< मत्ती 4 >

1 तब उस समय पवित्र आत्मा यीशु को एकांत में ले गया ताकि शैतान से उसकी परीक्षा हो।
tataH paraM yIshuH pratArakeNa parIkShito bhavitum AtmanA prAntaram AkR^iShTaH
2 वह चालीस दिन, और चालीस रात, निराहार रहा, तब उसे भूख लगी।
san chatvAriMshadahorAtrAn anAhArastiShThan kShudhito babhUva|
3 तब परखनेवाले ने पास आकर उससे कहा, “यदि तू परमेश्वर का पुत्र है, तो कह दे, कि ये पत्थर रोटियाँ बन जाएँ।”
tadAnIM parIkShitA tatsamIpam Agatya vyAhR^itavAn, yadi tvamIshvarAtmajo bhavestarhyAj nayA pAShANAnetAn pUpAn vidhehi|
4 यीशु ने उत्तर दिया, “लिखा है, ‘मनुष्य केवल रोटी ही से नहीं, परन्तु हर एक वचन से जो परमेश्वर के मुख से निकलता है जीवित रहेगा।’”
tataH sa pratyabravIt, itthaM likhitamAste, "manujaH kevalapUpena na jIviShyati, kintvIshvarasya vadanAd yAni yAni vachAMsi niHsaranti taireva jIviShyati|"
5 तब शैतान उसे पवित्र नगर में ले गया और मन्दिर के कंगूरे पर खड़ा किया।
tadA pratArakastaM puNyanagaraM nItvA mandirasya chUDopari nidhAya gaditavAn,
6 और उससे कहा, “यदि तू परमेश्वर का पुत्र है, तो अपने आपको नीचे गिरा दे; क्योंकि लिखा है, ‘वह तेरे विषय में अपने स्वर्गदूतों को आज्ञा देगा, और वे तुझे हाथों हाथ उठा लेंगे; कहीं ऐसा न हो कि तेरे पाँवों में पत्थर से ठेस लगे।’”
tvaM yadishvarasya tanayo bhavestarhIto. adhaH pata, yata itthaM likhitamAste, AdekShyati nijAn dUtAn rakShituM tvAM parameshvaraH| yathA sarvveShu mArgeShu tvadIyacharaNadvaye| na laget prastarAghAtastvAM ghariShyanti te karaiH||
7 यीशु ने उससे कहा, “यह भी लिखा है, ‘तू प्रभु अपने परमेश्वर की परीक्षा न कर।’”
tadAnIM yIshustasmai kathitavAn etadapi likhitamAste, "tvaM nijaprabhuM parameshvaraM mA parIkShasva|"
8 फिर शैतान उसे एक बहुत ऊँचे पहाड़ पर ले गया और सारे जगत के राज्य और उसका वैभव दिखाकर
anantaraM pratArakaH punarapi tam atyu nchadharAdharopari nItvA jagataH sakalarAjyAni tadaishvaryyANi cha darshayAshchakAra kathayA nchakAra cha,
9 उससे कहा, “यदि तू गिरकर मुझे प्रणाम करे, तो मैं यह सब कुछ तुझे दे दूँगा।”
yadi tvaM daNDavad bhavan mAM praNamestarhyaham etAni tubhyaM pradAsyAmi|
10 १० तब यीशु ने उससे कहा, “हे शैतान दूर हो जा, क्योंकि लिखा है: ‘तू प्रभु अपने परमेश्वर को प्रणाम कर, और केवल उसी की उपासना कर।’”
tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"
11 ११ तब शैतान उसके पास से चला गया, और स्वर्गदूत आकर उसकी सेवा करने लगे।
tataH pratArakeNa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSheve|
12 १२ जब उसने यह सुना कि यूहन्ना पकड़वा दिया गया, तो वह गलील को चला गया।
tadanantaraM yohan kArAyAM babandhe, tadvArttAM nishamya yIshunA gAlIl prAsthIyata|
13 १३ और नासरत को छोड़कर कफरनहूम में जो झील के किनारे जबूलून और नप्ताली के क्षेत्र में है जाकर रहने लगा।
tataH paraM sa nAsarannagaraM vihAya jalaghestaTe sibUlUnnaptAlI etayoruvabhayoH pradeshayoH sImnormadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|
14 १४ ताकि जो यशायाह भविष्यद्वक्ता के द्वारा कहा गया था, वह पूरा हो।
tasmAt, anyAdeshIyagAlIli yarddanpAre. abdhirodhasi| naptAlisibUlUndeshau yatra sthAne sthitau purA|
15 १५ “जबूलून और नप्ताली के क्षेत्र, झील के मार्ग से यरदन के पास अन्यजातियों का गलील-
tatratyA manujA ye ye paryyabhrAmyan tamisrake| tairjanairbR^ihadAlokaH paridarshiShyate tadA| avasan ye janA deshe mR^ityuchChAyAsvarUpake| teShAmupari lokAnAmAlokaH saMprakAshitaH||
16 १६ जो लोग अंधकार में बैठे थे उन्होंने बड़ी ज्योति देखी; और जो मृत्यु के क्षेत्र और छाया में बैठे थे, उन पर ज्योति चमकी।”
yadetadvachanaM yishayiyabhaviShyadvAdinA proktaM, tat tadA saphalam abhUt|
17 १७ उस समय से यीशु ने प्रचार करना और यह कहना आरम्भ किया, “मन फिराओ क्योंकि स्वर्ग का राज्य निकट आया है।”
anantaraM yIshuH susaMvAdaM prachArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|
18 १८ उसने गलील की झील के किनारे फिरते हुए दो भाइयों अर्थात् शमौन को जो पतरस कहलाता है, और उसके भाई अन्द्रियास को झील में जाल डालते देखा; क्योंकि वे मछुए थे।
tataH paraM yIshu rgAlIlo jaladhestaTena gachChan gachChan Andriyastasya bhrAtA shimon arthato yaM pitaraM vadanti etAvubhau jalaghau jAlaM kShipantau dadarsha, yatastau mInadhAriNAvAstAm|
19 १९ और उनसे कहा, “मेरे पीछे चले आओ, तो मैं तुम को मनुष्यों के पकड़नेवाले बनाऊँगा।”
tadA sa tAvAhUya vyAjahAra, yuvAM mama pashchAd AgachChataM, yuvAmahaM manujadhAriNau kariShyAmi|
20 २० वे तुरन्त जालों को छोड़कर उसके पीछे हो लिए।
tenaiva tau jAlaM vihAya tasya pashchAt AgachChatAm|
21 २१ और वहाँ से आगे बढ़कर, उसने और दो भाइयों अर्थात् जब्दी के पुत्र याकूब और उसके भाई यूहन्ना को अपने पिता जब्दी के साथ नाव पर अपने जालों को सुधारते देखा; और उन्हें भी बुलाया।
anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yohannAmAnau dvau sahajau tAtena sArddhaM naukopari jAlasya jIrNoddhAraM kurvvantau vIkShya tAvAhUtavAn|
22 २२ वे तुरन्त नाव और अपने पिता को छोड़कर उसके पीछे हो लिए।
tatkShaNAt tau nAvaM svatAta ncha vihAya tasya pashchAdgAminau babhUvatuH|
23 २३ और यीशु सारे गलील में फिरता हुआ उनके आराधनालयों में उपदेश करता, और राज्य का सुसमाचार प्रचार करता, और लोगों की हर प्रकार की बीमारी और दुर्बलता को दूर करता रहा।
anantaraM bhajanabhavane samupadishan rAjyasya susaMvAdaM prachArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAshcha shamayan yIshuH kR^itsnaM gAlIldeshaM bhramitum Arabhata|
24 २४ और सारे सीरिया देश में उसका यश फैल गया; और लोग सब बीमारों को, जो विभिन्न प्रकार की बीमारियों और दुःखों में जकड़े हुए थे, और जिनमें दुष्टात्माएँ थीं और मिर्गीवालों और लकवे के रोगियों को उसके पास लाए और उसने उन्हें चंगा किया।
tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|
25 २५ और गलील, दिकापुलिस, यरूशलेम, यहूदिया और यरदन के पार से भीड़ की भीड़ उसके पीछे हो ली।
etena gAlIl-dikApani-yirUshAlam-yihUdIyadeshebhyo yarddanaH pArA ncha bahavo manujAstasya pashchAd AgachChan|

< मत्ती 4 >