< 1 कुरिन्थियों 13 >

1 यदि मैं मनुष्यों, और स्वर्गदूतों की बोलियाँ बोलूँ, और प्रेम न रखूँ, तो मैं ठनठनाता हुआ पीतल, और झंझनाती हुई झाँझ हूँ।
martyasvargIyANAM bhAShA bhAShamANo. ahaM yadi premahIno bhaveyaM tarhi vAdakatAlasvarUpo ninAdakAribherIsvarUpashcha bhavAmi|
2 और यदि मैं भविष्यद्वाणी कर सकूँ, और सब भेदों और सब प्रकार के ज्ञान को समझूँ, और मुझे यहाँ तक पूरा विश्वास हो, कि मैं पहाड़ों को हटा दूँ, परन्तु प्रेम न रखूँ, तो मैं कुछ भी नहीं।
apara ncha yadyaham IshvarIyAdeshADhyaH syAM sarvvANi guptavAkyAni sarvvavidyA ncha jAnIyAM pUrNavishvAsaH san shailAn sthAnAntarIkarttuM shaknuyA ncha kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|
3 और यदि मैं अपनी सम्पूर्ण सम्पत्ति कंगालों को खिला दूँ, या अपनी देह जलाने के लिये दे दूँ, और प्रेम न रखूँ, तो मुझे कुछ भी लाभ नहीं।
aparaM yadyaham annadAnena sarvvasvaM tyajeyaM dAhanAya svasharIraM samarpayeya ncha kintu yadi premahIno bhaveyaM tarhi tatsarvvaM madarthaM niShphalaM bhavati|
4 प्रेम धीरजवन्त है, और कृपालु है; प्रेम डाह नहीं करता; प्रेम अपनी बड़ाई नहीं करता, और फूलता नहीं।
prema chirasahiShNu hitaiShi cha, prema nirdveSham ashaThaM nirgarvva ncha|
5 अशोभनीय व्यवहार नहीं करता, वह अपनी भलाई नहीं चाहता, झुँझलाता नहीं, बुरा नहीं मानता।
aparaM tat kutsitaM nAcharati, AtmacheShTAM na kurute sahasA na krudhyati parAniShTaM na chintayati,
6 कुकर्म से आनन्दित नहीं होता, परन्तु सत्य से आनन्दित होता है।
adharmme na tuShyati satya eva santuShyati|
7 वह सब बातें सह लेता है, सब बातों पर विश्वास करता है, सब बातों की आशा रखता है, सब बातों में धीरज धरता है।
tat sarvvaM titikShate sarvvatra vishvasiti sarvvatra bhadraM pratIkShate sarvvaM sahate cha|
8 प्रेम कभी टलता नहीं; भविष्यद्वाणियाँ हों, तो समाप्त हो जाएँगी, भाषाएँ मौन हो जाएँगी; ज्ञान हो, तो मिट जाएगा।
premno lopaH kadApi na bhaviShyati, IshvarIyAdeshakathanaM lopsyate parabhAShAbhAShaNaM nivarttiShyate j nAnamapi lopaM yAsyati|
9 क्योंकि हमारा ज्ञान अधूरा है, और हमारी भविष्यद्वाणी अधूरी।
yato. asmAkaM j nAnaM khaNDamAtram IshvarIyAdeshakathanamapi khaNDamAtraM|
10 १० परन्तु जब सर्वसिद्ध आएगा, तो अधूरा मिट जाएगा।
kintvasmAsu siddhatAM gateShu tAni khaNDamAtrANi lopaM yAsyante|
11 ११ जब मैं बालक था, तो मैं बालकों के समान बोलता था, बालकों के समान मन था बालकों सी समझ थी; परन्तु सयाना हो गया, तो बालकों की बातें छोड़ दीं।
bAlyakAle. ahaM bAla ivAbhAShe bAla ivAchintaya ncha kintu yauvane jAte tatsarvvaM bAlyAcharaNaM parityaktavAn|
12 १२ अब हमें दर्पण में धुँधला सा दिखाई देता है; परन्तु उस समय आमने-सामने देखेंगे, इस समय मेरा ज्ञान अधूरा है; परन्तु उस समय ऐसी पूरी रीति से पहचानूँगा, जैसा मैं पहचाना गया हूँ।
idAnIm abhramadhyenAspaShTaM darshanam asmAbhi rlabhyate kintu tadA sAkShAt darshanaM lapsyate| adhunA mama j nAnam alpiShThaM kintu tadAhaM yathAvagamyastathaivAvagato bhaviShyAmi|
13 १३ पर अब विश्वास, आशा, प्रेम ये तीनों स्थायी हैं, पर इनमें सबसे बड़ा प्रेम है।
idAnIM pratyayaH pratyAshA prema cha trINyetAni tiShThanti teShAM madhye cha prema shreShThaM|

< 1 कुरिन्थियों 13 >