< लूका 14 >

1 फिर वह सब्त के दिन फरीसियों के सरदारों में से किसी के घर में रोटी खाने गया: और वे उसकी घात में थे।
anantaraM vishrAmavAre yIshau pradhAnasya phirUshino gR^ihe bhoktuM gatavati te taM vIkShitum Arebhire|
2 वहाँ एक मनुष्य उसके सामने था, जिसे जलोदर का रोग था।
tadA jalodarI tasya sammukhe sthitaH|
3 इस पर यीशु ने व्यवस्थापकों और फरीसियों से कहा, “क्या सब्त के दिन अच्छा करना उचित है, कि नहीं?”
tataH sa vyavasthApakAn phirUshinashcha paprachCha, vishrAmavAre svAsthyaM karttavyaM na vA? tataste kimapi na pratyUchuH|
4 परन्तु वे चुपचाप रहे। तब उसने उसे हाथ लगाकर चंगा किया, और जाने दिया।
tadA sa taM rogiNaM svasthaM kR^itvA visasarja;
5 और उनसे कहा, “तुम में से ऐसा कौन है, जिसका पुत्र या बैल कुएँ में गिर जाए और वह सब्त के दिन उसे तुरन्त बाहर न निकाल ले?”
tAnuvAcha cha yuShmAkaM kasyachid garddabho vR^iShabho vA ched gartte patati tarhi vishrAmavAre tatkShaNaM sa kiM taM notthApayiShyati?
6 वे इन बातों का कुछ उत्तर न दे सके।
tataste kathAyA etasyAH kimapi prativaktuM na shekuH|
7 जब उसने देखा, कि आमन्त्रित लोग कैसे मुख्य-मुख्य जगह चुन लेते हैं तो एक दृष्टान्त देकर उनसे कहा,
apara ncha pradhAnasthAnamanonItatvakaraNaM vilokya sa nimantritAn etadupadeshakathAM jagAda,
8 “जब कोई तुझे विवाह में बुलाए, तो मुख्य जगह में न बैठना, कहीं ऐसा न हो, कि उसने तुझ से भी किसी बड़े को नेवता दिया हो।
tvaM vivAhAdibhojyeShu nimantritaH san pradhAnasthAne mopAvekShIH| tvatto gauravAnvitanimantritajana AyAte
9 और जिसने तुझे और उसे दोनों को नेवता दिया है, आकर तुझ से कहे, ‘इसको जगह दे,’ और तब तुझे लज्जित होकर सबसे नीची जगह में बैठना पड़े।
nimantrayitAgatya manuShyAyaitasmai sthAnaM dehIti vAkyaM ched vakShyati tarhi tvaM sa Nkuchito bhUtvA sthAna itarasmin upaveShTum udyaMsyasi|
10 १० पर जब तू बुलाया जाए, तो सबसे नीची जगह जा बैठ, कि जब वह, जिसने तुझे नेवता दिया है आए, तो तुझ से कहे ‘हे मित्र, आगे बढ़कर बैठ,’ तब तेरे साथ बैठनेवालों के सामने तेरी बड़ाई होगी।
asmAt kAraNAdeva tvaM nimantrito gatvA. apradhAnasthAna upavisha, tato nimantrayitAgatya vadiShyati, he bandho prochchasthAnaM gatvopavisha, tathA sati bhojanopaviShTAnAM sakalAnAM sAkShAt tvaM mAnyo bhaviShyasi|
11 ११ क्योंकि जो कोई अपने आपको बड़ा बनाएगा, वह छोटा किया जाएगा; और जो कोई अपने आपको छोटा बनाएगा, वह बड़ा किया जाएगा।”
yaH kashchit svamunnamayati sa namayiShyate, kintu yaH kashchit svaM namayati sa unnamayiShyate|
12 १२ तब उसने अपने नेवता देनेवाले से भी कहा, “जब तू दिन का या रात का भोज करे, तो अपने मित्रों या भाइयों या कुटुम्बियों या धनवान पड़ोसियों को न बुला, कहीं ऐसा न हो, कि वे भी तुझे नेवता दें, और तेरा बदला हो जाए।
tadA sa nimantrayitAraM janamapi jagAda, madhyAhne rAtrau vA bhojye kR^ite nijabandhugaNo vA bhrAtR^igaNo vA j nAtigaNo vA dhanigaNo vA samIpavAsigaNo vA etAn na nimantraya, tathA kR^ite chet te tvAM nimantrayiShyanti, tarhi parishodho bhaviShyati|
13 १३ परन्तु जब तू भोज करे, तो कंगालों, टुण्डों, लँगड़ों और अंधों को बुला।
kintu yadA bhejyaM karoShi tadA daridrashuShkakarakha njAndhAn nimantraya,
14 १४ तब तू धन्य होगा, क्योंकि उनके पास तुझे बदला देने को कुछ नहीं, परन्तु तुझे धर्मियों के जी उठनेपर इसका प्रतिफल मिलेगा।”
tata AshiShaM lapsyase, teShu parishodhaM karttumashaknuvatsu shmashAnAddhArmmikAnAmutthAnakAle tvaM phalAM lapsyase|
15 १५ उसके साथ भोजन करनेवालों में से एक ने ये बातें सुनकर उससे कहा, “धन्य है वह, जो परमेश्वर के राज्य में रोटी खाएगा।”
anantaraM tAM kathAM nishamya bhojanopaviShTaH kashchit kathayAmAsa, yo jana Ishvarasya rAjye bhoktuM lapsyate saeva dhanyaH|
16 १६ उसने उससे कहा, “किसी मनुष्य ने बड़ा भोज दिया और बहुतों को बुलाया।
tataH sa uvAcha, kashchit jano rAtrau bhejyaM kR^itvA bahUn nimantrayAmAsa|
17 १७ जब भोजन तैयार हो गया, तो उसने अपने दास के हाथ आमन्त्रित लोगों को कहला भेजा, ‘आओ; अब भोजन तैयार है।’
tato bhojanasamaye nimantritalokAn AhvAtuM dAsadvArA kathayAmAsa, khadyadravyANi sarvvANi samAsAditAni santi, yUyamAgachChata|
18 १८ पर वे सब के सब क्षमा माँगने लगे, पहले ने उससे कहा, ‘मैंने खेत मोल लिया है, और अवश्य है कि उसे देखूँ; मैं तुझ से विनती करता हूँ, मुझे क्षमा कर दे।’
kintu te sarvva ekaikaM ChalaM kR^itvA kShamAM prArthayA nchakrire| prathamo janaH kathayAmAsa, kShetramekaM krItavAnahaM tadeva draShTuM mayA gantavyam, ataeva mAM kShantuM taM nivedaya|
19 १९ दूसरे ने कहा, ‘मैंने पाँच जोड़े बैल मोल लिए हैं, और उन्हें परखने जा रहा हूँ; मैं तुझ से विनती करता हूँ, मुझे क्षमा कर दे।’
anyo janaH kathayAmAsa, dashavR^iShAnahaM krItavAn tAn parIkShituM yAmi tasmAdeva mAM kShantuM taM nivedaya|
20 २० एक और ने कहा, ‘मैंने विवाह किया है, इसलिए मैं नहीं आ सकता।’
aparaH kathayAmAsa, vyUDhavAnahaM tasmAt kAraNAd yAtuM na shaknomi|
21 २१ उस दास ने आकर अपने स्वामी को ये बातें कह सुनाईं। तब घर के स्वामी ने क्रोध में आकर अपने दास से कहा, ‘नगर के बाजारों और गलियों में तुरन्त जाकर कंगालों, टुण्डों, लँगड़ों और अंधों को यहाँ ले आओ।’
pashchAt sa dAso gatvA nijaprabhoH sAkShAt sarvvavR^ittAntaM nivedayAmAsa, tatosau gR^ihapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sanniveshAn mArgAMshcha gatvA daridrashuShkakarakha njAndhAn atrAnaya|
22 २२ दास ने फिर कहा, ‘हे स्वामी, जैसे तूने कहा था, वैसे ही किया गया है; फिर भी जगह है।’
tato dAso. avadat, he prabho bhavata Aj nAnusAreNAkriyata tathApi sthAnamasti|
23 २३ स्वामी ने दास से कहा, ‘सड़कों पर और बाड़ों की ओर जाकर लोगों को बरबस ले ही आ ताकि मेरा घर भर जाए।
tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vR^ikShamUlAni cha yAtvA madIyagR^ihapUraNArthaM lokAnAgantuM pravarttaya|
24 २४ क्योंकि मैं तुम से कहता हूँ, कि उन आमन्त्रित लोगों में से कोई मेरे भोज को न चखेगा।’”
ahaM yuShmabhyaM kathayAmi, pUrvvanimantritAnamekopi mamAsya rAtribhojyasyAsvAdaM na prApsyati|
25 २५ और जब बड़ी भीड़ उसके साथ जा रही थी, तो उसने पीछे फिरकर उनसे कहा।
anantaraM bahuShu lokeShu yIshoH pashchAd vrajiteShu satsu sa vyAghuTya tebhyaH kathayAmAsa,
26 २६ “यदि कोई मेरे पास आए, और अपने पिता और माता और पत्नी और बच्चों और भाइयों और बहनों वरन् अपने प्राण को भी अप्रिय न जाने, तो वह मेरा चेला नहीं हो सकता;
yaH kashchin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtaro bhagimyo nijaprANAshcha, etebhyaH sarvvebhyo mayyadhikaM prema na karoti, sa mama shiShyo bhavituM na shakShyati|
27 २७ और जो कोई अपना क्रूस न उठाए; और मेरे पीछे न आए; वह भी मेरा चेला नहीं हो सकता।
yaH kashchit svIyaM krushaM vahan mama pashchAnna gachChati, sopi mama shiShyo bhavituM na shakShyati|
28 २८ “तुम में से कौन है कि गढ़ बनाना चाहता हो, और पहले बैठकर खर्च न जोड़े, कि पूरा करने की सामर्थ्य मेरे पास है कि नहीं?
durganirmmANe kativyayo bhaviShyati, tathA tasya samAptikaraNArthaM sampattirasti na vA, prathamamupavishya etanna gaNayati, yuShmAkaM madhya etAdR^ishaH kosti?
29 २९ कहीं ऐसा न हो, कि जब नींव डालकर तैयार न कर सके, तो सब देखनेवाले यह कहकर उसका उपहास करेंगे,
noched bhittiM kR^itvA sheShe yadi samApayituM na shakShyati,
30 ३० ‘यह मनुष्य बनाने तो लगा, पर तैयार न कर सका?’
tarhi mAnuShoyaM nichetum Arabhata samApayituM nAshaknot, iti vyAhR^itya sarvve tamupahasiShyanti|
31 ३१ या कौन ऐसा राजा है, कि दूसरे राजा से युद्ध करने जाता हो, और पहले बैठकर विचार न कर ले कि जो बीस हजार लेकर मुझ पर चढ़ा आता है, क्या मैं दस हजार लेकर उसका सामना कर सकता हूँ, कि नहीं?
apara ncha bhinnabhUpatinA saha yuddhaM karttum udyamya dashasahasrANi sainyAni gR^ihItvA viMshatisahasreH sainyaiH sahitasya samIpavAsinaH sammukhaM yAtuM shakShyAmi na veti prathamaM upavishya na vichArayati etAdR^isho bhUmipatiH kaH?
32 ३२ नहीं तो उसके दूर रहते ही, वह दूत को भेजकर मिलाप करना चाहेगा।
yadi na shaknoti tarhi ripAvatidUre tiShThati sati nijadUtaM preShya sandhiM karttuM prArthayeta|
33 ३३ इसी रीति से तुम में से जो कोई अपना सब कुछ त्याग न दे, तो वह मेरा चेला नहीं हो सकता।
tadvad yuShmAkaM madhye yaH kashchin madarthaM sarvvasvaM hAtuM na shaknoti sa mama shiShyo bhavituM na shakShyati|
34 ३४ “नमक तो अच्छा है, परन्तु यदि नमक का स्वाद बिगड़ जाए, तो वह किस वस्तु से नमकीन किया जाएगा।
lavaNam uttamam iti satyaM, kintu yadi lavaNasya lavaNatvam apagachChati tarhi tat kathaM svAduyuktaM bhaviShyati?
35 ३५ वह न तो भूमि के और न खाद के लिये काम में आता है: उसे तो लोग बाहर फेंक देते हैं। जिसके सुनने के कान हों वह सुन ले।”
tada bhUmyartham AlavAlarAshyarthamapi bhadraM na bhavati; lokAstad bahiH kShipanti|yasya shrotuM shrotre staH sa shR^iNotu|

< लूका 14 >