< इब्रानियों 8 >

1 अब जो बातें हम कह रहे हैं, उनमें से सबसे बड़ी बात यह है, कि हमारा ऐसा महायाजक है, जो स्वर्ग पर महामहिमन् के सिंहासन के दाहिने जा बैठा।
kathyamAnAnAM vAkyAnAM sAro. ayam asmAkam etAdR^isha eko mahAyAjako. asti yaH svarge mahAmahimnaH siMhAsanasya dakShiNapArshvo samupaviShTavAn
2 और पवित्रस्थान और उस सच्चे तम्बू का सेवक हुआ, जिसे किसी मनुष्य ने नहीं, वरन् प्रभु ने खड़ा किया था।
yachcha dUShyaM na manujaiH kintvIshvareNa sthApitaM tasya satyadUShyasya pavitravastUnA ncha sevakaH sa bhavati|
3 क्योंकि हर एक महायाजक भेंट, और बलिदान चढ़ाने के लिये ठहराया जाता है, इस कारण अवश्य है, कि इसके पास भी कुछ चढ़ाने के लिये हो।
yata ekaiko mahAyAjako naivedyAnAM balInA ncha dAne niyujyate, ato hetoretasyApi ki nchid utsarjanIyaM vidyata ityAvashyakaM|
4 और यदि मसीह पृथ्वी पर होता तो कभी याजक न होता, इसलिए कि पृथ्वी पर व्यवस्था के अनुसार भेंट चढ़ानेवाले तो हैं।
ki ncha sa yadi pR^ithivyAm asthAsyat tarhi yAjako nAbhaviShyat, yato ye vyavasthAnusArAt naivedyAni dadatyetAdR^ishA yAjakA vidyante|
5 जो स्वर्ग में की वस्तुओं के प्रतिरूप और प्रतिबिम्ब की सेवा करते हैं, जैसे जब मूसा तम्बू बनाने पर था, तो उसे यह चेतावनी मिली, “देख जो नमूना तुझे पहाड़ पर दिखाया गया था, उसके अनुसार सब कुछ बनाना।”
te tu svargIyavastUnAM dR^iShTAntena ChAyayA cha sevAmanutiShThanti yato mUsasi dUShyaM sAdhayitum udyate satIshvarastadeva tamAdiShTavAn phalataH sa tamuktavAn, yathA, "avadhehi girau tvAM yadyannidarshanaM darshitaM tadvat sarvvANi tvayA kriyantAM|"
6 पर उन याजकों से बढ़कर सेवा यीशु को मिली, क्योंकि वह और भी उत्तम वाचा का मध्यस्थ ठहरा, जो और उत्तम प्रतिज्ञाओं के सहारे बाँधी गई है।
kintvidAnIm asau tasmAt shreShThaM sevakapadaM prAptavAn yataH sa shreShThapratij nAbhiH sthApitasya shreShThaniyamasya madhyastho. abhavat|
7 क्योंकि यदि वह पहली वाचा निर्दोष होती, तो दूसरी के लिये अवसर न ढूँढ़ा जाता।
sa prathamo niyamo yadi nirddoSho. abhaviShyata tarhi dvitIyasya niyamasya kimapi prayojanaM nAbhaviShyat|
8 पर परमेश्वर लोगों पर दोष लगाकर कहता है, “प्रभु कहता है, देखो वे दिन आते हैं, कि मैं इस्राएल के घराने के साथ, और यहूदा के घराने के साथ, नई वाचा बाँधूँगा
kintu sa doShamAropayan tebhyaH kathayati, yathA, "parameshvara idaM bhAShate pashya yasmin samaye. aham isrAyelavaMshena yihUdAvaMshena cha sArddham ekaM navInaM niyamaM sthirIkariShyAmyetAdR^ishaH samaya AyAti|
9 यह उस वाचा के समान न होगी, जो मैंने उनके पूर्वजों के साथ उस समय बाँधी थी, जब मैं उनका हाथ पकड़कर उन्हें मिस्र देश से निकाल लाया, क्योंकि वे मेरी वाचा पर स्थिर न रहे, और मैंने उनकी सुधि न ली; प्रभु यही कहता है।
parameshvaro. aparamapi kathayati teShAM pUrvvapuruShANAM misaradeshAd AnayanArthaM yasmin dine. ahaM teShAM karaM dhR^itvA taiH saha niyamaM sthirIkR^itavAn taddinasya niyamAnusAreNa nahi yatastai rmama niyame la Nghite. ahaM tAn prati chintAM nAkaravaM|
10 १० फिर प्रभु कहता है, कि जो वाचा मैं उन दिनों के बाद इस्राएल के घराने के साथ बाँधूँगा, वह यह है, कि मैं अपनी व्यवस्था को उनके मनों में डालूँगा, और उसे उनके हृदय पर लिखूँगा, और मैं उनका परमेश्वर ठहरूँगा, और वे मेरे लोग ठहरेंगे।
kintu parameshvaraH kathayati taddinAt paramahaM isrAyelavaMshIyaiH sArddham imaM niyamaM sthirIkariShyAmi, teShAM chitte mama vidhIn sthApayiShyAmi teShAM hR^itpatre cha tAn lekhiShyAmi, aparamahaM teShAm Ishvaro bhaviShyAmi te cha mama lokA bhaviShyanti|
11 ११ और हर एक अपने देशवाले को और अपने भाई को यह शिक्षा न देगा, कि तू प्रभु को पहचान क्योंकि छोटे से बड़े तक सब मुझे जान लेंगे।
aparaM tvaM parameshvaraM jAnIhItivAkyena teShAmekaiko janaH svaM svaM samIpavAsinaM bhrAtara ncha puna rna shikShayiShyati yata AkShudrAt mahAntaM yAvat sarvve mAM j nAsyanti|
12 १२ क्योंकि मैं उनके अधर्म के विषय में दयावन्त होऊँगा, और उनके पापों को फिर स्मरण न करूँगा।”
yato hetorahaM teShAm adharmmAn kShamiShye teShAM pApAnyaparAdhAMshcha punaH kadApi na smariShyAmi|"
13 १३ नई वाचा की स्थापना से उसने प्रथम वाचा को पुराना ठहराया, और जो वस्तु पुरानी और जीर्ण हो जाती है उसका मिट जाना अनिवार्य है।
anena taM niyamaM nUtanaM gaditvA sa prathamaM niyamaM purAtanIkR^itavAn; yachcha purAtanaM jIrNA ncha jAtaM tasya lopo nikaTo. abhavat|

< इब्रानियों 8 >