< 2 थिस्सलुनीकियों 1 >

1 पौलुस और सिलवानुस और तीमुथियुस की ओर से थिस्सलुनीकियों की कलीसिया के नाम, जो हमारे पिता परमेश्वर और प्रभु यीशु मसीह में है:
paulaH silvAnastImathiyashchetinAmAno vayam asmadIyatAtam IshvaraM prabhuM yIshukhrIShTa nchAshritAM thiShalanIkinAM samitiM prati patraM likhAmaH|
2 हमारे पिता परमेश्वर और प्रभु यीशु मसीह में तुम्हें अनुग्रह और शान्ति मिलती रहे।
asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAsvanugrahaM shAnti ncha kriyAstAM|
3 हे भाइयों, तुम्हारे विषय में हमें हर समय परमेश्वर का धन्यवाद करना चाहिए, और यह उचित भी है इसलिए कि तुम्हारा विश्वास बहुत बढ़ता जाता है, और आपस में तुम सब में प्रेम बहुत ही बढ़ता जाता है।
he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo. asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|
4 यहाँ तक कि हम आप परमेश्वर की कलीसिया में तुम्हारे विषय में घमण्ड करते हैं, कि जितने उपद्रव और क्लेश तुम सहते हो, उन सब में तुम्हारा धीरज और विश्वास प्रगट होता है।
tasmAd yuShmAbhi ryAvanta upadravakleshAH sahyante teShu yad dheryyaM yashcha vishvAsaH prakAshyate tatkAraNAd vayam IshvarIyasamitiShu yuShmAbhiH shlAghAmahe|
5 यह परमेश्वर के सच्चे न्याय का स्पष्ट प्रमाण है; कि तुम परमेश्वर के राज्य के योग्य ठहरो, जिसके लिये तुम दुःख भी उठाते हो।
tachcheshvarasya nyAyavichArasya pramANaM bhavati yato yUyaM yasya kR^ite duHkhaM sahadhvaM tasyeshvarIyarAjyasya yogyA bhavatha|
6 क्योंकि परमेश्वर के निकट यह न्याय है, कि जो तुम्हें क्लेश देते हैं, उन्हें बदले में क्लेश दे।
yataH svakIyasvargadUtAnAM balaiH sahitasya prabho ryIshoH svargAd AgamanakAle yuShmAkaM kleshakebhyaH kleshena phaladAnaM sArddhamasmAbhishcha
7 और तुम जो क्लेश पाते हो, हमारे साथ चैन दे; उस समय जबकि प्रभु यीशु अपने सामर्थी स्वर्गदूतों के साथ, धधकती हुई आग में स्वर्ग से प्रगट होगा।
klishyamAnebhyo yuShmabhyaM shAntidAnam IshvareNa nyAyyaM bhotsyate;
8 और जो परमेश्वर को नहीं पहचानते, और हमारे प्रभु यीशु के सुसमाचार को नहीं मानते उनसे पलटा लेगा।
tadAnIm IshvarAnabhij nebhyo. asmatprabho ryIshukhrIShTasya susaMvAdAgrAhakebhyashcha lokebhyo jAjvalyamAnena vahninA samuchitaM phalaM yIshunA dAsyate;
9 वे प्रभु के सामने से, और उसकी शक्ति के तेज से दूर होकर अनन्त विनाश का दण्ड पाएँगे। (aiōnios g166)
te cha prabho rvadanAt parAkramayuktavibhavAchcha sadAtanavinAsharUpaM daNDaM lapsyante, (aiōnios g166)
10 १० यह उस दिन होगा, जब वह अपने पवित्र लोगों में महिमा पाने, और सब विश्वास करनेवालों में आश्चर्य का कारण होने को आएगा; क्योंकि तुम ने हमारी गवाही पर विश्वास किया।
kintu tasmin dine svakIyapavitralokeShu virAjituM yuShmAn aparAMshcha sarvvAn vishvAsilokAn vismApayitu ncha sa AgamiShyati yato. asmAkaM pramANe yuShmAbhi rvishvAso. akAri|
11 ११ इसलिए हम सदा तुम्हारे निमित्त प्रार्थना भी करते हैं, कि हमारा परमेश्वर तुम्हें इस बुलाहट के योग्य समझे, और भलाई की हर एक इच्छा, और विश्वास के हर एक काम को सामर्थ्य सहित पूरा करे,
ato. asmAkam Ishvaro yuShmAn tasyAhvAnasya yogyAn karotu saujanyasya shubhaphalaM vishvAsasya guNa ncha parAkrameNa sAdhayatviti prArthanAsmAbhiH sarvvadA yuShmannimittaM kriyate,
12 १२ कि हमारे परमेश्वर और प्रभु यीशु मसीह के अनुग्रह के अनुसार हमारे प्रभु यीशु का नाम तुम में महिमा पाए, और तुम उसमें।
yatastathA satyasmAkam Ishvarasya prabho ryIshukhrIShTasya chAnugrahAd asmatprabho ryIshukhrIShTasya nAmno gauravaM yuShmAsu yuShmAkamapi gauravaM tasmin prakAshiShyate|

< 2 थिस्सलुनीकियों 1 >