< इफिसियों 5 >

1 इसलिए प्रिय बच्चों के समान परमेश्वर का अनुसरण करो;
ato yUyaM priyabAlakA iveshvarasyAnukAriNo bhavata,
2 और प्रेम में चलो जैसे मसीह ने भी तुम से प्रेम किया; और हमारे लिये अपने आपको सुखदायक सुगन्ध के लिये परमेश्वर के आगे भेंट करके बलिदान कर दिया।
khrIShTa iva premAchAraM kuruta cha, yataH so. asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|
3 जैसा पवित्र लोगों के योग्य है, वैसा तुम में व्यभिचार, और किसी प्रकार के अशुद्ध काम, या लोभ की चर्चा तक न हो।
kintu veshyAgamanaM sarvvavidhAshauchakriyA lobhashchaiteShAm uchchAraNamapi yuShmAkaM madhye na bhavatu, etadeva pavitralokAnAm uchitaM|
4 और न निर्लज्जता, न मूर्खता की बातचीत की, न उपहास किया, क्योंकि ये बातें शोभा नहीं देती, वरन् धन्यवाद ही सुना जाए।
aparaM kutsitAlApaH pralApaH shleShoktishcha na bhavatu yata etAnyanuchitAni kintvIshvarasya dhanyavAdo bhavatu|
5 क्योंकि तुम यह जानते हो कि किसी व्यभिचारी, या अशुद्ध जन, या लोभी मनुष्य की, जो मूर्तिपूजक के बराबर है, मसीह और परमेश्वर के राज्य में विरासत नहीं।
veshyAgAmyashauchAchArI devapUjaka iva gaNyo lobhI chaiteShAM koShi khrIShTasya rAjye. arthata Ishvarasya rAjye kamapyadhikAraM na prApsyatIti yuShmAbhiH samyak j nAyatAM|
6 कोई तुम्हें व्यर्थ बातों से धोखा न दे; क्योंकि इन ही कामों के कारण परमेश्वर का क्रोध आज्ञा न माननेवालों पर भड़कता है।
anarthakavAkyena ko. api yuShmAn na va nchayatu yatastAdR^igAchArahetoranAj nAgrAhiShu lokeShvIshvarasya kopo varttate|
7 इसलिए तुम उनके सहभागी न हो।
tasmAd yUyaM taiH sahabhAgino na bhavata|
8 क्योंकि तुम तो पहले अंधकार थे परन्तु अब प्रभु में ज्योति हो, अतः ज्योति की सन्तान के समान चलो।
pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIpteH santAnA iva samAcharata|
9 (क्योंकि ज्योति का फल सब प्रकार की भलाई, और धार्मिकता, और सत्य है),
dIpte ryat phalaM tat sarvvavidhahitaiShitAyAM dharmme satyAlApe cha prakAshate|
10 १० और यह परखो, कि प्रभु को क्या भाता है?
prabhave yad rochate tat parIkShadhvaM|
11 ११ और अंधकार के निष्फल कामों में सहभागी न हो, वरन् उन पर उलाहना दो।
yUyaM timirasya viphalakarmmaNAm aMshino na bhUtvA teShAM doShitvaM prakAshayata|
12 १२ क्योंकि उनके गुप्त कामों की चर्चा भी लज्जा की बात है।
yataste lokA rahami yad yad Acharanti taduchchAraNam api lajjAjanakaM|
13 १३ पर जितने कामों पर उलाहना दिया जाता है वे सब ज्योति से प्रगट होते हैं, क्योंकि जो सब कुछ को प्रगट करता है, वह ज्योति है।
yato dIptyA yad yat prakAshyate tat tayA chakAsyate yachcha chakAsti tad dIptisvarUpaM bhavati|
14 १४ इस कारण वह कहता है, “हे सोनेवाले जाग और मुर्दों में से जी उठ; तो मसीह की ज्योति तुझ पर चमकेगी।”
etatkAraNAd uktam Aste, "he nidrita prabudhyasva mR^itebhyashchotthitiM kuru| tatkR^ite sUryyavat khrIShTaH svayaM tvAM dyotayiShyati|"
15 १५ इसलिए ध्यान से देखो, कि कैसी चाल चलते हो; निर्बुद्धियों के समान नहीं पर बुद्धिमानों के समान चलो।
ataH sAvadhAnA bhavata, aj nAnA iva mAcharata kintu j nAnina iva satarkam Acharata|
16 १६ और अवसर को बहुमूल्य समझो, क्योंकि दिन बुरे हैं।
samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH|
17 १७ इस कारण निर्बुद्धि न हो, पर ध्यान से समझो, कि प्रभु की इच्छा क्या है।
tasmAd yUyam aj nAnA na bhavata kintu prabhorabhimataM kiM tadavagatA bhavata|
18 १८ और दाखरस से मतवाले न बनो, क्योंकि इससे लुचपन होता है, पर पवित्र आत्मा से परिपूर्ण होते जाओ,
sarvvanAshajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|
19 १९ और आपस में भजन और स्तुतिगान और आत्मिक गीत गाया करो, और अपने-अपने मन में प्रभु के सामने गाते और स्तुति करते रहो।
aparaM gItai rgAnaiH pAramArthikakIrttanaishcha parasparam Alapanto manasA sArddhaM prabhum uddishya gAyata vAdayata cha|
20 २० और सदा सब बातों के लिये हमारे प्रभु यीशु मसीह के नाम से परमेश्वर पिता का धन्यवाद करते रहो।
sarvvadA sarvvaviShaye. asmatprabho yIshoH khrIShTasya nAmnA tAtam IshvaraM dhanyaM vadata|
21 २१ और मसीह के भय से एक दूसरे के अधीन रहो।
yUyam IshvarAd bhItAH santa anye. apareShAM vashIbhUtA bhavata|
22 २२ हे पत्नियों, अपने-अपने पति के ऐसे अधीन रहो, जैसे प्रभु के।
he yoShitaH, yUyaM yathA prabhostathA svasvasvAmino vasha NgatA bhavata|
23 २३ क्योंकि पति तो पत्नी का सिर है जैसे कि मसीह कलीसिया का सिर है; और आप ही देह का उद्धारकर्ता है।
yataH khrIShTo yadvat samite rmUrddhA sharIrasya trAtA cha bhavati tadvat svAmI yoShito mUrddhA|
24 २४ पर जैसे कलीसिया मसीह के अधीन है, वैसे ही पत्नियाँ भी हर बात में अपने-अपने पति के अधीन रहें।
ataH samiti ryadvat khrIShTasya vashIbhUtA tadvad yoShidbhirapi svasvasvAmino vashatA svIkarttavyA|
25 २५ हे पतियों, अपनी-अपनी पत्नी से प्रेम रखो, जैसा मसीह ने भी कलीसिया से प्रेम करके अपने आपको उसके लिये दे दिया,
apara ncha he puruShAH, yUyaM khrIShTa iva svasvayoShitsu prIyadhvaM|
26 २६ कि उसको वचन के द्वारा जल के स्नान से शुद्ध करके पवित्र बनाए,
sa khrIShTo. api samitau prItavAn tasyAH kR^ite cha svaprANAn tyaktavAn yataH sa vAkye jalamajjanena tAM pariShkR^itya pAvayitum
27 २७ और उसे एक ऐसी तेजस्वी कलीसिया बनाकर अपने पास खड़ी करे, जिसमें न कलंक, न झुर्री, न कोई ऐसी वस्तु हो, वरन् पवित्र और निर्दोष हो।
aparaM tilakavalyAdivihInAM pavitrAM niShkala NkA ncha tAM samitiM tejasvinIM kR^itvA svahaste samarpayitu nchAbhilaShitavAn|
28 २८ इसी प्रकार उचित है, कि पति अपनी-अपनी पत्नी से अपनी देह के समान प्रेम रखे, जो अपनी पत्नी से प्रेम रखता है, वह अपने आप से प्रेम रखता है।
tasmAt svatanuvat svayoShiti premakaraNaM puruShasyochitaM, yena svayoShiti prema kriyate tenAtmaprema kriyate|
29 २९ क्योंकि किसी ने कभी अपने शरीर से बैर नहीं रखा वरन् उसका पालन-पोषण करता है, जैसा मसीह भी कलीसिया के साथ करता है।
ko. api kadApi na svakIyAM tanum R^itIyitavAn kintu sarvve tAM vibhrati puShNanti cha| khrIShTo. api samitiM prati tadeva karoti,
30 ३० इसलिए कि हम उसकी देह के अंग हैं।
yato vayaM tasya sharIrasyA NgAni mAMsAsthIni cha bhavAmaH|
31 ३१ “इस कारण पुरुष माता-पिता को छोड़कर अपनी पत्नी से मिला रहेगा, और वे दोनों एक तन होंगे।”
etadarthaM mAnavaH svamAtApitaro parityajya svabhAryyAyAm AsaMkShyati tau dvau janAvekA Ngau bhaviShyataH|
32 ३२ यह भेद तो बड़ा है; पर मैं मसीह और कलीसिया के विषय में कहता हूँ।
etannigUDhavAkyaM gurutaraM mayA cha khrIShTasamitI adhi tad uchyate|
33 ३३ पर तुम में से हर एक अपनी पत्नी से अपने समान प्रेम रखे, और पत्नी भी अपने पति का भय माने।
ataeva yuShmAkam ekaiko jana Atmavat svayoShiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|

< इफिसियों 5 >