< प्रेरितों के काम 28 >

1 जब हम बच निकले, तो पता चला कि यह टापू माल्टा कहलाता है।
itthaM sarvveShu rakShAM prApteShu tatratyopadvIpasya nAma milIteti te j nAtavantaH|
2 और वहाँ के निवासियों ने हम पर अनोखी कृपा की; क्योंकि मेंह के कारण जो बरस रहा था और जाड़े के कारण, उन्होंने आग सुलगाकर हम सब को ठहराया।
asabhyalokA yatheShTam anukampAM kR^itvA varttamAnavR^iShTeH shItAchcha vahniM prajjvAlyAsmAkam Atithyam akurvvan|
3 जब पौलुस ने लकड़ियों का गट्ठा बटोरकर आग पर रखा, तो एक साँप आँच पाकर निकला और उसके हाथ से लिपट गया।
kintu paula indhanAni saMgR^ihya yadA tasmin agrau nirakShipat, tadA vahneH pratApAt ekaH kR^iShNasarpo nirgatya tasya haste draShTavAn|
4 जब उन निवासियों ने साँप को उसके हाथ में लटके हुए देखा, तो आपस में कहा, “सचमुच यह मनुष्य हत्यारा है, कि यद्यपि समुद्र से बच गया, तो भी न्याय ने जीवित रहने न दिया।”
te. asabhyalokAstasya haste sarpam avalambamAnaM dR^iShTvA parasparam uktavanta eSha jano. avashyaM narahA bhaviShyati, yato yadyapi jaladhe rakShAM prAptavAn tathApi pratiphaladAyaka enaM jIvituM na dadAti|
5 तब उसने साँप को आग में झटक दिया, और उसे कुछ हानि न पहुँची।
kintu sa hastaM vidhunvan taM sarpam agnimadhye nikShipya kAmapi pIDAM nAptavAn|
6 परन्तु वे प्रतीक्षा कर रहे थे कि वह सूज जाएगा, या एकाएक गिरकर मर जाएगा, परन्तु जब वे बहुत देर तक देखते रहे और देखा कि उसका कुछ भी नहीं बिगड़ा, तो और ही विचार कर कहा, “यह तो कोई देवता है।”
tato viShajvAlayA etasya sharIraM sphItaM bhaviShyati yadvA haThAdayaM prANAn tyakShyatIti nishchitya lokA bahukShaNAni yAvat tad draShTuM sthitavantaH kintu tasya kasyAshchid vipado. aghaTanAt te tadviparItaM vij nAya bhAShitavanta eSha kashchid devo bhavet|
7 उस जगह के आस-पास पुबलियुस नामक उस टापू के प्रधान की भूमि थी: उसने हमें अपने घर ले जाकर तीन दिन मित्रभाव से पहुनाई की।
publiyanAmA jana ekastasyopadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi cha sthitaM| sa jano. asmAn nijagR^ihaM nItvA saujanyaM prakAshya dinatrayaM yAvad asmAkaM Atithyam akarot|
8 पुबलियुस के पिता तेज बुखार और पेचिश से रोगी पड़ा था। अतः पौलुस ने उसके पास घर में जाकर प्रार्थना की, और उस पर हाथ रखकर उसे चंगा किया।
tadA tasya publiyasya pitA jvarAtisAreNa pIDyamAnaH san shayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kR^itvA tasya gAtre hastaM samarpya taM svasthaM kR^itavAn|
9 जब ऐसा हुआ, तो उस टापू के बाकी बीमार आए, और चंगे किए गए।
itthaM bhUte tadvIpanivAsina itarepi rogilokA Agatya nirAmayA abhavan|
10 १० उन्होंने हमारा बहुत आदर किया, और जब हम चलने लगे, तो जो कुछ हमारे लिये आवश्यक था, जहाज पर रख दिया।
tasmAtte. asmAkam atIva satkAraM kR^itavantaH, visheShataH prasthAnasamaye prayojanIyAni nAnadravyANi dattavantaH|
11 ११ तीन महीने के बाद हम सिकन्दरिया के एक जहाज पर चल निकले, जो उस टापू में जाड़े काट रहा था, और जिसका चिन्ह दियुसकूरी था।
itthaM tatra triShu mAseShu gateShu yasya chihnaM diyaskUrI tAdR^isha ekaH sikandarIyanagarasya potaH shItakAlaM yApayan tasmin upadvIpe. atiShThat tameva potaM vayam Aruhya yAtrAm akurmma|
12 १२ सुरकूसा में लंगर डाल करके हम तीन दिन टिके रहे।
tataH prathamataH surAkUsanagaram upasthAya tatra trINi dinAni sthitavantaH|
13 १३ वहाँ से हम घूमकर रेगियुम में आए; और एक दिन के बाद दक्षिणी हवा चली, तब दूसरे दिन पुतियुली में आए।
tasmAd AvR^itya rIgiyanagaram upasthitAH dinaikasmAt paraM dakShiNavayau sAnukUlye sati parasmin divase patiyalInagaram upAtiShThAma|
14 १४ वहाँ हमको कुछ भाई मिले, और उनके कहने से हम उनके यहाँ सात दिन तक रहे; और इस रीति से हम रोम को चले।
tato. asmAsu tatratyaM bhrAtR^igaNaM prApteShu te svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM romAnagaram pratyagachChAma|
15 १५ वहाँ से वे भाई हमारा समाचार सुनकर अप्पियुस के चौक और तीन-सराय तक हमारी भेंट करने को निकल आए, जिन्हें देखकर पौलुस ने परमेश्वर का धन्यवाद किया, और ढाढ़स बाँधा।
tasmAt tatratyAH bhrAtaro. asmAkam AgamanavArttAM shrutvA AppiyapharaM triShTAvarNI ncha yAvad agresarAH santosmAn sAkShAt karttum Agaman; teShAM darshanAt paula IshvaraM dhanyaM vadan AshvAsam AptavAn|
16 १६ जब हम रोम में पहुँचे, तो पौलुस को एक सिपाही के साथ जो उसकी रखवाली करता था, अकेले रहने की आज्ञा हुई।
asmAsu romAnagaraM gateShu shatasenApatiH sarvvAn bandIn pradhAnasenApateH samIpe samArpayat kintu paulAya svarakShakapadAtinA saha pR^ithag vastum anumatiM dattavAn|
17 १७ तीन दिन के बाद उसने यहूदियों के प्रमुख लोगों को बुलाया, और जब वे इकट्ठे हुए तो उनसे कहा, “हे भाइयों, मैंने अपने लोगों के या पूर्वजों की प्रथाओं के विरोध में कुछ भी नहीं किया, फिर भी बन्दी बनाकर यरूशलेम से रोमियों के हाथ सौंपा गया।
dinatrayAt paraM paulastaddeshasthAn pradhAnayihUdina AhUtavAn tatasteShu samupasthiteShu sa kathitavAn, he bhrAtR^igaNa nijalokAnAM pUrvvapuruShANAM vA rIte rviparItaM ki nchana karmmAhaM nAkaravaM tathApi yirUshAlamanivAsino lokA mAM bandiM kR^itvA romilokAnAM hasteShu samarpitavantaH|
18 १८ उन्होंने मुझे जाँचकर छोड़ देना चाहा, क्योंकि मुझ में मृत्यु के योग्य कोई दोष न था।
romilokA vichAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mochayitum aichChan;
19 १९ परन्तु जब यहूदी इसके विरोध में बोलने लगे, तो मुझे कैसर की दुहाई देनी पड़ी; यह नहीं कि मुझे अपने लोगों पर कोई दोष लगाना था।
kintu yihUdilokAnAm ApattyA mayA kaisararAjasya samIpe vichArasya prArthanA karttavyA jAtA nochet nijadeshIyalokAn prati mama kopyabhiyogo nAsti|
20 २० इसलिए मैंने तुम को बुलाया है, कि तुम से मिलूँ और बातचीत करूँ; क्योंकि इस्राएल की आशा के लिये मैं इस जंजीर से जकड़ा हुआ हूँ।”
etatkAraNAd ahaM yuShmAn draShTuM saMlapitu nchAhUyam isrAyelvashIyAnAM pratyAshAhetoham etena shu Nkhalena baddho. abhavam|
21 २१ उन्होंने उससे कहा, “न हमने तेरे विषय में यहूदियों से चिट्ठियाँ पाईं, और न भाइयों में से किसी ने आकर तेरे विषय में कुछ बताया, और न बुरा कहा।
tadA te tam avAdiShuH, yihUdIyadeshAd vayaM tvAmadhi kimapi patraM na prAptA ye bhrAtaraH samAyAtAsteShAM kopi tava kAmapi vArttAM nAvadat abhadramapi nAkathayachcha|
22 २२ परन्तु तेरा विचार क्या है? वही हम तुझ से सुनना चाहते हैं, क्योंकि हम जानते हैं, कि हर जगह इस मत के विरोध में लोग बातें करते हैं।”
tava mataM kimiti vayaM tvattaH shrotumichChAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvveShAM nikaTe ninditaM jAtama iti vayaM jAnImaH|
23 २३ तब उन्होंने उसके लिये एक दिन ठहराया, और बहुत से लोग उसके यहाँ इकट्ठे हुए, और वह परमेश्वर के राज्य की गवाही देता हुआ, और मूसा की व्यवस्था और भविष्यद्वक्ताओं की पुस्तकों से यीशु के विषय में समझा-समझाकर भोर से साँझ तक वर्णन करता रहा।
taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|
24 २४ तब कुछ ने उन बातों को मान लिया, और कुछ ने विश्वास न किया।
kechittu tasya kathAM pratyAyan kechittu na pratyAyan;
25 २५ जब वे आपस में एकमत न हुए, तो पौलुस के इस एक बात के कहने पर चले गए, “पवित्र आत्मा ने यशायाह भविष्यद्वक्ता के द्वारा तुम्हारे पूर्वजों से ठीक ही कहा,
etatkAraNAt teShAM parasparam anaikyAt sarvve chalitavantaH; tathApi paula etAM kathAmekAM kathitavAn pavitra AtmA yishayiyasya bhaviShyadvaktu rvadanAd asmAkaM pitR^ipuruShebhya etAM kathAM bhadraM kathayAmAsa, yathA,
26 २६ ‘जाकर इन लोगों से कह, कि सुनते तो रहोगे, परन्तु न समझोगे, और देखते तो रहोगे, परन्तु न बूझोगे;
"upagatya janAnetAn tvaM bhAShasva vachastvidaM| karNaiH shroShyatha yUyaM hi kintu yUyaM na bhotsyatha| netrai rdrakShyatha yUya ncha j nAtuM yUyaM na shakShyatha|
27 २७ क्योंकि इन लोगों का मन मोटा, और उनके कान भारी हो गए हैं, और उन्होंने अपनी आँखें बन्द की हैं, ऐसा न हो कि वे कभी आँखों से देखें, और कानों से सुनें, और मन से समझें और फिरें, और मैं उन्हें चंगा करूँ।’
te mAnuShA yathA netraiH paripashyanti naiva hi| karNaiH ryathA na shR^iNvanti budhyante na cha mAnasaiH| vyAvarttayatsu chittAni kAle kutrApi teShu vai| mattaste manujAH svasthA yathA naiva bhavanti cha| tathA teShAM manuShyANAM santi sthUlA hi buddhayaH| badhirIbhUtakarNAshcha jAtAshcha mudritA dR^ishaH||
28 २८ “अतः तुम जानो, कि परमेश्वर के इस उद्धार की कथा अन्यजातियों के पास भेजी गई है, और वे सुनेंगे।”
ata IshvarAd yat paritrANaM tasya vArttA bhinnadeshIyAnAM samIpaM preShitA taeva tAM grahIShyantIti yUyaM jAnIta|
29 २९ जब उसने यह कहा तो यहूदी आपस में बहुत विवाद करने लगे और वहाँ से चले गए।
etAdR^ishyAM kathAyAM kathitAyAM satyAM yihUdinaH parasparaM bahuvichAraM kurvvanto gatavantaH|
30 ३० और पौलुस पूरे दो वर्ष अपने किराये के घर में रहा,
itthaM paulaH sampUrNaM vatsaradvayaM yAvad bhATakIye vAsagR^ihe vasan ye lokAstasya sannidhim AgachChanti tAn sarvvAneva parigR^ihlan,
31 ३१ और जो उसके पास आते थे, उन सबसे मिलता रहा और बिना रोक-टोक बहुत निडर होकर परमेश्वर के राज्य का प्रचार करता और प्रभु यीशु मसीह की बातें सिखाता रहा।
nirvighnam atishayaniHkShobham IshvarIyarAjatvasya kathAM prachArayan prabhau yIshau khrIShTe kathAH samupAdishat| iti||

< प्रेरितों के काम 28 >