< मत्ती 8 >

1 जब यीशु उस पहाड़ से उतरा, तो एक बड़ी भीड़ उसके पीछे हो ली।
yadA sa parvvatAd avArohat tadA bahavo mAnavAstatpashchAd vavrajuH|
2 और, एक कोढ़ी ने पास आकर उसे प्रणाम किया और कहा, “हे प्रभु यदि तू चाहे, तो मुझे शुद्ध कर सकता है।”
ekaH kuShThavAn Agatya taM praNamya babhAShe, he prabho, yadi bhavAn saMmanyate, tarhi mAM nirAmayaM karttuM shaknoti|
3 यीशु ने हाथ बढ़ाकर उसे छुआ, और कहा, “मैं चाहता हूँ, तू शुद्ध हो जा” और वह तुरन्त कोढ़ से शुद्ध हो गया।
tato yIshuH karaM prasAryya tasyA NgaM spR^ishan vyAjahAra, sammanye. ahaM tvaM nirAmayo bhava; tena sa tatkShaNAt kuShThenAmochi|
4 यीशु ने उससे कहा, “देख, किसी से न कहना, परन्तु जाकर अपने आपको याजक को दिखा और जो चढ़ावा मूसा ने ठहराया है उसे चढ़ा, ताकि उनके लिये गवाही हो।”
tato yIshustaM jagAda, avadhehi kathAmetAM kashchidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darshaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsR^ija cha|
5 और जब वह कफरनहूम में आया तो एक सूबेदार ने उसके पास आकर उससे विनती की,
tadanantaraM yIshunA kapharnAhUmnAmani nagare praviShTe kashchit shatasenApatistatsamIpam Agatya vinIya babhAShe,
6 “हे प्रभु, मेरा सेवक घर में लकवे का मारा बहुत दुःखी पड़ा है।”
he prabho, madIya eko dAsaH pakShAghAtavyAdhinA bhR^ishaM vyathitaH, satu shayanIya Aste|
7 उसने उससे कहा, “मैं आकर उसे चंगा करूँगा।”
tadAnIM yIshustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariShyAmi|
8 सूबेदार ने उत्तर दिया, “हे प्रभु, मैं इस योग्य नहीं, कि तू मेरी छत के तले आए, पर केवल मुँह से कह दे तो मेरा सेवक चंगा हो जाएगा।
tataH sa shatasenApatiH pratyavadat, he prabho, bhavAn yat mama gehamadhyaM yAti tadyogyabhAjanaM nAhamasmi; vA NmAtram Adishatu, tenaiva mama dAso nirAmayo bhaviShyati|
9 क्योंकि मैं भी पराधीन मनुष्य हूँ, और सिपाही मेरे हाथ में हैं, और जब एक से कहता हूँ, जा, तो वह जाता है; और दूसरे को कि आ, तो वह आता है; और अपने दास से कहता हूँ, कि यह कर, तो वह करता है।”
yato mayi paranidhne. api mama nideshavashyAH kati kati senAH santi, tata ekasmin yAhItyukte sa yAti, tadanyasmin ehItyukte sa AyAti, tathA mama nijadAse karmmaitat kurvvityukte sa tat karoti|
10 १० यह सुनकर यीशु ने अचम्भा किया, और जो उसके पीछे आ रहे थे उनसे कहा, “मैं तुम से सच कहता हूँ, कि मैंने इस्राएल में भी ऐसा विश्वास नहीं पाया।
tadAnIM yIshustasyaitat vacho nishamya vismayApanno. abhUt; nijapashchAdgAmino mAnavAn avochcha, yuShmAn tathyaM vachmi, isrAyelIyalokAnAM madhye. api naitAdR^isho vishvAso mayA prAptaH|
11 ११ और मैं तुम से कहता हूँ, कि बहुत सारे पूर्व और पश्चिम से आकर अब्राहम और इसहाक और याकूब के साथ स्वर्ग के राज्य में बैठेंगे।
anyachchAhaM yuShmAn vadAmi, bahavaH pUrvvasyAH pashchimAyAshcha disha Agatya ibrAhImA ishAkA yAkUbA cha sAkam militvA samupavekShyanti;
12 १२ परन्तु राज्य के सन्तानबाहर अंधकार में डाल दिए जाएँगे: वहाँ रोना और दाँतों का पीसना होगा।”
kintu yatra sthAne rodanadantagharShaNe bhavatastasmin bahirbhUtatamisre rAjyasya santAnA nikShesyante|
13 १३ और यीशु ने सूबेदार से कहा, “जा, जैसा तेरा विश्वास है, वैसा ही तेरे लिये हो।” और उसका सेवक उसी समय चंगा हो गया।
tataH paraM yIshustaM shatasenApatiM jagAda, yAhi, tava pratItyanusArato ma NgalaM bhUyAt; tadA tasminneva daNDe tadIyadAso nirAmayo babhUva|
14 १४ और यीशु ने पतरस के घर में आकर उसकी सास को तेज बुखार में पड़ा देखा।
anantaraM yIshuH pitarasya gehamupasthAya jvareNa pIDitAM shayanIyasthitAM tasya shvashrUM vIkShA nchakre|
15 १५ उसने उसका हाथ छुआ और उसका ज्वर उतर गया; और वह उठकर उसकी सेवा करने लगी।
tatastena tasyAH karasya spR^iShTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSheve|
16 १६ जब संध्या हुई तब वे उसके पास बहुत से लोगों को लाए जिनमें दुष्टात्माएँ थीं और उसने उन आत्माओं को अपने वचन से निकाल दिया, और सब बीमारों को चंगा किया।
anantaraM sandhyAyAM satyAM bahusho bhUtagrastamanujAn tasya samIpam AninyuH sa cha vAkyena bhUtAn tyAjayAmAsa, sarvvaprakArapIDitajanAMshcha nirAmayAn chakAra;
17 १७ ताकि जो वचन यशायाह भविष्यद्वक्ता के द्वारा कहा गया था वह पूरा हो: “उसने आप हमारी दुर्बलताओं को ले लिया और हमारी बीमारियों को उठा लिया।”
tasmAt, sarvvA durbbalatAsmAkaM tenaiva paridhAritA| asmAkaM sakalaM vyAdhiM saeva saMgR^ihItavAn| yadetadvachanaM yishayiyabhaviShyadvAdinoktamAsIt, tattadA saphalamabhavat|
18 १८ यीशु ने अपने चारों ओर एक बड़ी भीड़ देखकर झील के उस पार जाने की आज्ञा दी।
anantaraM yIshushchaturdikShu jananivahaM vilokya taTinyAH pAraM yAtuM shiShyAn Adidesha|
19 १९ और एक शास्त्री ने पास आकर उससे कहा, “हे गुरु, जहाँ कहीं तू जाएगा, मैं तेरे पीछे-पीछे हो लूँगा।”
tadAnIm eka upAdhyAya Agatya kathitavAn, he guro, bhavAn yatra yAsyati tatrAhamapi bhavataH pashchAd yAsyAmi|
20 २० यीशु ने उससे कहा, “लोमड़ियों के भट और आकाश के पक्षियों के बसेरे होते हैं; परन्तु मनुष्य के पुत्रके लिये सिर धरने की भी जगह नहीं है।”
tato yIshu rjagAda, kroShTuH sthAtuM sthAnaM vidyate, vihAyaso viha NgamAnAM nIDAni cha santi; kintu manuShyaputrasya shiraH sthApayituM sthAnaM na vidyate|
21 २१ एक और चेले ने उससे कहा, “हे प्रभु, मुझे पहले जाने दे, कि अपने पिता को गाड़ दूँ।”
anantaram apara ekaH shiShyastaM babhAShe, he prabho, prathamato mama pitaraM shmashAne nidhAtuM gamanArthaM mAm anumanyasva|
22 २२ यीशु ने उससे कहा, “तू मेरे पीछे हो ले; और मुर्दों को अपने मुर्दे गाड़ने दे।”
tato yIshuruktavAn mR^itA mR^itAn shmashAne nidadhatu, tvaM mama pashchAd AgachCha|
23 २३ जब वह नाव पर चढ़ा, तो उसके चेले उसके पीछे हो लिए।
anantaraM tasmin nAvamArUDhe tasya shiShyAstatpashchAt jagmuH|
24 २४ और, झील में एक ऐसा बड़ा तूफान उठा कि नाव लहरों से ढँपने लगी; और वह सो रहा था।
pashchAt sAgarasya madhyaM teShu gateShu tAdR^ishaH prabalo jha nbhshanila udatiShThat, yena mahAtara Nga utthAya taraNiM ChAditavAn, kintu sa nidrita AsIt|
25 २५ तब उन्होंने पास आकर उसे जगाया, और कहा, “हे प्रभु, हमें बचा, हम नाश हुए जाते हैं।”
tadA shiShyA Agatya tasya nidrAbha NgaM kR^itvA kathayAmAsuH, he prabho, vayaM mriyAmahe, bhavAn asmAkaM prANAn rakShatu|
26 २६ उसने उनसे कहा, “हे अल्पविश्वासियों, क्यों डरते हो?” तब उसने उठकर आँधी और पानी को डाँटा, और सब शान्त हो गया।
tadA sa tAn uktavAn, he alpavishvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgara ncha tarjayAmAsa, tato nirvvAtamabhavat|
27 २७ और वे अचम्भा करके कहने लगे, “यह कैसा मनुष्य है, कि आँधी और पानी भी उसकी आज्ञा मानते हैं।”
aparaM manujA vismayaM vilokya kathayAmAsuH, aho vAtasaritpatI asya kimAj nAgrAhiNau? kIdR^isho. ayaM mAnavaH|
28 २८ जब वह उस पार गदरेनियों के क्षेत्र में पहुँचा, तो दो मनुष्य जिनमें दुष्टात्माएँ थीं कब्रों से निकलते हुए उसे मिले, जो इतने प्रचण्ड थे, कि कोई उस मार्ग से जा नहीं सकता था।
anantaraM sa pAraM gatvA giderIyadesham upasthitavAn; tadA dvau bhUtagrastamanujau shmashAnasthAnAd bahi rbhUtvA taM sAkShAt kR^itavantau, tAvetAdR^ishau prachaNDAvAstAM yat tena sthAnena kopi yAtuM nAshaknot|
29 २९ और, उन्होंने चिल्लाकर कहा, “हे परमेश्वर के पुत्र, हमारा तुझ से क्या काम? क्या तू समय से पहले हमें दुःख देने यहाँ आया है?”
tAvuchaiH kathayAmAsatuH, he Ishvarasya sUno yIsho, tvayA sAkam AvayoH kaH sambandhaH? nirUpitakAlAt prAgeva kimAvAbhyAM yAtanAM dAtum atrAgatosi?
30 ३० उनसे कुछ दूर बहुत से सूअरों का झुण्ड चर रहा था।
tadAnIM tAbhyAM ki nchid dUre varAhANAm eko mahAvrajo. acharat|
31 ३१ दुष्टात्माओं ने उससे यह कहकर विनती की, “यदि तू हमें निकालता है, तो सूअरों के झुण्ड में भेज दे।”
tato bhUtau tau tasyAntike vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyevrajam AvAM preraya|
32 ३२ उसने उनसे कहा, “जाओ!” और वे निकलकर सूअरों में घुस गई और सारा झुण्ड टीले पर से झपटकर पानी में जा पड़ा और डूब मरा।
tadA yIshuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Ashritavantau, tadA te sarvve varAhA uchchasthAnAt mahAjavena dhAvantaH sAgarIyatoye majjanto mamruH|
33 ३३ और चरवाहे भागे, और नगर में जाकर ये सब बातें और जिनमें दुष्टात्माएँ थीं; उनका सारा हाल कह सुनाया।
tato varAharakShakAH palAyamAnA madhyenagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|
34 ३४ और सारे नगर के लोग यीशु से भेंट करने को निकल आए और उसे देखकर विनती की, कि हमारे क्षेत्र से बाहर निकल जा।
tato nAgarikAH sarvve manujA yIshuM sAkShAt karttuM bahirAyAtAH ta ncha vilokya prArthayA nchakrire bhavAn asmAkaM sImAto yAtu|

< मत्ती 8 >