< रोमियों 6 >

1 तो हम क्या कहें? क्या हम पाप करते रहें कि अनुग्रह बहुत हो?
prabhuutaruupe. na yad anugraha. h prakaa"sate tadartha. m paape ti. s.thaama iti vaakya. m ki. m vaya. m vadi. syaama. h? tanna bhavatu|
2 कदापि नहीं! हम जब पाप के लिये मर गए तो फिर आगे को उसमें कैसे जीवन बिताएँ?
paapa. m prati m. rtaa vaya. m punastasmin katham jiivi. syaama. h?
3 क्या तुम नहीं जानते कि हम सब जितनों ने मसीह यीशु का बपतिस्मा लिया तो उसकी मृत्यु का बपतिस्मा लिया?
vaya. m yaavanto lokaa yii"sukhrii. s.te majjitaa abhavaama taavanta eva tasya mara. ne majjitaa iti ki. m yuuya. m na jaaniitha?
4 इसलिए उस मृत्यु का बपतिस्मा पाने से हम उसके साथ गाड़े गए, ताकि जैसे मसीह पिता की महिमा के द्वारा मरे हुओं में से जिलाया गया, वैसे ही हम भी नये जीवन के अनुसार चाल चलें।
tato yathaa pitu. h paraakrame. na "sma"saanaat khrii. s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha. m majjanena tena saarddha. m m. rtyuruupe "sma"saane sa. msthaapitaa. h|
5 क्योंकि यदि हम उसकी मृत्यु की समानता में उसके साथ जुट गए हैं, तो निश्चय उसके जी उठने की समानता में भी जुट जाएँगे।
apara. m vaya. m yadi tena sa. myuktaa. h santa. h sa iva mara. nabhaagino jaataastarhi sa ivotthaanabhaagino. api bhavi. syaama. h|
6 क्योंकि हम जानते हैं कि हमारा पुराना मनुष्यत्व उसके साथ क्रूस पर चढ़ाया गया, ताकि पाप का शरीर नाश हो जाए, ताकि हम आगे को पाप के दासत्व में न रहें।
vaya. m yat paapasya daasaa. h puna rna bhavaamastadartham asmaaka. m paaparuupa"sariirasya vinaa"saartham asmaaka. m puraatanapuru. sastena saaka. m kru"se. ahanyateti vaya. m jaaniima. h|
7 क्योंकि जो मर गया, वह पाप से मुक्त हो गया है।
yo hata. h sa paapaat mukta eva|
8 इसलिए यदि हम मसीह के साथ मर गए, तो हमारा विश्वास यह है कि उसके साथ जीएँगे भी,
ataeva yadi vaya. m khrii. s.tena saarddham ahanyaamahi tarhi punarapi tena sahitaa jiivi. syaama ityatraasmaaka. m vi"svaaso vidyate|
9 क्योंकि हम जानते है कि मसीह मरे हुओं में से जी उठा और फिर कभी नहीं मरेगा। मृत्यु उस पर प्रभुता नहीं करती।
yata. h "sma"saanaad utthaapita. h khrii. s.to puna rna mriyata iti vaya. m jaaniima. h| tasmin kopyadhikaaro m. rtyo rnaasti|
10 १० क्योंकि वह जो मर गया तो पाप के लिये एक ही बार मर गया; परन्तु जो जीवित है, तो परमेश्वर के लिये जीवित है।
apara nca sa yad amriyata tenaikadaa paapam uddi"syaamriyata, yacca jiivati tene"svaram uddi"sya jiivati;
11 ११ ऐसे ही तुम भी अपने आपको पाप के लिये तो मरा, परन्तु परमेश्वर के लिये मसीह यीशु में जीवित समझो।
tadvad yuuyamapi svaan paapam uddi"sya m. rtaan asmaaka. m prabhu. naa yii"sukhrii. s.tene"svaram uddi"sya jiivanto jaaniita|
12 १२ इसलिए पाप तुम्हारे नाशवान शरीर में राज्य न करे, कि तुम उसकी लालसाओं के अधीन रहो।
apara nca kutsitaabhilaa. saan puurayitu. m yu. smaaka. m martyadehe. su paapam aadhipatya. m na karotu|
13 १३ और न अपने अंगों को अधर्म के हथियार होने के लिये पाप को सौंपो, पर अपने आपको मरे हुओं में से जी उठा हुआ जानकर परमेश्वर को सौंपो, और अपने अंगों को धार्मिकता के हथियार होने के लिये परमेश्वर को सौंपो।
apara. m sva. m svam a"ngam adharmmasyaastra. m k. rtvaa paapasevaayaa. m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa. nii"svaram uddi"sya samarpayata|
14 १४ तब तुम पर पाप की प्रभुता न होगी, क्योंकि तुम व्यवस्था के अधीन नहीं वरन् अनुग्रह के अधीन हो।
yu. smaakam upari paapasyaadhipatya. m puna rna bhavi. syati, yasmaad yuuya. m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|
15 १५ तो क्या हुआ? क्या हम इसलिए पाप करें कि हम व्यवस्था के अधीन नहीं वरन् अनुग्रह के अधीन हैं? कदापि नहीं!
kintu vaya. m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavaama, iti kaara. naat ki. m paapa. m kari. syaama. h? tanna bhavatu|
16 १६ क्या तुम नहीं जानते कि जिसकी आज्ञा मानने के लिये तुम अपने आपको दासों के समान सौंप देते हो उसी के दास हो: चाहे पाप के, जिसका अन्त मृत्यु है, चाहे आज्ञा मानने के, जिसका अन्त धार्मिकता है?
yato m. rtijanaka. m paapa. m pu. nyajanaka. m nide"saacara. na ncaitayordvayo ryasmin aaj naapaalanaartha. m bh. rtyaaniva svaan samarpayatha, tasyaiva bh. rtyaa bhavatha, etat ki. m yuuya. m na jaaniitha?
17 १७ परन्तु परमेश्वर का धन्यवाद हो, कि तुम जो पाप के दास थे अब मन से उस उपदेश के माननेवाले हो गए, जिसके साँचे में ढाले गए थे,
apara nca puurvva. m yuuya. m paapasya bh. rtyaa aasteti satya. m kintu yasyaa. m "sik. saaruupaayaa. m muu. saayaa. m nik. siptaa abhavata tasyaa aak. rti. m manobhi rlabdhavanta iti kaara. naad ii"svarasya dhanyavaado bhavatu|
18 १८ और पाप से छुड़ाए जाकर धार्मिकता के दास हो गए।
ittha. m yuuya. m paapasevaato muktaa. h santo dharmmasya bh. rtyaa jaataa. h|
19 १९ मैं तुम्हारी शारीरिक दुर्बलता के कारण मनुष्यों की रीति पर कहता हूँ। जैसे तुम ने अपने अंगों को अशुद्धता और कुकर्म के दास करके सौंपा था, वैसे ही अब अपने अंगों को पवित्रता के लिये धार्मिकता के दास करके सौंप दो।
yu. smaaka. m "saariirikyaa durbbalataayaa heto rmaanavavad aham etad braviimi; puna. h punaradharmmakara. naartha. m yadvat puurvva. m paapaamedhyayo rbh. rtyatve nijaa"ngaani samaarpayata tadvad idaanii. m saadhukarmmakara. naartha. m dharmmasya bh. rtyatve nijaa"ngaani samarpayata|
20 २० जब तुम पाप के दास थे, तो धार्मिकता की ओर से स्वतंत्र थे।
yadaa yuuya. m paapasya bh. rtyaa aasta tadaa dharmmasya naayattaa aasta|
21 २१ तो जिन बातों से अब तुम लज्जित होते हो, उनसे उस समय तुम क्या फल पाते थे? क्योंकि उनका अन्त तो मृत्यु है।
tarhi yaani karmmaa. ni yuuyam idaanii. m lajjaajanakaani budhyadhve puurvva. m tai ryu. smaaka. m ko laabha aasiit? te. saa. m karmma. naa. m phala. m mara. nameva|
22 २२ परन्तु अब पाप से स्वतंत्र होकर और परमेश्वर के दास बनकर तुम को फल मिला जिससे पवित्रता प्राप्त होती है, और उसका अन्त अनन्त जीवन है। (aiōnios g166)
kintu saamprata. m yuuya. m paapasevaato muktaa. h santa ii"svarasya bh. rtyaa. abhavata tasmaad yu. smaaka. m pavitratvaruupa. m labhyam anantajiivanaruupa nca phalam aaste| (aiōnios g166)
23 २३ क्योंकि पाप की मजदूरी तो मृत्यु है, परन्तु परमेश्वर का वरदान हमारे प्रभु मसीह यीशु में अनन्त जीवन है। (aiōnios g166)
yata. h paapasya vetana. m mara. na. m kintvasmaaka. m prabhu. naa yii"sukhrii. s.tenaanantajiivanam ii"svaradatta. m paarito. sikam aaste| (aiōnios g166)

< रोमियों 6 >