< रोमियों 4 >

1 तो हम क्या कहें, कि हमारे शारीरिक पिता अब्राहम को क्या प्राप्त हुआ?
asmAkaM pUrvvapuruSha ibrAhIm kAyikakriyayA kiM labdhavAn etadadhi kiM vadiShyAmaH?
2 क्योंकि यदि अब्राहम कामों से धर्मी ठहराया जाता, तो उसे घमण्ड करने का कारण होता है, परन्तु परमेश्वर के निकट नहीं।
sa yadi nijakriyAbhyaH sapuNyo bhavet tarhi tasyAtmashlAghAM karttuM panthA bhavediti satyaM, kintvIshvarasya samIpe nahi|
3 पवित्रशास्त्र क्या कहता है? यह कि “अब्राहम ने परमेश्वर पर विश्वास किया, और यह उसके लिये धार्मिकता गिना गया।”
shAstre kiM likhati? ibrAhIm Ishvare vishvasanAt sa vishvAsastasmai puNyArthaM gaNito babhUva|
4 काम करनेवाले की मजदूरी देना दान नहीं, परन्तु हक़ समझा जाता है।
karmmakAriNo yad vetanaM tad anugrahasya phalaM nahi kintu tenopArjitaM mantavyam|
5 परन्तु जो काम नहीं करता वरन् भक्तिहीन के धर्मी ठहरानेवाले पर विश्वास करता है, उसका विश्वास उसके लिये धार्मिकता गिना जाता है।
kintu yaH pApinaM sapuNyIkaroti tasmin vishvAsinaH karmmahInasya janasya yo vishvAsaH sa puNyArthaM gaNyo bhavati|
6 जिसे परमेश्वर बिना कर्मों के धर्मी ठहराता है, उसे दाऊद भी धन्य कहता है:
aparaM yaM kriyAhInam IshvaraH sapuNyIkaroti tasya dhanyavAdaM dAyUd varNayAmAsa, yathA,
7 “धन्य वे हैं, जिनके अधर्म क्षमा हुए, और जिनके पाप ढांपे गए।
sa dhanyo. aghAni mR^iShTAni yasyAgAMsyAvR^itAni cha|
8 धन्य है वह मनुष्य जिसे परमेश्वर पापी न ठहराए।”
sa cha dhanyaH pareshena pApaM yasya na gaNyate|
9 तो यह धन्य वचन, क्या खतनावालों ही के लिये है, या खतनारहितों के लिये भी? हम यह कहते हैं, “अब्राहम के लिये उसका विश्वास धार्मिकता गिना गया।”
eSha dhanyavAdastvakChedinam atvakChedinaM vA kaM prati bhavati? ibrAhImo vishvAsaH puNyArthaM gaNita iti vayaM vadAmaH|
10 १० तो वह कैसे गिना गया? खतने की दशा में या बिना खतने की दशा में? खतने की दशा में नहीं परन्तु बिना खतने की दशा में।
sa vishvAsastasya tvakCheditvAvasthAyAM kim atvakCheditvAvasthAyAM kasmin samaye puNyamiva gaNitaH? tvakCheditvAvasthAyAM nahi kintvatvakCheditvAvasthAyAM|
11 ११ और उसने खतने का चिन्ह पाया, कि उस विश्वास की धार्मिकता पर छाप हो जाए, जो उसने बिना खतने की दशा में रखा था, जिससे वह उन सब का पिता ठहरे, जो बिना खतने की दशा में विश्वास करते हैं, ताकि वे भी धर्मी ठहरें;
apara ncha sa yat sarvveShAm atvakChedinAM vishvAsinAm AdipuruSho bhavet, te cha puNyavattvena gaNyeran;
12 १२ और उन खतना किए हुओं का पिता हो, जो न केवल खतना किए हुए हैं, परन्तु हमारे पिता अब्राहम के उस विश्वास के पथ पर भी चलते हैं, जो उसने बिन खतने की दशा में किया था।
ye cha lokAH kevalaM Chinnatvacho na santo. asmatpUrvvapuruSha ibrAhIm aChinnatvak san yena vishvAsamArgeNa gatavAn tenaiva tasya pAdachihnena gachChanti teShAM tvakChedinAmapyAdipuruSho bhavet tadartham atvakChedino mAnavasya vishvAsAt puNyam utpadyata iti pramANasvarUpaM tvakChedachihnaM sa prApnot|
13 १३ क्योंकि यह प्रतिज्ञा कि वह जगत का वारिस होगा, न अब्राहम को, न उसके वंश को व्यवस्था के द्वारा दी गई थी, परन्तु विश्वास की धार्मिकता के द्वारा मिली।
ibrAhIm jagato. adhikArI bhaviShyati yaiShA pratij nA taM tasya vaMsha ncha prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vishvAsajanyapuNyamUlikA|
14 १४ क्योंकि यदि व्यवस्थावाले वारिस हैं, तो विश्वास व्यर्थ और प्रतिज्ञा निष्फल ठहरी।
yato vyavasthAvalambino yadyadhikAriNo bhavanti tarhi vishvAso viphalo jAyate sA pratij nApi luptaiva|
15 १५ व्यवस्था तो क्रोध उपजाती है और जहाँ व्यवस्था नहीं वहाँ उसका उल्लंघन भी नहीं।
adhikantu vyavasthA kopaM janayati yato. avidyamAnAyAM vyavasthAyAm Aj nAla NghanaM na sambhavati|
16 १६ इसी कारण प्रतिज्ञा विश्वास पर आधारित है कि अनुग्रह की रीति पर हो, कि वह सब वंश के लिये दृढ़ हो, न कि केवल उसके लिये जो व्यवस्थावाला है, वरन् उनके लिये भी जो अब्राहम के समान विश्वासवाले हैं वही तो हम सब का पिता है
ataeva sA pratij nA yad anugrahasya phalaM bhavet tadarthaM vishvAsamUlikA yatastathAtve tadvaMshasamudAyaM prati arthato ye vyavasthayA tadvaMshasambhavAH kevalaM tAn prati nahi kintu ya ibrAhImIyavishvAsena tatsambhavAstAnapi prati sA pratij nA sthAsnurbhavati|
17 १७ जैसा लिखा है, “मैंने तुझे बहुत सी जातियों का पिता ठहराया है” उस परमेश्वर के सामने जिस पर उसने विश्वास किया और जो मरे हुओं को जिलाता है, और जो बातें हैं ही नहीं, उनका नाम ऐसा लेता है, कि मानो वे हैं।
yo nirjIvAn sajIvAn avidyamAnAni vastUni cha vidyamAnAni karoti ibrAhImo vishvAsabhUmestasyeshvarasya sAkShAt so. asmAkaM sarvveShAm AdipuruSha Aste, yathA likhitaM vidyate, ahaM tvAM bahujAtInAm AdipuruShaM kR^itvA niyuktavAn|
18 १८ उसने निराशा में भी आशा रखकर विश्वास किया, इसलिए कि उस वचन के अनुसार कि “तेरा वंश ऐसा होगा,” वह बहुत सी जातियों का पिता हो।
tvadIyastAdR^isho vaMsho janiShyate yadidaM vAkyaM pratishrutaM tadanusArAd ibrAhIm bahudeshIyalokAnAm AdipuruSho yad bhavati tadarthaM so. anapekShitavyamapyapekShamANo vishvAsaM kR^itavAn|
19 १९ वह जो सौ वर्ष का था, अपने मरे हुए से शरीर और सारा के गर्भ की मरी हुई की सी दशा जानकर भी विश्वास में निर्बल न हुआ,
apara ncha kShINavishvAso na bhUtvA shatavatsaravayaskatvAt svasharIrasya jarAM sArAnAmnaH svabhAryyAyA rajonivR^itti ncha tR^iNAya na mene|
20 २० और न अविश्वासी होकर परमेश्वर की प्रतिज्ञा पर संदेह किया, पर विश्वास में दृढ़ होकर परमेश्वर की महिमा की,
aparam avishvAsAd Ishvarasya pratij nAvachane kamapi saMshayaM na chakAra;
21 २१ और निश्चय जाना कि जिस बात की उसने प्रतिज्ञा की है, वह उसे पूरा करने में भी सामर्थी है।
kintvIshvareNa yat pratishrutaM tat sAdhayituM shakyata iti nishchitaM vij nAya dR^iDhavishvAsaH san Ishvarasya mahimAnaM prakAshayA nchakAra|
22 २२ इस कारण, यह उसके लिये धार्मिकता गिना गया।
iti hetostasya sa vishvAsastadIyapuNyamiva gaNayA nchakre|
23 २३ और यह वचन, “विश्वास उसके लिये धार्मिकता गिना गया,” न केवल उसी के लिये लिखा गया,
puNyamivAgaNyata tat kevalasya tasya nimittaM likhitaM nahi, asmAkaM nimittamapi,
24 २४ वरन् हमारे लिये भी जिनके लिये विश्वास धार्मिकता गिना जाएगा, अर्थात् हमारे लिये जो उस पर विश्वास करते हैं, जिसने हमारे प्रभु यीशु को मरे हुओं में से जिलाया।
yato. asmAkaM pApanAshArthaM samarpito. asmAkaM puNyaprAptyartha nchotthApito. abhavat yo. asmAkaM prabhu ryIshustasyotthApayitarIshvare
25 २५ वह हमारे अपराधों के लिये पकड़वाया गया, और हमारे धर्मी ठहरने के लिये जिलाया भी गया।
yadi vayaM vishvasAmastarhyasmAkamapi saeva vishvAsaH puNyamiva gaNayiShyate|

< रोमियों 4 >