< प्रेरितों के काम 15 >

1 फिर कुछ लोग यहूदिया से आकर भाइयों को सिखाने लगे: “यदि मूसा की रीति पर तुम्हारा खतना न हो तो तुम उद्धार नहीं पा सकते।”
yihUdAdeshAt kiyanto janA Agatya bhrAtR^igaNamitthaM shikShitavanto mUsAvyavasthayA yadi yuShmAkaM tvakChedo na bhavati tarhi yUyaM paritrANaM prAptuM na shakShyatha|
2 जब पौलुस और बरनबास का उनसे बहुत मतभेद और विवाद हुआ तो यह ठहराया गया, कि पौलुस और बरनबास, और उनमें से कुछ व्यक्ति इस बात के विषय में प्रेरितों और प्राचीनों के पास यरूशलेम को जाएँ।
paulabarNabbau taiH saha bahUn vichArAn vivAdAMshcha kR^itavantau, tato maNDalIyanokA etasyAH kathAyAstattvaM j nAtuM yirUshAlamnagarasthAn preritAn prAchInAMshcha prati paulabarNabbAprabhR^itIn katipayajanAn preShayituM nishchayaM kR^itavantaH|
3 अतः कलीसिया ने उन्हें कुछ दूर तक पहुँचाया; और वे फीनीके और सामरिया से होते हुए अन्यजातियों के मन फिराने का समाचार सुनाते गए, और सब भाइयों को बहुत आनन्दित किया।
te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|
4 जब वे यरूशलेम में पहुँचे, तो कलीसिया और प्रेरित और प्राचीन उनसे आनन्द के साथ मिले, और उन्होंने बताया कि परमेश्वर ने उनके साथ होकर कैसे-कैसे काम किए थे।
yirUshAlamyupasthAya preritagaNena lokaprAchInagaNena samAjena cha samupagR^ihItAH santaH svairIshvaro yAni karmmANi kR^itavAn teShAM sarvvavR^ittAntAn teShAM samakSham akathayan|
5 परन्तु फरीसियों के पंथ में से जिन्होंने विश्वास किया था, उनमें से कितनों ने उठकर कहा, “उन्हें खतना कराने और मूसा की व्यवस्था को मानने की आज्ञा देनी चाहिए।”
kintu vishvAsinaH kiyantaH phirUshimatagrAhiNo lokA utthAya kathAmetAM kathitavanto bhinnadeshIyAnAM tvakChedaM karttuM mUsAvyavasthAM pAlayitu ncha samAdeShTavyam|
6 तब प्रेरित और प्राचीन इस बात के विषय में विचार करने के लिये इकट्ठे हुए।
tataH preritA lokaprAchInAshcha tasya vivechanAM karttuM sabhAyAM sthitavantaH|
7 तब पतरस ने बहुत वाद-विवाद हो जाने के बाद खड़े होकर उनसे कहा, “हे भाइयों, तुम जानते हो, कि बहुत दिन हुए, कि परमेश्वर ने तुम में से मुझे चुन लिया, कि मेरे मुँह से अन्यजातियाँ सुसमाचार का वचन सुनकर विश्वास करें।
bahuvichAreShu jAtaShu pitara utthAya kathitavAn, he bhrAtaro yathA bhinnadeshIyalokA mama mukhAt susaMvAdaM shrutvA vishvasanti tadarthaM bahudinAt pUrvvam IshvarosmAkaM madhye mAM vR^itvA niyuktavAn|
8 और मन के जाँचने वाले परमेश्वर ने उनको भी हमारे समान पवित्र आत्मा देकर उनकी गवाही दी;
antaryyAmIshvaro yathAsmabhyaM tathA bhinnadeshIyebhyaH pavitramAtmAnaM pradAya vishvAsena teShAm antaHkaraNAni pavitrANi kR^itvA
9 और विश्वास के द्वारा उनके मन शुद्ध करके हम में और उनमें कुछ भेद न रखा।
teShAm asmAka ncha madhye kimapi visheShaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|
10 १० तो अब तुम क्यों परमेश्वर की परीक्षा करते हो, कि चेलों की गर्दन पर ऐसा जूआ रखो, जिसे न हमारे पूर्वज उठा सकते थे और न हम उठा सकते हैं।
ataevAsmAkaM pUrvvapuruShA vaya ncha svayaM yadyugasya bhAraM soDhuM na shaktAH samprati taM shiShyagaNasya skandheShu nyasituM kuta Ishvarasya parIkShAM kariShyatha?
11 ११ हाँ, हमारा यह तो निश्चय है कि जिस रीति से वे प्रभु यीशु के अनुग्रह से उद्धार पाएँगे; उसी रीति से हम भी पाएँगे।”
prabho ryIshukhrIShTasyAnugraheNa te yathA vayamapi tathA paritrANaM prAptum AshAM kurmmaH|
12 १२ तब सारी सभा चुपचाप होकर बरनबास और पौलुस की सुनने लगी, कि परमेश्वर ने उनके द्वारा अन्यजातियों में कैसे-कैसे बड़े चिन्ह, और अद्भुत काम दिखाए।
anantaraM barNabbApaulAbhyAm Ishvaro bhinnadeshIyAnAM madhye yadyad Ashcharyyam adbhuta ncha karmma kR^itavAn tadvR^ittAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvve nIravAH santaH shrutavantaH|
13 १३ जब वे चुप हुए, तो याकूब कहने लगा, “हे भाइयों, मेरी सुनो।
tayoH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn
14 १४ शमौन ने बताया, कि परमेश्वर ने पहले-पहल अन्यजातियों पर कैसी कृपादृष्टि की, कि उनमें से अपने नाम के लिये एक लोग बना ले।
he bhrAtaro mama kathAyAm mano nidhatta| IshvaraH svanAmArthaM bhinnadeshIyalokAnAm madhyAd ekaM lokasaMghaM grahItuM matiM kR^itvA yena prakAreNa prathamaM tAn prati kR^ipAvalekanaM kR^itavAn taM shimon varNitavAn|
15 १५ और इससे भविष्यद्वक्ताओं की बातें भी मिलती हैं, जैसा लिखा है,
bhaviShyadvAdibhiruktAni yAni vAkyAni taiH sArddham etasyaikyaM bhavati yathA likhitamAste|
16 १६ ‘इसके बाद मैं फिर आकर दाऊद का गिरा हुआ डेरा उठाऊँगा, और उसके खंडहरों को फिर बनाऊँगा, और उसे खड़ा करूँगा,
sarvveShAM karmmaNAM yastu sAdhakaH parameshvaraH| sa evedaM vadedvAkyaM sheShAH sakalamAnavAH| bhinnadeshIyalokAshcha yAvanto mama nAmataH| bhavanti hi suvikhyAtAste yathA parameshituH|
17 १७ इसलिए कि शेष मनुष्य, अर्थात् सब अन्यजाति जो मेरे नाम के कहलाते हैं, प्रभु को ढूँढ़ें,
tatvaM samyak samIhante tannimittamahaM kila| parAvR^itya samAgatya dAyUdaH patitaM punaH| dUShyamutthApayiShyAmi tadIyaM sarvvavastu cha| patitaM punaruthApya sajjayiShyAmi sarvvathA||
18 १८ यह वही प्रभु कहता है जो जगत की उत्पत्ति से इन बातों का समाचार देता आया है।’ (aiōn g165)
A prathamAd IshvaraH svIyAni sarvvakarmmANi jAnAti| (aiōn g165)
19 १९ “इसलिए मेरा विचार यह है, कि अन्यजातियों में से जो लोग परमेश्वर की ओर फिरते हैं, हम उन्हें दुःख न दें;
ataeva mama nivedanamidaM bhinnadeshIyalokAnAM madhye ye janA IshvaraM prati parAvarttanta teShAmupari anyaM kamapi bhAraM na nyasya
20 २० परन्तु उन्हें लिख भेजें, कि वे मूरतों की अशुद्धताओं और व्यभिचार और गला घोंटे हुओं के माँस से और लहू से परे रहें।
devatAprasAdAshuchibhakShyaM vyabhichArakarmma kaNThasampIDanamAritaprANibhakShyaM raktabhakShya ncha etAni parityaktuM likhAmaH|
21 २१ क्योंकि पुराने समय से नगर-नगर मूसा की व्यवस्था के प्रचार करनेवाले होते चले आए है, और वह हर सब्त के दिन आराधनालय में पढ़ी जाती है।”
yataH pUrvvakAlato mUsAvyavasthAprachAriNo lokA nagare nagare santi prativishrAmavAra ncha bhajanabhavane tasyAH pATho bhavati|
22 २२ तब सारी कलीसिया सहित प्रेरितों और प्राचीनों को अच्छा लगा, कि अपने में से कुछ मनुष्यों को चुनें, अर्थात् यहूदा, जो बरसब्बास कहलाता है, और सीलास को जो भाइयों में मुखिया थे; और उन्हें पौलुस और बरनबास के साथ अन्ताकिया को भेजें।
tataH paraM preritagaNo lokaprAchInagaNaH sarvvA maNDalI cha sveShAM madhye barshabbA nAmnA vikhyAto manonItau kR^itvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati preShaNam uchitaM buddhvA tAbhyAM patraM praiShayan|
23 २३ और उन्होंने उनके हाथ यह लिख भेजा: “अन्ताकिया और सीरिया और किलिकिया के रहनेवाले भाइयों को जो अन्यजातियों में से हैं, प्रेरितों और प्राचीन भाइयों का नमस्कार!
tasmin patre likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdeshasthabhinnadeshIyabhrAtR^igaNAya preritagaNasya lokaprAchInagaNasya bhrAtR^igaNasya cha namaskAraH|
24 २४ हमने सुना है, कि हम में से कुछ ने वहाँ जाकर, तुम्हें अपनी बातों से घबरा दिया; और तुम्हारे मन उलट दिए हैं परन्तु हमने उनको आज्ञा नहीं दी थी।
visheShato. asmAkam Aj nAm aprApyApi kiyanto janA asmAkaM madhyAd gatvA tvakChedo mUsAvyavasthA cha pAlayitavyAviti yuShmAn shikShayitvA yuShmAkaM manasAmasthairyyaM kR^itvA yuShmAn sasandehAn akurvvan etAM kathAM vayam ashR^inma|
25 २५ इसलिए हमने एक चित्त होकर ठीक समझा, कि चुने हुए मनुष्यों को अपने प्रिय बरनबास और पौलुस के साथ तुम्हारे पास भेजें।
tatkAraNAd vayam ekamantraNAH santaH sabhAyAM sthitvA prabho ryIshukhrIShTasya nAmanimittaM mR^ityumukhagatAbhyAmasmAkaM
26 २६ ये तो ऐसे मनुष्य हैं, जिन्होंने अपने प्राण हमारे प्रभु यीशु मसीह के नाम के लिये जोखिम में डाले हैं।
priyabarNabbApaulAbhyAM sArddhaM manonItalokAnAM keShA nchid yuShmAkaM sannidhau preShaNam uchitaM buddhavantaH|
27 २७ और हमने यहूदा और सीलास को भेजा है, जो अपने मुँह से भी ये बातें कह देंगे।
ato yihUdAsIlau yuShmAn prati preShitavantaH, etayo rmukhAbhyAM sarvvAM kathAM j nAsyatha|
28 २८ पवित्र आत्मा को, और हमको भी ठीक जान पड़ा कि इन आवश्यक बातों को छोड़; तुम पर और बोझ न डालें;
devatAprasAdabhakShyaM raktabhakShyaM galapIDanamAritaprANibhakShyaM vyabhichArakarmma chemAni sarvvANi yuShmAbhistyAjyAni; etatprayojanIyAj nAvyatirekena yuShmAkam upari bhAramanyaM na nyasituM pavitrasyAtmano. asmAka ncha uchitaj nAnam abhavat|
29 २९ कि तुम मूरतों के बलि किए हुओं से, और लहू से, और गला घोंटे हुओं के माँस से, और व्यभिचार से दूर रहो। इनसे दूर रहो तो तुम्हारा भला होगा। आगे शुभकामना।”
ataeva tebhyaH sarvvebhyaH sveShu rakShiteShu yUyaM bhadraM karmma kariShyatha| yuShmAkaM ma NgalaM bhUyAt|
30 ३० फिर वे विदा होकर अन्ताकिया में पहुँचे, और सभा को इकट्ठी करके उन्हें पत्री दे दी।
te visR^iShTAH santa AntiyakhiyAnagara upasthAya lokanivahaM saMgR^ihya patram adadan|
31 ३१ और वे पढ़कर उस उपदेश की बात से अति आनन्दित हुए।
tataste tatpatraM paThitvA sAntvanAM prApya sAnandA abhavan|
32 ३२ और यहूदा और सीलास ने जो आप भी भविष्यद्वक्ता थे, बहुत बातों से भाइयों को उपदेश देकर स्थिर किया।
yihUdAsIlau cha svayaM prachArakau bhUtvA bhrAtR^igaNaM nAnopadishya tAn susthirAn akurutAm|
33 ३३ वे कुछ दिन रहकर भाइयों से शान्ति के साथ विदा हुए कि अपने भेजनेवालों के पास जाएँ।
itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pashchAt preritAnAM samIpe pratyAgamanArthaM teShAM sannidheH kalyANena visR^iShTAvabhavatAM|
34 ३४ (परन्तु सीलास को वहाँ रहना अच्छा लगा।)
kintu sIlastatra sthAtuM vA nChitavAn|
35 ३५ और पौलुस और बरनबास अन्ताकिया में रह गए: और अन्य बहुत से लोगों के साथ प्रभु के वचन का उपदेश करते और सुसमाचार सुनाते रहे।
aparaM paulabarNabbau bahavaH shiShyAshcha lokAn upadishya prabhoH susaMvAdaM prachArayanta AntiyakhiyAyAM kAlaM yApitavantaH|
36 ३६ कुछ दिन बाद पौलुस ने बरनबास से कहा, “जिन-जिन नगरों में हमने प्रभु का वचन सुनाया था, आओ, फिर उनमें चलकर अपने भाइयों को देखें कि कैसे हैं।”
katipayadineShu gateShu paulo barNabbAm avadat AgachChAvAM yeShu nagareShvIshvarasya susaMvAdaM prachAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdR^ishAH santIti draShTuM tAn sAkShAt kurvvaH|
37 ३७ तब बरनबास ने यूहन्ना को जो मरकुस कहलाता है, साथ लेने का विचार किया।
tena mArkanAmnA vikhyAtaM yohanaM sa NginaM karttuM barNabbA matimakarot,
38 ३८ परन्तु पौलुस ने उसे जो पंफूलिया में उनसे अलग हो गया था, और काम पर उनके साथ न गया, साथ ले जाना अच्छा न समझा।
kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdeshe tau tyaktavAn tatkAraNAt paulastaM sa NginaM karttum anuchitaM j nAtavAn|
39 ३९ अतः ऐसा विवाद उठा कि वे एक दूसरे से अलग हो गए; और बरनबास, मरकुस को लेकर जहाज से साइप्रस को चला गया।
itthaM tayoratishayavirodhasyopasthitatvAt tau parasparaM pR^ithagabhavatAM tato barNabbA mArkaM gR^ihItvA potena kupropadvIpaM gatavAn;
40 ४० परन्तु पौलुस ने सीलास को चुन लिया, और भाइयों से परमेश्वर के अनुग्रह में सौंपा जाकर वहाँ से चला गया।
kintu paulaH sIlaM manonItaM kR^itvA bhrAtR^ibhirIshvarAnugrahe samarpitaH san prasthAya
41 ४१ और कलीसियाओं को स्थिर करता हुआ, सीरिया और किलिकिया से होते हुए निकला।
suriyAkilikiyAdeshAbhyAM maNDalIH sthirIkurvvan agachChat|

< प्रेरितों के काम 15 >