kukila ikiilingasiilyo ni kang'wa Yona.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Anga u Yona naikilingasiilyo kuantu a Ninawi. Uu nungwana wang'wa Adamu ukutula kilingasiilyo kuwileli uwu.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Umusungu wa Mutemi nuakutakama ukimika uluhiku nula ulamulwa niantu awileli uwu azizapegwa ulamulwa wao, ingi nuanso aupumie kumpelu nihi aze ategeelye uhugu wang'wa Solomoni, na paite ukoli numukulu kukila u Solomoni.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Iantu a Ninawi akimika mulamulwa palung'wi niantu niawileli uwu uluhiku la ulamulwa azizaapa uulamulwa, kunsoko nianso aialekile imilandu nu Yona naukutanantya ulukani lang'wi Yunda, hangi goza pang'wanso ukoli numukulu kukila Yona.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Kutile umuntu wihi, nuakilya ulumuli aluike mulungu ang'wi pihi akikapu, ingi wakilya nukuika migulya kunsoko akelyo, angawingila muntu wihi ahume kuona uwelu.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Iliho lako lumuli la muili iliho lako angalilule iza umuili wako wihi ukutula nuwelu, iliho lako angalihule ibi umuili wako wihi ukutula kiti.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Kululo mihambe uwelu nuukole mitalanyu uleke kukilwa ikiti.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Kululo ang'wi umuili wako ukoli muwelu, hangi kutile ata nuunino nuukoli mukiti. Ingi gwa umuili wako ukutula anga ulumuli nulukupumya uwelu kitalanyu.”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Naiwamala kuligitya, Farisayo akamana enda alye ndya kitalakwe, u Yesu akingila munyumba akatula palung'wi nienso.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Imafarisayo ikakuilwa kunsoko shaukalae indya naikili kuletwa.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 U Yesu akaila, “Unye Mafarisayo mendoja iseme kunzi, mukati anyu mizue insuula nimbi nuubi.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Unye antu nimiagila uhugu uyu naumbile kunzi shanga au umbile ne numukati?”
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Ape iahimbe aya namkati, ni nkani yihi ikutula nza kitalanyu.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Kululo isatiko lanyu Mafarisayo, nsoko mipumya imasongeelyo aminanaa numuchicha ni nyenyi yihi niamugunda, kunu mulekile inkani ya tai nukumulowa Itunda, kuna shango mukuleka nimangiza.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Isatiko lanyu Mafarisayo kunsoko milowa kikiie kumatuntu akuntongeela amatekeelo nukulamukigwa kua milamu iyi nikilya.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Isatiko lanyu kunsoko mimpyani niibula ningila ilingasiilyo iantu niza azegenda migulya aibiila nianso singaazeaine.”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Mumanyisi ung'wi wa unonelya wa Kiyahudi akasusha akamuila, mumanyisi iki nukukiligitya kakutasha use.
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Yesu akaila isatiko lanyu, unye aminyisi ankani, ingi mendaapa iantu imiligo nisinga ahumile kuminkenka, kunu unye shamaenda miamba ata nayala yanyu.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Isatiko lanyu kunsoko mendazenga nukuika ilingasiilyo muibiila ya anyakidagu ao naiabulagilwe niesekulu anyu.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Kululo gwa unyenye mihangile nukigombya imilimo naiitumile isekulu anyu, kunsoko ikulukulu aiabulagile ianyakidagu, imo nimezenga ilingasiilyo muibiila yao.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Kunsoko iyo uhugu wang'wi Tunda uuliye, kuatuma ianyakidagu neituma milimo ane neenso muakaja nukuabulaga niang'wi.
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Uwileli uwu uziza liilwa ni sakami anyakidagu naiabulagile kupuma ung'wandyo nua unkumbigulu.
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Kupuma usakami wang'wa Abeli nu Zakaria, naubulagilwe pakati wikumbikilo la ng'waung'welu. Uu, numuie uwileli uwu uzizaliilwa.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Isatiko lanyu amanyisi ankani nia Kiyahudi kunsoko mahola ifungulo nia uhugu; unyenye shamendingila, kunu mukuagilya kingila ao niatakile kingila.”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 U Yesu naiwahega pang'wanso, akilisa nkani ni Mafarisayo ikatula kumugilya nukikunguma nung'wenso kua nkani idu.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Akaze mugema kumutungila ahume kupantika lukani kitalakwe.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >