< तीतुस 1 >

1 पौलुस की ओर से, जो परमेश्वर का दास और यीशु मसीह का प्रेरित है, परमेश्वर के चुने हुए लोगों के विश्वास को स्थापित करने और सच्चाई का ज्ञान स्थापित करने के लिए जो भक्ति के साथ सहमत हैं,
anantajIvanasyAshAto jAtAyA Ishvarabhakte ryogyasya satyamatasya yat tatvaj nAnaM yashcha vishvAsa IshvarasyAbhiruchitalokai rlabhyate tadarthaM (aiōnios g166)
2 उस अनन्त जीवन की आशा पर, जिसकी प्रतिज्ञा परमेश्वर ने जो झूठ बोल नहीं सकता सनातन से की है, (aiōnios g166)
yIshukhrIShTasya prerita Ishvarasya dAsaH paulo. ahaM sAdhAraNavishvAsAt mama prakR^itaM dharmmaputraM tItaM prati likhami|
3 पर ठीक समय पर अपने वचन को उस प्रचार के द्वारा प्रगट किया, जो हमारे उद्धारकर्ता परमेश्वर की आज्ञा के अनुसार मुझे सौंपा गया।
niShkapaTa Ishvara AdikAlAt pUrvvaM tat jIvanaM pratij nAtavAn svanirUpitasamaye cha ghoShaNayA tat prakAshitavAn|
4 तीतुस के नाम जो विश्वास की सहभागिता के विचार से मेरा सच्चा पुत्र है: परमेश्वर पिता और हमारे उद्धारकर्ता मसीह यीशु की ओर से तुझे अनुग्रह और शान्ति होती रहे।
mama trAturIshvarasyAj nayA cha tasya ghoShaNaM mayi samarpitam abhUt| asmAkaM tAta IshvaraH paritrAtA prabhu ryIshukhrIShTashcha tubhyam anugrahaM dayAM shAnti ncha vitaratu|
5 मैं इसलिए तुझे क्रेते में छोड़ आया था, कि तू शेष रही हुई बातों को सुधारें, और मेरी आज्ञा के अनुसार नगर-नगर प्राचीनों को नियुक्त करे।
tvaM yad asampUrNakAryyANi sampUraye rmadIyAdeshAchcha pratinagaraM prAchInagaNAn niyojayestadarthamahaM tvAM krItyupadvIpe sthApayitvA gatavAn|
6 जो निर्दोष और एक ही पत्नी का पति हो, जिनके बच्चे विश्वासी हो, और जिन पर लुचपन और निरंकुशता का दोष नहीं।
tasmAd yo naro. anindita ekasyA yoShitaH svAmI vishvAsinAm apachayasyAvAdhyatvasya vA doSheNAliptAnA ncha santAnAnAM janako bhavati sa eva yogyaH|
7 क्योंकि अध्यक्ष को परमेश्वर का भण्डारी होने के कारण निर्दोष होना चाहिए; न हठी, न क्रोधी, न पियक्कड़, न मारपीट करनेवाला, और न नीच कमाई का लोभी।
yato hetoradyakSheNeshvarasya gR^ihAdyakSheNevAnindanIyena bhavitavyaM| tena svechChAchAriNA krodhinA pAnAsaktena prahArakeNa lobhinA vA na bhavitavyaM
8 पर पहुनाई करनेवाला, भलाई का चाहनेवाला, संयमी, न्यायी, पवित्र और जितेन्द्रिय हो;
kintvatithisevakena sallokAnurAgiNA vinItena nyAyyena dhArmmikeNa jitendriyeNa cha bhavitavyaM,
9 और विश्वासयोग्य वचन पर जो धर्मोपदेश के अनुसार है, स्थिर रहे; कि खरी शिक्षा से उपदेश दे सके; और विवादियों का मुँह भी बन्द कर सके।
upadeshe cha vishvastaM vAkyaM tena dhAritavyaM yataH sa yad yathArthenopadeshena lokAn vinetuM vighnakAriNashcha niruttarAn karttuM shaknuyAt tad AvashyakaM|
10 १० क्योंकि बहुत से अनुशासनहीन लोग, निरंकुश बकवादी और धोखा देनेवाले हैं; विशेष करके खतनावालों में से।
yataste bahavo. avAdhyA anarthakavAkyavAdinaH prava nchakAshcha santi visheShatashChinnatvachAM madhye kechit tAdR^ishA lokAH santi|
11 ११ इनका मुँह बन्द करना चाहिए: ये लोग नीच कमाई के लिये अनुचित बातें सिखाकर घर के घर बिगाड़ देते हैं।
teShA ncha vAgrodha Avashyako yataste kutsitalAbhasyAshayAnuchitAni vAkyAni shikShayanto nikhilaparivArANAM sumatiM nAshayanti|
12 १२ उन्हीं में से एक जन ने जो उन्हीं का भविष्यद्वक्ता है, कहा है, “क्रेती लोग सदा झूठे, दुष्ट पशु और आलसी पेटू होते हैं।”
teShAM svadeshIya eko bhaviShyadvAdI vachanamidamuktavAn, yathA, krItIyamAnavAH sarvve sadA kApaTyavAdinaH| hiMsrajantusamAnAste. alasAshchodarabhArataH||
13 १३ यह गवाही सच है, इसलिए उन्हें कड़ाई से चेतावनी दिया कर, कि वे विश्वास में पक्के हो जाएँ।
sAkShyametat tathyaM, ato hetostvaM tAn gADhaM bhartsaya te cha yathA vishvAse svasthA bhaveyu
14 १४ यहूदियों की कथा कहानियों और उन मनुष्यों की आज्ञाओं पर मन न लगाएँ, जो सत्य से भटक जाते हैं।
ryihUdIyopAkhyAneShu satyamatabhraShTAnAM mAnavAnAm Aj nAsu cha manAMsi na niveshayeyustathAdisha|
15 १५ शुद्ध लोगों के लिये सब वस्तुएँ शुद्ध हैं, पर अशुद्ध और अविश्वासियों के लिये कुछ भी शुद्ध नहीं वरन् उनकी बुद्धि और विवेक दोनों अशुद्ध हैं।
shuchInAM kR^ite sarvvANyeva shuchIni bhavanti kintu kala NkitAnAm avishvAsinA ncha kR^ite shuchi kimapi na bhavati yatasteShAM buddhayaH saMvedAshcha kala NkitAH santi|
16 १६ वे कहते हैं, कि हम परमेश्वर को जानते हैं पर अपने कामों से उसका इन्कार करते हैं, क्योंकि वे घृणित और आज्ञा न माननेवाले हैं और किसी अच्छे काम के योग्य नहीं।
Ishvarasya j nAnaM te pratijAnanti kintu karmmabhistad ana NgIkurvvate yataste garhitA anAj nAgrAhiNaH sarvvasatkarmmaNashchAyogyAH santi|

< तीतुस 1 >