< प्रेरितों के काम 22 >

1 “हे भाइयों और पिताओं, मेरा प्रत्युत्तर सुनो, जो मैं अब तुम्हारे सामने कहता हूँ।”
he pitR^igaNA he bhrAtR^igaNAH, idAnIM mama nivedane samavadhatta|
2 वे यह सुनकर कि वह उनसे इब्रानी भाषा में बोलता है, वे चुप रहे। तब उसने कहा:
tadA sa ibrIyabhAShayA kathAM kathayatIti shrutvA sarvve lokA atIva niHshabdA santo. atiShThan|
3 “मैं तो यहूदी हूँ, जो किलिकिया के तरसुस में जन्मा; परन्तु इस नगर में गमलीएल के पाँवों के पास बैठकर शिक्षा प्राप्त की, और पूर्वजों की व्यवस्था भी ठीक रीति पर सिखाया गया; और परमेश्वर के लिये ऐसी धुन लगाए था, जैसे तुम सब आज लगाए हो।
pashchAt so. akathayad ahaM yihUdIya iti nishchayaH kilikiyAdeshasya tArShanagaraM mama janmabhUmiH, etannagarIyasya gamilIyelanAmno. adhyApakasya shiShyo bhUtvA pUrvvapuruShANAM vidhivyavasthAnusAreNa sampUrNarUpeNa shikShito. abhavam idAnIntanA yUyaM yAdR^ishA bhavatha tAdR^isho. ahamapIshvarasevAyAm udyogI jAtaH|
4 मैंने पुरुष और स्त्री दोनों को बाँधकर, और बन्दीगृह में डालकर, इस पंथ को यहाँ तक सताया, कि उन्हें मरवा भी डाला।
matametad dviShTvA tadgrAhinArIpuruShAn kArAyAM baddhvA teShAM prANanAshaparyyantAM vipakShatAm akaravam|
5 स्वयं महायाजक और सब पुरनिए गवाह हैं; कि उनमें से मैं भाइयों के नाम पर चिट्ठियाँ लेकर दमिश्क को चला जा रहा था, कि जो वहाँ हों उन्हें दण्ड दिलाने के लिये बाँधकर यरूशलेम में लाऊँ।
mahAyAjakaH sabhAsadaH prAchInalokAshcha mamaitasyAH kathAyAH pramANaM dAtuM shaknuvanti, yasmAt teShAM samIpAd dammeShakanagaranivAsibhrAtR^igaNArtham Aj nApatrANi gR^ihItvA ye tatra sthitAstAn daNDayituM yirUshAlamam AnayanArthaM dammeShakanagaraM gatosmi|
6 “जब मैं यात्रा करके दमिश्क के निकट पहुँचा, तो ऐसा हुआ कि दोपहर के लगभग अचानक एक बड़ी ज्योति आकाश से मेरे चारों ओर चमकी।
kintu gachChan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavelAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama chaturdishi prakAshitavatI|
7 और मैं भूमि पर गिर पड़ा: और यह वाणी सुनी, ‘हे शाऊल, हे शाऊल, तू मुझे क्यों सताता है?’
tato mayi bhUmau patite sati, he shaula he shaula kuto mAM tADayasi? mAmprati bhAShita etAdR^isha eko ravopi mayA shrutaH|
8 मैंने उत्तर दिया, ‘हे प्रभु, तू कौन है?’ उसने मुझसे कहा, ‘मैं यीशु नासरी हूँ, जिसे तू सताता है।’
tadAhaM pratyavadaM, he prabhe ko bhavAn? tataH so. avAdIt yaM tvaM tADayasi sa nAsaratIyo yIshurahaM|
9 और मेरे साथियों ने ज्योति तो देखी, परन्तु जो मुझसे बोलता था उसकी वाणी न सुनी।
mama sa Ngino lokAstAM dIptiM dR^iShTvA bhiyaM prAptAH, kintu mAmpratyuditaM tadvAkyaM te nAbudhyanta|
10 १० तब मैंने कहा, ‘हे प्रभु, मैं क्या करूँ?’ प्रभु ने मुझसे कहा, ‘उठकर दमिश्क में जा, और जो कुछ तेरे करने के लिये ठहराया गया है वहाँ तुझे सब बता दिया जाएगा।’
tataH paraM pR^iShTavAnahaM, he prabho mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammeShakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAste tat tatra tvaM j nApayiShyase|
11 ११ जब उस ज्योति के तेज के कारण मुझे कुछ दिखाई न दिया, तो मैं अपने साथियों के हाथ पकड़े हुए दमिश्क में आया।
anantaraM tasyAH kharataradIpteH kAraNAt kimapi na dR^iShTvA sa NgigaNena dhR^itahastaH san dammeShakanagaraM vrajitavAn|
12 १२ “तब हनन्याह नाम का व्यवस्था के अनुसार एक भक्त मनुष्य, जो वहाँ के रहनेवाले सब यहूदियों में सुनाम था, मेरे पास आया,
tannagaranivAsinAM sarvveShAM yihUdIyAnAM mAnyo vyavasthAnusAreNa bhaktashcha hanAnIyanAmA mAnava eko
13 १३ और खड़ा होकर मुझसे कहा, ‘हे भाई शाऊल, फिर देखने लग।’ उसी घड़ी मेरी आँखें खुल गई और मैंने उसे देखा।
mama sannidhim etya tiShThan akathayat, he bhrAtaH shaula sudR^iShTi rbhava tasmin daNDe. ahaM samyak taM dR^iShTavAn|
14 १४ तब उसने कहा, ‘हमारे पूर्वजों के परमेश्वर ने तुझे इसलिए ठहराया है कि तू उसकी इच्छा को जाने, और उस धर्मी को देखे, और उसके मुँह से बातें सुने।
tataH sa mahyaM kathitavAn yathA tvam IshvarasyAbhiprAyaM vetsi tasya shuddhasattvajanasya darshanaM prApya tasya shrImukhasya vAkyaM shR^iNoShi tannimittam asmAkaM pUrvvapuruShANAm IshvarastvAM manonItaM kR^itavAnaM|
15 १५ क्योंकि तू उसकी ओर से सब मनुष्यों के सामने उन बातों का गवाह होगा, जो तूने देखी और सुनी हैं।
yato yadyad adrAkShIrashrauShIshcha sarvveShAM mAnavAnAM samIpe tvaM teShAM sAkShI bhaviShyasi|
16 १६ अब क्यों देर करता है? उठ, बपतिस्मा ले, और उसका नाम लेकर अपने पापों को धो डाल।’
ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakShAlanArthaM majjanAya samuttiShTha|
17 १७ “जब मैं फिर यरूशलेम में आकर मन्दिर में प्रार्थना कर रहा था, तो बेसुध हो गया।
tataH paraM yirUshAlamnagaraM pratyAgatya mandire. aham ekadA prArthaye, tasmin samaye. aham abhibhUtaH san prabhUM sAkShAt pashyan,
18 १८ और उसको देखा कि मुझसे कहता है, ‘जल्दी करके यरूशलेम से झट निकल जा; क्योंकि वे मेरे विषय में तेरी गवाही न मानेंगे।’
tvaM tvarayA yirUshAlamaH pratiShThasva yato lokAmayi tava sAkShyaM na grahIShyanti, mAmpratyuditaM tasyedaM vAkyam ashrauSham|
19 १९ मैंने कहा, ‘हे प्रभु वे तो आप जानते हैं, कि मैं तुझ पर विश्वास करनेवालों को बन्दीगृह में डालता और जगह-जगह आराधनालय में पिटवाता था।
tatohaM pratyavAdiSham he prabho pratibhajanabhavanaM tvayi vishvAsino lokAn baddhvA prahR^itavAn,
20 २० और जब तेरे गवाह स्तिफनुस का लहू बहाया जा रहा था तब भी मैं वहाँ खड़ा था, और इस बात में सहमत था, और उसके हत्यारों के कपड़ों की रखवाली करता था।’
tathA tava sAkShiNaH stiphAnasya raktapAtanasamaye tasya vinAshaM sammanya sannidhau tiShThan hantR^ilokAnAM vAsAMsi rakShitavAn, etat te viduH|
21 २१ और उसने मुझसे कहा, ‘चला जा: क्योंकि मैं तुझे अन्यजातियों के पास दूर-दूर भेजूँगा।’”
tataH so. akathayat pratiShThasva tvAM dUrasthabhinnadeshIyAnAM samIpaM preShayiShye|
22 २२ वे इस बात तक उसकी सुनते रहे; तब ऊँचे शब्द से चिल्लाए, “ऐसे मनुष्य का अन्त करो; उसका जीवित रहना उचित नहीं!”
tadA lokA etAvatparyyantAM tadIyAM kathAM shrutvA prochchairakathayan, enaM bhUmaNDalAd dUrIkuruta, etAdR^ishajanasya jIvanaM nochitam|
23 २३ जब वे चिल्लाते और कपड़े फेंकते और आकाश में धूल उड़ाते थे;
ityuchchaiH kathayitvA vasanAni parityajya gagaNaM prati dhUlIrakShipan
24 २४ तो सैन्य-दल के सूबेदार ने कहा, “इसे गढ़ में ले जाओ; और कोड़े मारकर जाँचो, कि मैं जानूँ कि लोग किस कारण उसके विरोध में ऐसा चिल्ला रहे हैं।”
tataH sahasrasenApatiH paulaM durgAbhyantara netuM samAdishat| etasya pratikUlAH santo lokAH kinnimittam etAvaduchchaiHsvaram akurvvan, etad vettuM taM kashayA prahR^itya tasya parIkShAM karttumAdishat|
25 २५ जब उन्होंने उसे तसमों से बाँधा तो पौलुस ने उस सूबेदार से जो उसके पास खड़ा था कहा, “क्या यह उचित है, कि तुम एक रोमी मनुष्य को, और वह भी बिना दोषी ठहराए हुए कोड़े मारो?”
padAtayashcharmmanirmmitarajjubhistasya bandhanaM karttumudyatAstAstadAnIM paulaH sammukhasthitaM shatasenApatim uktavAn daNDAj nAyAm aprAptAyAM kiM romilokaM praharttuM yuShmAkam adhikArosti?
26 २६ सूबेदार ने यह सुनकर सैन्य-दल के सरदार के पास जाकर कहा, “तू यह क्या करता है? यह तो रोमी मनुष्य है।”
enAM kathAM shrutvA sa sahasrasenApateH sannidhiM gatvA tAM vArttAmavadat sa romiloka etasmAt sAvadhAnaH san karmma kuru|
27 २७ तब सैन्य-दल के सरदार ने उसके पास आकर कहा, “मुझे बता, क्या तू रोमी है?” उसने कहा, “हाँ।”
tasmAt sahasrasenApati rgatvA tamaprAkShIt tvaM kiM romilokaH? iti mAM brUhi| so. akathayat satyam|
28 २८ यह सुनकर सैन्य-दल के सरदार ने कहा, “मैंने रोमी होने का पद बहुत रुपये देकर पाया है।” पौलुस ने कहा, “मैं तो जन्म से रोमी हूँ।”
tataH sahasrasenApatiH kathitavAn bahudraviNaM dattvAhaM tat paurasakhyaM prAptavAn; kintu paulaH kathitavAn ahaM janunA tat prApto. asmi|
29 २९ तब जो लोग उसे जाँचने पर थे, वे तुरन्त उसके पास से हट गए; और सैन्य-दल का सरदार भी यह जानकर कि यह रोमी है, और उसने उसे बाँधा है, डर गया।
itthaM sati ye prahAreNa taM parIkShituM samudyatA Asan te tasya samIpAt prAtiShThanta; sahasrasenApatistaM romilokaM vij nAya svayaM yat tasya bandhanam akArShIt tatkAraNAd abibhet|
30 ३० दूसरे दिन वह ठीक-ठीक जानने की इच्छा से कि यहूदी उस पर क्यों दोष लगाते हैं, इसलिए उसके बन्धन खोल दिए; और प्रधान याजकों और सारी महासभा को इकट्ठे होने की आज्ञा दी, और पौलुस को नीचे ले जाकर उनके सामने खड़ा कर दिया।
yihUdIyalokAH paulaM kuto. apavadante tasya vR^ittAntaM j nAtuM vA nChan sahasrasenApatiH pare. ahani paulaM bandhanAt mochayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAshcha samupasthAtum Adishya teShAM sannidhau paulam avarohya sthApitavAn|

< प्रेरितों के काम 22 >