< 1 थिस्सलुनीकियों 4 >

1 इसलिए हे भाइयों, हम तुम से विनती करते हैं, और तुम्हें प्रभु यीशु में समझाते हैं, कि जैसे तुम ने हम से योग्य चाल चलना, और परमेश्वर को प्रसन्न करना सीखा है, और जैसा तुम चलते भी हो, वैसे ही और भी बढ़ते जाओ।
he bhrAtaraH, yuShmAbhiH kIdR^ig AcharitavyaM IshvarAya rochitavya ncha tadadhyasmatto yA shikShA labdhA tadanusArAt punaratishayaM yatnaH kriyatAmiti vayaM prabhuyIshunA yuShmAn vinIyAdishAmaH|
2 क्योंकि तुम जानते हो, कि हमने प्रभु यीशु की ओर से तुम्हें कौन-कौन से निर्देश पहुँचाए।
yato vayaM prabhuyIshunA kIdR^ishIrAj nA yuShmAsu samarpitavantastad yUyaM jAnItha|
3 क्योंकि परमेश्वर की इच्छा यह है, कि तुम पवित्र बनो अर्थात् व्यभिचार से बचे रहो,
IshvarasyAyam abhilASho yad yuShmAkaM pavitratA bhavet, yUyaM vyabhichArAd dUre tiShThata|
4 और तुम में से हर एक पवित्रता और आदर के साथ अपने पात्र को प्राप्त करना जाने।
yuShmAkam ekaiko janaH svakIyaM prANAdhAraM pavitraM mAnya ncha rakShatu,
5 और यह काम अभिलाषा से नहीं, और न अन्यजातियों के समान, जो परमेश्वर को नहीं जानतीं।
ye cha bhinnajAtIyA lokA IshvaraM na jAnanti ta iva tat kAmAbhilAShasyAdhInaM na karotu|
6 कि इस बात में कोई अपने भाई को न ठगे, और न उस पर दाँव चलाए, क्योंकि प्रभु इस सब बातों का पलटा लेनेवाला है; जैसा कि हमने पहले तुम से कहा, और चिताया भी था।
etasmin viShaye ko. apyatyAchArI bhUtvA svabhrAtaraM na va nchayatu yato. asmAbhiH pUrvvaM yathoktaM pramANIkR^ita ncha tathaiva prabhuretAdR^ishAnAM karmmaNAM samuchitaM phalaM dAsyati|
7 क्योंकि परमेश्वर ने हमें अशुद्ध होने के लिये नहीं, परन्तु पवित्र होने के लिये बुलाया है।
yasmAd Ishvaro. asmAn ashuchitAyai nAhUtavAn kintu pavitratvAyaivAhUtavAn|
8 इसलिए जो इसे तुच्छ जानता है, वह मनुष्य को नहीं, परन्तु परमेश्वर को तुच्छ जानता है, जो अपना पवित्र आत्मा तुम्हें देता है।
ato heto ryaH kashchid vAkyametanna gR^ihlAti sa manuShyam avajAnAtIti nahi yena svakIyAtmA yuShmadantare samarpitastam Ishvaram evAvajAnAti|
9 किन्तु भाईचारे के प्रेम के विषय में यह आवश्यक नहीं, कि मैं तुम्हारे पास कुछ लिखूँ; क्योंकि आपस में प्रेम रखना तुम ने आप ही परमेश्वर से सीखा है;
bhrAtR^iShu premakaraNamadhi yuShmAn prati mama likhanaM niShprayojanaM yato yUyaM parasparaM premakaraNAyeshvarashikShitA lokA Adhve|
10 १० और सारे मकिदुनिया के सब भाइयों के साथ ऐसा करते भी हो, पर हे भाइयों, हम तुम्हें समझाते हैं, कि और भी बढ़ते जाओ,
kR^itsne mAkidaniyAdeshe cha yAvanto bhrAtaraH santi tAn sarvvAn prati yuShmAbhistat prema prakAshyate tathApi he bhrAtaraH, vayaM yuShmAn vinayAmahe yUyaM puna rbahutaraM prema prakAshayata|
11 ११ और जैसा हमने तुम्हें समझाया, वैसे ही चुपचाप रहने और अपना-अपना काम-काज करने, और अपने-अपने हाथों से कमाने का प्रयत्न करो।
aparaM ye bahiHsthitAsteShAM dR^iShTigochare yuShmAkam AcharaNaM yat manoramyaM bhavet kasyApi vastunashchAbhAvo yuShmAkaM yanna bhavet,
12 १२ कि बाहरवालों के साथ सभ्यता से बर्ताव करो, और तुम्हें किसी वस्तु की घटी न हो।
etadarthaM yUyam asmatto yAdR^isham AdeshaM prAptavantastAdR^ishaM nirvirodhAchAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraishcha kAryyaM sAdhayituM yatadhvaM|
13 १३ हे भाइयों, हम नहीं चाहते, कि तुम उनके विषय में जो सोते हैं, अज्ञानी रहो; ऐसा न हो, कि तुम औरों के समान शोक करो जिन्हें आशा नहीं।
he bhrAtaraH nirAshA anye lokA iva yUyaM yanna shochedhvaM tadarthaM mahAnidrAgatAn lokAnadhi yuShmAkam aj nAnatA mayA nAbhilaShyate|
14 १४ क्योंकि यदि हम विश्वास करते हैं, कि यीशु मरा, और जी भी उठा, तो वैसे ही परमेश्वर उन्हें भी जो यीशु में सो गए हैं, उसी के साथ ले आएगा।
yIshu rmR^itavAn punaruthitavAMshcheti yadi vayaM vishvAsamastarhi yIshum AshritAn mahAnidrAprAptAn lokAnapIshvaro. avashyaM tena sArddham AneShyati|
15 १५ क्योंकि हम प्रभु के वचन के अनुसार तुम से यह कहते हैं, कि हम जो जीवित हैं, और प्रभु के आने तक बचे रहेंगे तो सोए हुओं से कभी आगे न बढ़ेंगे।
yato. ahaM prabho rvAkyena yuShmAn idaM j nApayAmi; asmAkaM madhye ye janAH prabhorAgamanaM yAvat jIvanto. avashekShyante te mahAnidritAnAm agragAminona na bhaviShyanti;
16 १६ क्योंकि प्रभु आप ही स्वर्ग से उतरेगा; उस समय ललकार, और प्रधान दूत का शब्द सुनाई देगा, और परमेश्वर की तुरही फूँकी जाएगी, और जो मसीह में मरे हैं, वे पहले जी उठेंगे।
yataH prabhuH siMhanAdena pradhAnasvargadUtasyochchaiH shabdeneshvarIyatUrIvAdyena cha svayaM svargAd avarokShyati tena khrIShTAshritA mR^italokAH prathamam utthAsyAnti|
17 १७ तब हम जो जीवित और बचे रहेंगे, उनके साथ बादलों पर उठा लिए जाएँगे, कि हवा में प्रभु से मिलें, और इस रीति से हम सदा प्रभु के साथ रहेंगे।
aparam asmAkaM madhye ye jIvanto. avashekShyante ta AkAshe prabhoH sAkShAtkaraNArthaM taiH sArddhaM meghavAhanena hariShyante; ittha ncha vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|
18 १८ इसलिए इन बातों से एक दूसरे को शान्ति दिया करो।
ato yUyam etAbhiH kathAbhiH parasparaM sAntvayata|

< 1 थिस्सलुनीकियों 4 >