< 2 तीमुथियुस 1 >

1 पौलुस की ओर से जो उस जीवन की प्रतिज्ञा के अनुसार जो मसीह यीशु में है, परमेश्वर की इच्छा से मसीह यीशु का प्रेरित है,
khrii. s.tena yii"sunaa yaa jiivanasya pratij naa taamadhii"svarasyecchayaa yii"so. h khrii. s.tasyaika. h prerita. h paulo. aha. m svakiiya. m priya. m dharmmaputra. m tiimathiya. m prati patra. m likhaami|
2 प्रिय पुत्र तीमुथियुस के नाम। परमेश्वर पिता और हमारे प्रभु मसीह यीशु की ओर से तुझे अनुग्रह और दया और शान्ति मिलती रहे।
taata ii"svaro. asmaaka. m prabhu ryii"sukhrii. s.ta"sca tvayi prasaada. m dayaa. m "saanti nca kriyaastaa. m|
3 जिस परमेश्वर की सेवा मैं अपने पूर्वजों की रीति पर शुद्ध विवेक से करता हूँ, उसका धन्यवाद हो कि अपनी प्रार्थनाओं में रात दिन तुझे लगातार स्मरण करता हूँ,
aham aa puurvvapuru. saat yam ii"svara. m pavitramanasaa seve ta. m dhanya. m vadana. m kathayaami, aham ahoraatra. m praarthanaasamaye tvaa. m nirantara. m smaraami|
4 और तेरे आँसुओं की सुधि कर करके तुझ से भेंट करने की लालसा रखता हूँ, कि आनन्द से भर जाऊँ।
ya"sca vi"svaasa. h prathame loyiinaamikaayaa. m tava maataamahyaam uniikiinaamikaayaa. m maatari caati. s.that tavaantare. api ti. s.thatiiti manye
5 और मुझे तेरे उस निष्कपट विश्वास की सुधि आती है, जो पहले तेरी नानी लोइस, और तेरी माता यूनीके में थी, और मुझे निश्चय हुआ है, कि तुझ में भी है।
tava ta. m ni. skapa. ta. m vi"svaasa. m manasi kurvvan tavaa"srupaata. m smaran yathaanandena praphallo bhaveya. m tadartha. m tava dar"sanam aakaa"nk. se|
6 इसी कारण मैं तुझे सुधि दिलाता हूँ, कि तू परमेश्वर के उस वरदान को जो मेरे हाथ रखने के द्वारा तुझे मिला है प्रज्वलित कर दे।
ato heto rmama hastaarpa. nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu. m tvaa. m smaarayaami|
7 क्योंकि परमेश्वर ने हमें भय की नहीं पर सामर्थ्य, और प्रेम, और संयम की आत्मा दी है।
yata ii"svaro. asmabhya. m bhayajanakam aatmaanam adattvaa "saktipremasatarkataanaam aakaram aatmaana. m dattavaan|
8 इसलिए हमारे प्रभु की गवाही से, और मुझसे जो उसका कैदी हूँ, लज्जित न हो, पर उस परमेश्वर की सामर्थ्य के अनुसार सुसमाचार के लिये मेरे साथ दुःख उठा।
ataevaasmaaka. m prabhumadhi tasya vandidaasa. m maamadhi ca pramaa. na. m daatu. m na trapasva kintvii"svariiya"saktyaa susa. mvaadasya k. rte du. hkhasya sahabhaagii bhava|
9 जिसने हमारा उद्धार किया, और पवित्र बुलाहट से बुलाया, और यह हमारे कामों के अनुसार नहीं; पर अपनी मनसा और उस अनुग्रह के अनुसार है; जो मसीह यीशु में अनादिकाल से हम पर हुआ है। (aiōnios g166)
so. asmaan paritraa. napaatraa. ni k. rtavaan pavitre. naahvaanenaahuutavaa. m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa. nasya prasaadasya ca k. rte tat k. rtavaan| sa prasaada. h s. r.s. te. h puurvvakaale khrii. s.tena yii"sunaasmabhyam adaayi, (aiōnios g166)
10 १० पर अब हमारे उद्धारकर्ता मसीह यीशु के प्रगट होने के द्वारा प्रकाशित हुआ, जिसने मृत्यु का नाश किया, और जीवन और अमरता को उस सुसमाचार के द्वारा प्रकाशमान कर दिया।
kintvadhunaasmaaka. m paritraatu ryii"so. h khrii. s.tasyaagamanena praakaa"sata| khrii. s.to m. rtyu. m paraajitavaan susa. mvaadena ca jiivanam amarataa nca prakaa"sitavaan|
11 ११ जिसके लिये मैं प्रचारक, और प्रेरित, और उपदेशक भी ठहरा।
tasya gho. sayitaa duuta"scaanyajaatiiyaanaa. m "sik. saka"scaaha. m niyukto. asmi|
12 १२ इस कारण मैं इन दुःखों को भी उठाता हूँ, पर लजाता नहीं, क्योंकि जिस पर मैंने विश्वास रखा है, जानता हूँ; और मुझे निश्चय है, कि वह मेरी धरोहर की उस दिन तक रखवाली कर सकता है।
tasmaat kaara. naat mamaaya. m kle"so bhavati tena mama lajjaa na jaayate yato. aha. m yasmin vi"svasitavaan tamavagato. asmi mahaadina. m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita. m jaanaami|
13 १३ जो खरी बातें तूने मुझसे सुनी हैं उनको उस विश्वास और प्रेम के साथ जो मसीह यीशु में है, अपना आदर्श बनाकर रख।
hitadaayakaanaa. m vaakyaanaam aadar"saruupe. na matta. h "srutaa. h khrii. s.te yii"sau vi"svaasapremno. h kathaa dhaaraya|
14 १४ और पवित्र आत्मा के द्वारा जो हम में बसा हुआ है, इस अच्छी धरोहर की रखवाली कर।
aparam asmadantarvaasinaa pavitre. naatmanaa taamuttamaam upanidhi. m gopaya|
15 १५ तू जानता है, कि आसियावाले सब मुझसे फिर गए हैं, जिनमें फूगिलुस और हिरमुगिनेस हैं।
aa"siyaade"siiyaa. h sarvve maa. m tyaktavanta iti tva. m jaanaasi te. saa. m madhye phuugillo harmmagini"sca vidyete|
16 १६ उनेसिफुरूस के घराने पर प्रभु दया करे, क्योंकि उसने बहुत बार मेरे जी को ठंडा किया, और मेरी जंजीरों से लज्जित न हुआ।
prabhuranii. sipharasya parivaaraan prati k. rpaa. m vidadhaatu yata. h sa puna. h puna rmaam aapyaayitavaan
17 १७ पर जब वह रोम में आया, तो बड़े यत्न से ढूँढ़कर मुझसे भेंट की।
mama "s. r"nkhalena na trapitvaa romaanagare upasthitisamaye yatnena maa. m m. rgayitvaa mamodde"sa. m praaptavaan|
18 १८ (प्रभु करे, कि उस दिन उस पर प्रभु की दया हो)। और जो-जो सेवा उसने इफिसुस में की है उन्हें भी तू भली भाँति जानता है।
ato vicaaradine sa yathaa prabho. h k. rpaabhaajana. m bhavet taad. r"sa. m vara. m prabhustasmai deyaat| iphi. sanagare. api sa kati prakaarai rmaam upak. rtavaan tat tva. m samyag vetsi|

< 2 तीमुथियुस 1 >