< uYohana 18 >

1 Ze yakilaa uYesu kuligitya imakani aya, ai uhegile ni amanyisigwa akwe kulongola ku ng'wapo nua kidron, naize ikoli inzega, naize ung'wenso ni amanyisigwa akwe akingila mukati akwe.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Itungili uyo uYuda, nai walowaa kumuhulyaa, nu ng'wenso ai ulingile nkika nanso, kuiti uYesu ai watulaa wilongolaa inkika iyi nkua kitungaa aze ukoli ni amanyisigwa akwe.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Nu ng'wenso uYuda, ze yakilaa kutula walijaa idale ni la asikali ni a ofisa puma ku akulu a akuhani, akapembya aze akete ni muli, tochi ni yigi.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Nu ng'wenso uYesu, iti aze uilgile kila ikintu nai katula kikitung'wa kung'wa akwe, akapumila ntongeela nu kuakolya, “Ingi nyenyu ni mukumuduma?”
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Nienso aka musukiilya, “Yesu Munazareti.” Nu ng'wenso uYuda nai umugumaniiye, ai watulaa wimikile palung'wi ni awo i asikali.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Ku lulo nai waatambuila, “Unene ng'wenso” ai asukile kinyuma nu kugwa pihi.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Hangi aka akolya, “Ingi nyenyu ni mukumuduma? Ni enso akamusukiilya hangi “Yessu munazareti.”
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 uYesu aka asukiilya, “Nakondyaa kumuila kina Unene ng'wenso; ku lulo anga ize mukunduma nene, aleki awa i auya alongole.”
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 Aya ai atulaa iti lukani ulo lukaminkiile; apo nai uligitilye; “Mu awo nai ununkiiye, shanga numulimiiye ga nung'wi.”
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Uugwa uSimioni Petro, naiwatulaa ni mpanga, akamipyagula nu kumutema kutyi nua kigoha umunya milimo nuang'wa Kuhani nu mukulu. Ni lina nilakwe u munya milimo nuanso ai latulaa Malko.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 uYesu akamutambuila uPetro, “Susha i mpanga ako mu hala akwe. Ku niki ndeke kuking'wela i kikombe iko nuninkiiye uTata?”
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Uugwa idale ilo nila asikali ni ajemedari, ni anyamilimo a Ayahudi, ai amuambile uYesu nu kumutunga.
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 Nienso akamutonga hanza kupikiila kung'wa Anasi, ku iti ung'wenso ai watulaa mukwingwa nuang'wa Kayafa, naiza yuyo ai watulaa Kuhani nu mukulu ku ng'waka nuanso.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Itungili uKayafa yuyo ai watulaa uinkiiye isigo i Ayahudi nila kina utakiwe muntu ung'wi washe ku noko a antu.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 uSimioni Petro ai umutyatile uYesu, ni u umu manyisigwa nu muya. Nu munyisigwa uyu ai watulaa umanyikile kung'wa Kuhani nu mukulu, nu ng'wenso akingila palung'wi nuYesu mi itando nilang'wa Kuhani nu mukulu;
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 kuiti uPetro ai watulaa wimikile kunzi a mumpita. Uugwa uyo umu manyisigwa nai watulaa umanyikile kung'wa Kuhani nu mukulu, ai upumile kunzi akalongola kitambuila nu musungu uyu munyamilimo nai watulaa ukusunja u mumpita nu kumingilya uPetro mukati.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Uugwa mutugwa uyo nai watulaa ukusunja u mumpta, akamutambuila uPetro, “Itii uewe shanga wi ung'wi nua atyatiili a muntu uyu?'” Nung'wenso akasukiilya, “Unene shanga.”
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Ni awo i anyamilimo ni akulu ai atulaa imikile ikianza nikapa ng'wanso; akota moto ku ndogoelyo, ai ukoli ulyuuku, ni iti ai atulaa akota moto iti alije ilugute, Nu ng'wenso uPetro ai watulaa ni enso, ukota moto aze wimikile.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Kuhani nu mukulu akamukolya uYesu migulya a amanyisigwa akwe nu umanyisigwa nuakwe.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 uYesu akamusukiilya, “Nuutambuie kihenga u unkumbigulu; Unene ai manyisilye nkua ku nkua mu matekeelo ni itekeelo ni ikulu kianza naiza i Ayahudi ilingiila. Nunene shanga ai ndigitilye kihi mu kinkunku.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Ku niki ai munkoiye? Akolyi nai antegeeye migulya a iko nai ndigitilye. iAntu awa alingile imkani ayo nai nimaligitilye.
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 uYesu nai wakondya kuligitya nanso, ung'wi nua akulu nai watulaa wimikile akamukua uYesu ku mukono nuakwe ni uugwa akaligitya,
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 “Itii, uu nutakiwe kumusukiilya umukulu?” Nu ng'wenso uYesu akamusukiilya, “Anga ize ndigitilye ikani lihi ibibi uugwa utule wimukuiili ku nsoko a ubii, ni anga ize numusukiiye iziza ku niki ukunkua?
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Uugwa uAnasi nai wakamutwala uYesu kung'wa Kayafa kuhani nu mukulu aze utungilwe.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Itungili uSimioni Petro ai watulaa wimikile ukipupya iluguti u mukola. Ga ni iti antu awo akamutambuila, “Itii, ga nu ewe shanga ung'wi nua amanyisigwa akwe?” Akahita azeligitya, “Unene shanga.”
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Ung'wi nua anyamilimo ang'wa Kuhani nu mukulu, Naiza ai watulaa muluna wang'wa uyo u mugoha naiza uPetro umutemile u kutyu, ai uligitilye, “Itii, shanga u ewe naza nukihengile uko ku nzega?'
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 uPetro akahita hangi, ni nkua i nsamba ligugu ika kunkula.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Uugwa akamuhola uYesu puma kung'wa Kayafa kupikiila mu Praitorio. Ai yatulaa dau mania mbwa. Enso akola shanga ai ingiie ilo iPraitorio iti aleke kishapula nu kumilya i pasaka.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Ku lulo uPilato aka ahanga nu kuligitya, “Ingi usemelwa kii nu umutuile umuntu uyu?”
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Akamusukiilya nu kumutambuila, “Anga aza ize umuntu uyu watule shanga mituma ubibi, shanga azaa kuzeemuleta kitalako.”
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 uPilato aka atambuila, Muholi unyenye akola, mende mumulamule kuniganiila ni lagiilyo nilanyu.” Ni enso i Ayahudi akamutambuila, 'Ilagiilyo shanga likulekee usese kumubulaga muntu wihi.”
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 Ai aligitilye aya iti lukani nu lang'wa Yesu lukondaniile, lukani naiza watulaa wakondyaa ligitya migulya a mpyani a nsha akwe.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Uugwa uPilato akingila mu praitorio akamitanga uYesu; akamutambuila, “Itii, uewe wi mutemi nu Ayahudi?'
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 uYesu akamusukiilya, '“Itii, uewe ukunkolya ikolyo ili ku nsoko uloilwe kulingaa ang'wi ku nsoko angiiza akulagiiye iti unkolye unene?”
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Nu ng'wenso uPilato akamusukiilya, “Unene shanga ni Muyahudi, ang'wi shanga?” Ingu nuako ni a kuhani akulu wawo niakuletile kitalane; uewe witumile ki ntuni?
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 uYesu aka sukiilya; “Uutemi nuane shanga nua unkumbigulu uwu, anga ize u utemi nuane azautule ni patyo mu unkumbigulu uwu atung'waa ane aza aze ninkuilya iti ndeke kupumigwa ku Ayahudi. Ku tai u utemi nuane shanga upumile apa” Ila
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 uPilato akamutambuila, “Itii, uewe gwa wi mutemi?” uYesu akasukiilya, “u ewe yuyo ukuligitya kina unene ni mutemi, ku nsoko iyi unene ai ntugilwe ni ku nsoko iy unene nazilee mu unkumbigulu iti ntule numukuiili nua tai. Wihi nuailee wa tai iyo witegeelya u luli nuane.
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 uPilato akamutambuila, “Itai ki ntuni?” Nu ng'wenso nai wakondya kuligitya aya akalongola ku Ayahudi nu kuatambuila, “shanga kihenga mu muntu uyu kihi.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Unyenye mukete logo nulanyu nu ukuntenda nu mutunguile ung'wi itungo nila pasaka. Itii muloilwe numutunguile mutemi nua Ayahudi.”
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Uugwa akakua iyogo azeligitya, shanga yuyu, kutunguilye uBaraba.” nu ng'wenso uBaraba ai watulaa muhegelanyi.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< uYohana 18 >