< मत्ती 24 >

1 जब यीशु मन्दिर से निकलकर जा रहा था, तो उसके चेले उसको मन्दिर की रचना दिखाने के लिये उसके पास आए।
anantaraM yIshu ryadA mandirAd bahi rgachChati, tadAnIM shiShyAstaM mandiranirmmANaM darshayitumAgatAH|
2 उसने उनसे कहा, “क्या तुम यह सब नहीं देखते? मैं तुम से सच कहता हूँ, यहाँ पत्थर पर पत्थर भी न छूटेगा, जो ढाया न जाएगा।”
tato yIshustAnuvAcha, yUyaM kimetAni na pashyatha? yuShmAnahaM satyaM vadAmi, etannichayanasya pAShANaikamapyanyapAShANepari na sthAsyati sarvvANi bhUmisAt kAriShyante|
3 और जब वह जैतून पहाड़ पर बैठा था, तो चेलों ने अलग उसके पास आकर कहा, “हम से कह कि ये बातें कब होंगी? और तेरे आने का, और जगत के अन्त का क्या चिन्ह होगा?” (aiōn g165)
anantaraM tasmin jaitunaparvvatopari samupaviShTe shiShyAstasya samIpamAgatya guptaM paprachChuH, etA ghaTanAH kadA bhaviShyanti? bhavata Agamanasya yugAntasya cha kiM lakShma? tadasmAn vadatu| (aiōn g165)
4 यीशु ने उनको उत्तर दिया, “सावधान रहो! कोई तुम्हें न बहकाने पाए।
tadAnIM yIshustAnavochat, avadhadvvaM, kopi yuShmAn na bhramayet|
5 क्योंकि बहुत से ऐसे होंगे जो मेरे नाम से आकर कहेंगे, ‘मैं मसीह हूँ’, और बहुतों को बहका देंगे।
bahavo mama nAma gR^ihlanta AgamiShyanti, khrIShTo. ahameveti vAchaM vadanto bahUn bhramayiShyanti|
6 तुम लड़ाइयों और लड़ाइयों की चर्चा सुनोगे; देखो घबरा न जाना क्योंकि इनका होना अवश्य है, परन्तु उस समय अन्त न होगा।
yUya ncha saMgrAmasya raNasya chADambaraM shroShyatha, avadhadvvaM tena cha nchalA mA bhavata, etAnyavashyaM ghaTiShyante, kintu tadA yugAnto nahi|
7 क्योंकि जाति पर जाति, और राज्य पर राज्य चढ़ाई करेगा, और जगह-जगह अकाल पड़ेंगे, और भूकम्प होंगे।
aparaM deshasya vipakSho desho rAjyasya vipakSho rAjyaM bhaviShyati, sthAne sthAne cha durbhikShaM mahAmArI bhUkampashcha bhaviShyanti,
8 ये सब बातें पीड़ाओं का आरम्भहोंगी।
etAni duHkhopakramAH|
9 तब वे क्लेश दिलाने के लिये तुम्हें पकड़वाएँगे, और तुम्हें मार डालेंगे और मेरे नाम के कारण सब जातियों के लोग तुम से बैर रखेंगे।
tadAnIM lokA duHkhaM bhojayituM yuShmAn parakareShu samarpayiShyanti haniShyanti cha, tathA mama nAmakAraNAd yUyaM sarvvadeshIyamanujAnAM samIpe ghR^iNArhA bhaviShyatha|
10 १० तब बहुत सारे ठोकर खाएँगे, और एक दूसरे को पकड़वाएँगे और एक दूसरे से बैर रखेंगे।
bahuShu vighnaM prAptavatsu parasparam R^itIyAM kR^itavatsu cha eko. aparaM parakareShu samarpayiShyati|
11 ११ बहुत से झूठे भविष्यद्वक्ता उठ खड़े होंगे, और बहुतों को बहकाएँगे।
tathA bahavo mR^iShAbhaviShyadvAdina upasthAya bahUn bhramayiShyanti|
12 १२ और अधर्म के बढ़ने से बहुतों का प्रेम ठंडा हो जाएगा।
duShkarmmaNAM bAhulyA ncha bahUnAM prema shItalaM bhaviShyati|
13 १३ परन्तु जो अन्त तक धीरज धरे रहेगा, उसी का उद्धार होगा।
kintu yaH kashchit sheShaM yAvad dhairyyamAshrayate, saeva paritrAyiShyate|
14 १४ और राज्य का यह सुसमाचार सारे जगत में प्रचारकिया जाएगा, कि सब जातियों पर गवाही हो, तब अन्त आ जाएगा।
aparaM sarvvadeshIyalokAn pratimAkShI bhavituM rAjasya shubhasamAchAraH sarvvajagati prachAriShyate, etAdR^ishi sati yugAnta upasthAsyati|
15 १५ “इसलिए जब तुम उस उजाड़नेवाली घृणित वस्तु को जिसकी चर्चा दानिय्येल भविष्यद्वक्ता के द्वारा हुई थी, पवित्रस्थान में खड़ी हुई देखो, (जो पढ़े, वह समझे)।
ato yat sarvvanAshakR^idghR^iNArhaM vastu dAniyelbhaviShyadvadinA proktaM tad yadA puNyasthAne sthApitaM drakShyatha, (yaH paThati, sa budhyatAM)
16 १६ तब जो यहूदिया में हों वे पहाड़ों पर भाग जाएँ।
tadAnIM ye yihUdIyadeshe tiShThanti, te parvvateShu palAyantAM|
17 १७ जो छत पर हो, वह अपने घर में से सामान लेने को न उतरे।
yaH kashchid gR^ihapR^iShThe tiShThati, sa gR^ihAt kimapi vastvAnetum adhe nAvarohet|
18 १८ और जो खेत में हो, वह अपना कपड़ा लेने को पीछे न लौटे।
yashcha kShetre tiShThati, sopi vastramAnetuM parAvR^itya na yAyAt|
19 १९ “उन दिनों में जो गर्भवती और दूध पिलाती होंगी, उनके लिये हाय, हाय।
tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviShyati|
20 २० और प्रार्थना करो; कि तुम्हें जाड़े में या सब्त के दिन भागना न पड़े।
ato yaShmAkaM palAyanaM shItakAle vishrAmavAre vA yanna bhavet, tadarthaM prArthayadhvam|
21 २१ क्योंकि उस समय ऐसा भारी क्लेश होगा, जैसा जगत के आरम्भ से न अब तक हुआ, और न कभी होगा।
A jagadArambhAd etatkAlaparyyanantaM yAdR^ishaH kadApi nAbhavat na cha bhaviShyati tAdR^isho mahAkleshastadAnIm upasthAsyati|
22 २२ और यदि वे दिन घटाए न जाते, तो कोई प्राणी न बचता; परन्तु चुने हुओं के कारण वे दिन घटाए जाएँगे।
tasya kleshasya samayo yadi hsvo na kriyeta, tarhi kasyApi prANino rakShaNaM bhavituM na shaknuyAt, kintu manonItamanujAnAM kR^ite sa kAlo hsvIkariShyate|
23 २३ उस समय यदि कोई तुम से कहे, कि देखो, मसीह यहाँ हैं! या वहाँ है! तो विश्वास न करना।
apara ncha pashyata, khrIShTo. atra vidyate, vA tatra vidyate, tadAnIM yadI kashchid yuShmAna iti vAkyaM vadati, tathApi tat na pratIt|
24 २४ “क्योंकि झूठे मसीह और झूठे भविष्यद्वक्ता उठ खड़े होंगे, और बड़े चिन्ह और अद्भुत काम दिखाएँगे, कि यदि हो सके तो चुने हुओं को भी बहका दें।
yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|
25 २५ देखो, मैंने पहले से तुम से यह सब कुछ कह दिया है।
pashyata, ghaTanAtaH pUrvvaM yuShmAn vArttAm avAdiSham|
26 २६ इसलिए यदि वे तुम से कहें, ‘देखो, वह जंगल में है’, तो बाहर न निकल जाना; ‘देखो, वह कोठरियों में है’, तो विश्वास न करना।
ataH pashyata, sa prAntare vidyata iti vAkye kenachit kathitepi bahi rmA gachChata, vA pashyata, sontaHpure vidyate, etadvAkya uktepi mA pratIta|
27 २७ “क्योंकि जैसे बिजली पूर्व से निकलकर पश्चिम तक चमकती जाती है, वैसा ही मनुष्य के पुत्र का भी आना होगा।
yato yathA vidyut pUrvvadisho nirgatya pashchimadishaM yAvat prakAshate, tathA mAnuShaputrasyApyAgamanaM bhaviShyati|
28 २८ जहाँ लाश हो, वहीं गिद्ध इकट्ठे होंगे।
yatra shavastiShThati, tatreva gR^idhrA milanti|
29 २९ “उन दिनों के क्लेश के बाद तुरन्त सूर्य अंधियारा हो जाएगा, और चाँद का प्रकाश जाता रहेगा, और तारे आकाश से गिर पड़ेंगे और आकाश की शक्तियाँ हिलाई जाएँगी।
aparaM tasya kleshasamayasyAvyavahitaparatra sUryyasya tejo lopsyate, chandramA jyosnAM na kariShyati, nabhaso nakShatrANi patiShyanti, gagaNIyA grahAshcha vichaliShyanti|
30 ३० तब मनुष्य के पुत्र का चिन्ह आकाश में दिखाई देगा, और तब पृथ्वी के सब कुलों के लोग छाती पीटेंगे; और मनुष्य के पुत्र को बड़ी सामर्थ्य और ऐश्वर्य के साथ आकाश के बादलों पर आते देखेंगे।
tadAnIm AkAshamadhye manujasutasya lakShma darshiShyate, tato nijaparAkrameNa mahAtejasA cha meghArUDhaM manujasutaM nabhasAgachChantaM vilokya pR^ithivyAH sarvvavaMshIyA vilapiShyanti|
31 ३१ और वह तुरही के बड़े शब्द के साथ, अपने स्वर्गदूतों को भेजेगा, और वे आकाश के इस छोर से उस छोर तक, चारों दिशा से उसके चुने हुओं को इकट्ठा करेंगे।
tadAnIM sa mahAshabdAyamAnatUryyA vAdakAn nijadUtAn praheShyati, te vyomna ekasImAto. aparasImAM yAvat chaturdishastasya manonItajanAn AnIya melayiShyanti|
32 ३२ “अंजीर के पेड़ से यह दृष्टान्त सीखो जब उसकी डाली कोमल हो जाती और पत्ते निकलने लगते हैं, तो तुम जान लेते हो, कि ग्रीष्मकाल निकट है।
uDumbarapAdapasya dR^iShTAntaM shikShadhvaM; yadA tasya navInAH shAkhA jAyante, pallavAdishcha nirgachChati, tadA nidAghakAlaH savidho bhavatIti yUyaM jAnItha;
33 ३३ इसी रीति से जब तुम इन सब बातों को देखो, तो जान लो, कि वह निकट है, वरन् द्वार पर है।
tadvad etA ghaTanA dR^iShTvA sa samayo dvAra upAsthAd iti jAnIta|
34 ३४ मैं तुम से सच कहता हूँ, कि जब तक ये सब बातें पूरी न हो लें, तब तक इस पीढ़ी का अन्त नहीं होगा।
yuShmAnahaM tathyaM vadAmi, idAnIntanajanAnAM gamanAt pUrvvameva tAni sarvvANi ghaTiShyante|
35 ३५ आकाश और पृथ्वी टल जाएँगे, परन्तु मेरे शब्द कभी न टलेंगे।
nabhomedinyo rluptayorapi mama vAk kadApi na lopsyate|
36 ३६ “उस दिन और उस घड़ी के विषय में कोई नहीं जानता, न स्वर्ग के दूत, और न पुत्र, परन्तु केवल पिता।
aparaM mama tAtaM vinA mAnuShaH svargastho dUto vA kopi taddinaM taddaNDa ncha na j nApayati|
37 ३७ जैसे नूह के दिन थे, वैसा ही मनुष्य के पुत्र का आना भी होगा।
aparaM nohe vidyamAne yAdR^ishamabhavat tAdR^ishaM manujasutasyAgamanakAlepi bhaviShyati|
38 ३८ क्योंकि जैसे जल-प्रलय से पहले के दिनों में, जिस दिन तक कि नूह जहाज पर न चढ़ा, उस दिन तक लोग खाते-पीते थे, और उनमें विवाह-शादी होती थी।
phalato jalAplAvanAt pUrvvaM yaddinaM yAvat nohaH potaM nArohat, tAvatkAlaM yathA manuShyA bhojane pAne vivahane vivAhane cha pravR^ittA Asan;
39 ३९ और जब तक जल-प्रलय आकर उन सब को बहा न ले गया, तब तक उनको कुछ भी मालूम न पड़ा; वैसे ही मनुष्य के पुत्र का आना भी होगा।
aparam AplAvitoyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat te yathA na vidAmAsuH, tathA manujasutAgamanepi bhaviShyati|
40 ४० उस समय दो जन खेत में होंगे, एक ले लिया जाएगा और दूसरा छोड़ दिया जाएगा।
tadA kShetrasthitayordvayoreko dhAriShyate, aparastyAjiShyate|
41 ४१ दो स्त्रियाँ चक्की पीसती रहेंगी, एक ले ली जाएगी, और दूसरी छोड़ दी जाएगी।
tathA peShaNyA piMShatyorubhayo ryoShitorekA dhAriShyate. aparA tyAjiShyate|
42 ४२ इसलिए जागते रहो, क्योंकि तुम नहीं जानते कि तुम्हारा प्रभु किस दिन आएगा।
yuShmAkaM prabhuH kasmin daNDa AgamiShyati, tad yuShmAbhi rnAvagamyate, tasmAt jAgrataH santastiShThata|
43 ४३ परन्तु यह जान लो कि यदि घर का स्वामी जानता होता कि चोर किस पहर आएगा, तो जागता रहता; और अपने घर में चोरी नहीं होने देता।
kutra yAme stena AgamiShyatIti ched gR^ihastho j nAtum ashakShyat, tarhi jAgaritvA taM sandhiM karttitum avArayiShyat tad jAnIta|
44 ४४ इसलिए तुम भी तैयार रहो, क्योंकि जिस समय के विषय में तुम सोचते भी नहीं हो, उसी समय मनुष्य का पुत्र आ जाएगा।
yuShmAbhiravadhIyatAM, yato yuShmAbhi ryatra na budhyate, tatraiva daNDe manujasuta AyAsyati|
45 ४५ “अतः वह विश्वासयोग्य और बुद्धिमान दास कौन है, जिसे स्वामी ने अपने नौकर-चाकरों पर सरदार ठहराया, कि समय पर उन्हें भोजन दे?
prabhu rnijaparivArAn yathAkAlaM bhojayituM yaM dAsam adhyakShIkR^itya sthApayati, tAdR^isho vishvAsyo dhImAn dAsaH kaH?
46 ४६ धन्य है, वह दास, जिसे उसका स्वामी आकर ऐसा ही करते पाए।
prabhurAgatya yaM dAsaM tathAcharantaM vIkShate, saeva dhanyaH|
47 ४७ मैं तुम से सच कहता हूँ; वह उसे अपनी सारी सम्पत्ति पर अधिकारी ठहराएगा।
yuShmAnahaM satyaM vadAmi, sa taM nijasarvvasvasyAdhipaM kariShyati|
48 ४८ परन्तु यदि वह दुष्ट दास सोचने लगे, कि मेरे स्वामी के आने में देर है।
kintu prabhurAgantuM vilambata iti manasi chintayitvA yo duShTo dAso
49 ४९ और अपने साथी दासों को पीटने लगे, और पियक्कड़ों के साथ खाए-पीए।
.aparadAsAn praharttuM mattAnAM sa Nge bhoktuM pAtu ncha pravarttate,
50 ५० तो उस दास का स्वामी ऐसे दिन आएगा, जब वह उसकी प्रतीक्षा नहीं कर रहा होगा, और ऐसी घड़ी कि जिसे वह न जानता हो,
sa dAso yadA nApekShate, ya ncha daNDaM na jAnAti, tatkAlaeva tatprabhurupasthAsyati|
51 ५१ और उसे कठोर दण्ड देकर, उसका भाग कपटियों के साथ ठहराएगा: वहाँ रोना और दाँत पीसना होगा।
tadA taM daNDayitvA yatra sthAne rodanaM dantagharShaNa nchAsAte, tatra kapaTibhiH sAkaM taddashAM nirUpayiShyati|

< मत्ती 24 >

The World is Destroyed by Water
The World is Destroyed by Water