< Matius 5 >

1 Waktu Yesus melihat orang banyak itu, Ia naik ke atas bukit. Sesudah Ia duduk, pengikut-pengikut-Nya datang kepada-Nya,
anantaraṁ sa jananivahaṁ nirīkṣya bhūdharopari vrajitvā samupaviveśa|
2 lalu Ia mulai mengajar mereka:
tadānīṁ śiṣyeṣu tasya samīpamāgateṣu tena tebhya eṣā kathā kathyāñcakre|
3 "Berbahagialah orang yang merasa tidak berdaya dan hanya bergantung pada Tuhan saja; mereka adalah anggota umat Allah!
abhimānahīnā janā dhanyāḥ, yataste svargīyarājyam adhikariṣyanti|
4 Berbahagialah orang yang bersedih hati; Allah akan menghibur mereka!
khidyamānā manujā dhanyāḥ, yasmāt te sāntvanāṁ prāpsanti|
5 Berbahagialah orang yang rendah hati; Allah akan memenuhi janji-Nya kepada mereka!
namrā mānavāśca dhanyāḥ, yasmāt te medinīm adhikariṣyanti|
6 Berbahagialah orang yang rindu melakukan kehendak Allah; Allah akan memuaskan mereka!
dharmmāya bubhukṣitāḥ tṛṣārttāśca manujā dhanyāḥ, yasmāt te paritarpsyanti|
7 Berbahagialah orang yang mengasihani orang lain; Allah akan mengasihani mereka juga!
kṛpālavo mānavā dhanyāḥ, yasmāt te kṛpāṁ prāpsyanti|
8 Berbahagialah orang yang murni hatinya; mereka akan mengenal Allah.
nirmmalahṛdayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
9 Berbahagialah orang yang membawa damai di antara manusia; Allah akan mengaku mereka sebagai anak-anak-Nya!
melayitāro mānavā dhanyāḥ, yasmāt ta īścarasya santānatvena vikhyāsyanti|
10 Berbahagialah orang yang menderita penganiayaan karena melakukan kehendak Allah; mereka adalah anggota umat Allah!
dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājye teṣāmadhikaro vidyate|
11 Berbahagialah kalian kalau dicela, dianiaya, dan difitnah demi Aku.
yadā manujā mama nāmakṛte yuṣmān nindanti tāḍayanti mṛṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
12 Nabi-nabi yang hidup sebelum kalian pun sudah dianiaya seperti itu. Bersukacitalah dan bergembiralah, sebab besarlah upah di surga yang disediakan Tuhan untuk kalian."
tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|
13 "Kalian adalah garam dunia. Kalau garam menjadi tawar, mungkinkah diasinkan kembali? Tidak ada gunanya lagi, melainkan dibuang dan diinjak-injak orang.
yuyaṁ medinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati|
14 Kalian adalah terang dunia. Kota yang terletak di atas bukit tidak dapat disembunyikan.
yūyaṁ jagati dīptirūpāḥ, bhūdharopari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
15 Tidak ada orang yang menyalakan lampu, lalu menutup lampu itu dengan tempayan. Ia malah akan menaruh lampu itu pada tempat lampu, supaya memberi terang kepada setiap orang di dalam rumah.
aparaṁ manujāḥ pradīpān prajvālya droṇādho na sthāpayanti, kintu dīpādhāroparyyeva sthāpayanti, tena te dīpā gehasthitān sakalān prakāśayanti|
16 Begitu juga terangmu harus bersinar di hadapan orang, supaya mereka melihat perbuatan-perbuatanmu yang baik, lalu memuji Bapamu di surga."
yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|
17 "Janganlah menganggap bahwa Aku datang untuk menghapuskan hukum Musa dan ajaran nabi-nabi. Aku datang bukan untuk menghapuskannya, tetapi untuk menunjukkan arti yang sesungguhnya.
ahaṁ vyavasthāṁ bhaviṣyadvākyañca loptum āgatavān, itthaṁ mānubhavata, te dve loptuṁ nāgatavān, kintu saphale karttum āgatosmi|
18 Ingatlah! Selama langit dan bumi masih ada, satu huruf atau titik yang terkecil pun di dalam hukum itu, tidak akan dihapuskan, kalau semuanya belum terjadi!
aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyomamedinyo rdhvaṁso na bhaviṣyati, tāvat sarvvasmin saphale na jāte vyavasthāyā ekā mātrā bindurekopi vā na lopsyate|
19 Oleh karena itu, barangsiapa melanggar salah satu dari perintah-perintah itu, sekalipun yang terkecil, dan mengajar orang lain berbuat begitu juga, akan menjadi yang paling kecil di antara umat Allah. Sebaliknya, barangsiapa menjalankan perintah-perintah itu dan mengajar orang lain berbuat begitu juga, akan menjadi besar di antara umat Allah.
tasmāt yo jana etāsām ājñānām atikṣudrām ekājñāmapī laṁghate manujāṁñca tathaiva śikṣayati, sa svargīyarājye sarvvebhyaḥ kṣudratvena vikhyāsyate, kintu yo janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājye pradhānatvena vikhyāsyate|
20 Jadi, ingatlah: Kalian tidak mungkin menjadi umat Allah, kalau tidak melebihi guru-guru agama dan orang-orang Farisi dalam hal melakukan kehendak Allah!"
aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhāne nottame jāte yūyam īśvarīyarājyaṁ praveṣṭuṁ na śakṣyatha|
21 "Kalian tahu bahwa pada nenek moyang kita terdapat ajaran seperti ini: Jangan membunuh; barangsiapa membunuh, harus diadili.
aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yo naraṁ hanti, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati, pūrvvakālīnajanebhya iti kathitamāsīt, yuṣmābhiraśrāvi|
22 Tetapi sekarang Aku berkata kepadamu, barangsiapa marah kepada orang lain, akan diadili; dan barangsiapa memaki orang lain, akan diadili di hadapan Mahkamah Agama. Dan barangsiapa mengatakan kepada orang lain, 'Tolol,' patut dibuang ke dalam api neraka. (Geenna g1067)
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati| (Geenna g1067)
23 Oleh sebab itu, kalau salah seorang di antara kalian sedang mempersembahkan pemberiannya kepada Allah, lalu teringat bahwa ada orang yang sakit hati terhadapnya,
ato vedyāḥ samīpaṁ nijanaivedye samānīte'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi doṣī vidyase, tadānīṁ tava tasya smṛti rjāyate ca,
24 hendaklah ia meninggalkan dahulu persembahannya itu di depan mezbah, lalu pergi berdamai dengan orang itu. Sesudah itu, dapatlah ia kembali dan mempersembahkan pemberiannya kepada Allah.
tarhi tasyā vedyāḥ samīpe nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tena sārddhaṁ mila, paścāt āgatya nijanaivedyaṁ nivedaya|
25 Seandainya ada orang mengadukan kalian ke mahkamah, berdamailah dengan dia selama masih ada waktu sebelum sampai di mahkamah. Kalau tidak, orang itu akan menyerahkan kalian kepada hakim, yang akan menyerahkan kalian kepada polisi. Lalu polisi akan memasukkan kalian ke dalam penjara.
anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tena sārddhaṁ melanaṁ kuru; no cet vivādī vicārayituḥ samīpe tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyethāḥ|
26 Dan ingatlah: Pasti kalian tidak akan bisa keluar dari penjara itu, sebelum seluruh dendamu lunas sama sekali."
tarhi tvāmahaṁ taththaṁ bravīmi, śeṣakapardake'pi na pariśodhite tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
27 "Kalian tahu bahwa ada ajaran seperti ini: Jangan berzinah.
aparaṁ tvaṁ mā vyabhicara, yadetad vacanaṁ pūrvvakālīnalokebhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
28 Tetapi sekarang Aku berkata kepadamu: barangsiapa memandang seorang wanita dengan nafsu berahi, orang itu sudah berzinah dengan wanita itu di dalam hatinya.
kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yoṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
29 Kalau mata kananmu menyebabkan engkau berdosa, cungkillah dan buanglah mata itu! Lebih baik kehilangan salah satu anggota badanmu daripada seluruh badanmu dibuang ke dalam neraka. (Geenna g1067)
tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ| (Geenna g1067)
30 Kalau tangan kananmu menyebabkan engkau berdosa, potong dan buanglah tangan itu! Lebih baik kehilangan sebelah tanganmu daripada seluruh badanmu masuk ke neraka." (Geenna g1067)
yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ| (Geenna g1067)
31 "Ada juga ajaran seperti ini: setiap orang yang menceraikan istrinya, harus memberikan surat cerai kepadanya.
uktamāste, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
32 Tetapi sekarang Aku berkata kepadamu: barangsiapa menceraikan istrinya padahal wanita itu tidak menyeleweng, menyebabkan istrinya itu berzinah, kalau istrinya itu kawin lagi. Dan barangsiapa yang kawin dengan wanita yang diceraikan itu, berzinah juga."
kintvahaṁ yuṣmān vyāharāmi, vyabhicāradoṣe na jāte yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sopi vyabhicarati|
33 "Kalian tahu bahwa pada nenek moyang kita terdapat ajaran seperti ini: jangan mungkir janji. Apa yang sudah kaujanjikan dengan sumpah di hadapan Allah, harus engkau melakukannya.
punaśca tvaṁ mṛṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalokebhyo yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
34 Tetapi sekarang Aku berkata kepadamu: jangan bersumpah sama sekali, baik demi langit, sebab langit adalah takhta Allah,
kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
35 maupun demi bumi, sebab bumi adalah alas kaki-Nya; atau demi Yerusalem, sebab itulah kota Raja besar.
pṛthivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamo nāmnāpi na, yataḥ sā mahārājasya purī;
36 Jangan juga bersumpah demi kepalamu, sebab engkau sendiri tidak dapat membuat rambutmu menjadi putih atau hitam, biar hanya sehelai.
nijaśironāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyate|
37 Katakan saja 'Ya' atau 'Tidak' --lebih dari itu datangnya dari si Iblis."
aparaṁ yūyaṁ saṁlāpasamaye kevalaṁ bhavatīti na bhavatīti ca vadata yata ito'dhikaṁ yat tat pāpātmano jāyate|
38 "Kalian tahu bahwa ada juga ajaran seperti ini: mata ganti mata, gigi ganti gigi.
aparaṁ locanasya vinimayena locanaṁ dantasya vinimayena dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
39 Tetapi sekarang Aku berkata kepadamu: jangan membalas dendam terhadap orang yang berbuat jahat kepadamu. Sebaliknya kalau orang menampar pipi kananmu, biarkanlah dia menampar pipi kirimu juga.
kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiṇakapole capeṭāghāte kṛte taṁ prati vāmaṁ kapolañca vyāghoṭaya|
40 Dan jikalau orang mengadukan kalian kepada hakim dan menuntut bajumu, berikanlah kepadanya jubahmu juga.
aparaṁ kenacit tvayā sārdhdaṁ vivādaṁ kṛtvā tava paridheyavasane jighṛtite tasmāyuttarīyavasanamapi dehi|
41 Kalau seorang penguasa memaksa kalian memikul barangnya sejauh satu kilometer, pikullah sejauh dua kilometer.
yadi kaścit tvāṁ krośamekaṁ nayanārthaṁ anyāyato dharati, tadā tena sārdhdaṁ krośadvayaṁ yāhi|
42 Kalau orang minta sesuatu kepadamu, berikanlah kepadanya. Dan jangan juga menolak orang yang mau meminjam sesuatu daripadamu."
yaśca mānavastvāṁ yācate, tasmai dehi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukho mā bhūḥ|
43 "Kalian tahu bahwa ada juga ajaran seperti ini: cintailah kawan-kawanmu dan bencilah musuh-musuhmu.
nijasamīpavasini prema kuru, kintu śatruṁ prati dveṣaṁ kuru, yadetat puroktaṁ vacanaṁ etadapi yūyaṁ śrutavantaḥ|
44 Tetapi sekarang Aku berkata kepadamu: cintailah musuh-musuhmu, dan doakanlah orang-orang yang menganiaya kalian,
kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|
45 supaya kalian menjadi anak-anak Bapamu yang di surga. Sebab Allah menerbitkan matahari-Nya untuk orang yang baik dan untuk orang yang jahat juga. Ia menurunkan hujan untuk orang yang berbuat benar dan untuk orang yang berbuat jahat juga.
tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
46 Sebab kalau kalian mengasihi hanya orang yang mengasihi kalian saja, untuk apa Allah harus membalas perbuatanmu itu? Bukankah para penagih pajak pun berbuat begitu?
ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
47 Dan kalau kalian memberi salam hanya kepada kawan-kawanmu saja, apakah istimewanya? Orang-orang yang tidak mengenal Allah pun berbuat begitu!
aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
48 Bapamu di surga mengasihi semua orang dengan sempurna. Kalian harus begitu juga."
tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|

< Matius 5 >