< लूका 13 >

1 उसी समय वहां उपस्थित कुछ लोगों ने प्रभु येशु को उन गलीलवासियों की याद दिलायी, जिनका लहू पिलातॉस ने उन्हीं के बलिदानों में मिला दिया था.
aparañca pīlātō yēṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat tēṣāṁ gālīlīyānāṁ vr̥ttāntaṁ katipayajanā upasthāpya yīśavē kathayāmāsuḥ|
2 प्रभु येशु ने उनसे पूछा, “क्या तुम्हारे विचार से ये गलीली अन्य गलीलवासियों की तुलना में अधिक पापी थे कि उनकी यह स्थिति हुई?
tataḥ sa pratyuvāca tēṣāṁ lōkānām ētādr̥śī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyēbhyō gālīlīyēbhyōpyadhikapāpinastān bōdhadhvē?
3 नहीं! मैं तुमसे कहता हूं कि यदि तुम मन न फिराओ तो तुम सब भी इसी प्रकार नाश हो जाओगे.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttitēṣu yūyamapi tathā naṁkṣyatha|
4 या वे अठारह व्यक्ति, जिन पर सीलोअम का मीनार गिरा, जिससे उनकी मृत्यु हो गई, येरूशलेम वासियों की अपेक्षा अधिक दोषी थे?
aparañca śīlōhanāmna uccagr̥hasya patanād yē'ṣṭādaśajanā mr̥tāstē yirūśālami nivāsisarvvalōkēbhyō'dhikāparādhinaḥ kiṁ yūyamityaṁ bōdhadhvē?
5 नहीं! मैं तुमसे कहता हूं कि यदि तुम मन न फिराओ तो तुम सब भी इसी प्रकार नाश हो जाओगे.”
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttitēṣu yūyamapi tathā naṁkṣyatha|
6 तब प्रभु येशु ने उन्हें इस दृष्टांत के द्वारा समझाना प्रारंभ किया, “एक व्यक्ति ने अपने बगीचे में एक अंजीर का पेड़ लगाया. वह फल की आशा में उसके पास आया.
anantaraṁ sa imāṁ dr̥ṣṭāntakathāmakathayad ēkō janō drākṣākṣētramadhya ēkamuḍumbaravr̥kṣaṁ rōpitavān| paścāt sa āgatya tasmin phalāni gavēṣayāmāsa,
7 उसने माली से कहा, ‘देखो, मैं तीन वर्ष से इस पेड़ में फल की आशा लिए आ रहा हूं और मुझे अब तक कोई फल प्राप्‍त नहीं हुआ. काट डालो इसे! भला क्यों इसके कारण भूमि व्यर्थ ही घिरी रहे?’
kintu phalāprāptēḥ kāraṇād udyānakāraṁ bhr̥tyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya ētasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnōmi tarurayaṁ kutō vr̥thā sthānaṁ vyāpya tiṣṭhati? ēnaṁ chindhi|
8 “किंतु माली ने स्वामी से कहा, ‘स्वामी, इसे इस वर्ष और रहने दीजिए. मैं इसके आस-पास की भूमि खोदकर इसमें खाद डाल देता हूं.
tatō bhr̥tyaḥ pratyuvāca, hē prabhō punarvarṣamēkaṁ sthātum ādiśa; ētasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 यदि अगले वर्ष यह फल लाए तो अच्छा है, नहीं तो इसे कटवा दीजिएगा.’”
tataḥ phalituṁ śaknōti yadi na phalati tarhi paścāt chētsyasi|
10 शब्बाथ पर प्रभु येशु यहूदी सभागृह में शिक्षा दे रहे थे.
atha viśrāmavārē bhajanagēhē yīśurupadiśati
11 वहां एक ऐसी स्त्री थी, जिसे एक दुष्टात्मा ने अठारह वर्ष से अपंग किया हुआ था. जिसके कारण उसका शरीर झुककर दोहरा हो गया था और उसके लिए सीधा खड़ा होना असंभव हो गया था.
tasmit samayē bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kēnāpyupāyēna r̥ju rbhavituṁ na śaknōti yā durbbalā strī,
12 जब प्रभु येशु की दृष्टि उस पर पड़ी, उन्होंने उसे अपने पास बुलाया और उससे कहा, “हे नारी, तुम अपने इस रोग से मुक्त हो गई हो,”
tāṁ tatrōpasthitāṁ vilōkya yīśustāmāhūya kathitavān hē nāri tava daurbbalyāt tvaṁ muktā bhava|
13 यह कहते हुए प्रभु येशु ने उस पर अपने हाथ रखे और उसी क्षण वह सीधी खड़ी हो गई और परमेश्वर का धन्यवाद करने लगी.
tataḥ paraṁ tasyā gātrē hastārpaṇamātrāt sā r̥jurbhūtvēśvarasya dhanyavādaṁ karttumārēbhē|
14 किंतु यहूदी सभागृह प्रधान इस पर अत्यंत रुष्ट हो गया क्योंकि प्रभु येशु ने उसे शब्बाथ पर स्वस्थ किया था. सभागृह प्रधान ने वहां इकट्ठा लोगों से कहा, “काम करने के लिए छः दिन निर्धारित किए गए हैं इसलिये इन छः दिनों में आकर अपना स्वास्थ्य प्राप्‍त करो, न कि शब्बाथ पर.”
kintu viśrāmavārē yīśunā tasyāḥ svāsthyakaraṇād bhajanagēhasyādhipatiḥ prakupya lōkān uvāca, ṣaṭsu dinēṣu lōkaiḥ karmma karttavyaṁ tasmāddhētōḥ svāsthyārthaṁ tēṣu dinēṣu āgacchata, viśrāmavārē māgacchata|
15 किंतु प्रभु ने इसके उत्तर में कहा, “पाखंडियों! क्या शब्बाथ पर तुममें से हर एक अपने बैल या गधे को पशुशाला से खोलकर पानी पिलाने नहीं ले जाता?
tadā pabhuḥ pratyuvāca rē kapaṭinō yuṣmākam ēkaikō janō viśrāmavārē svīyaṁ svīyaṁ vr̥ṣabhaṁ gardabhaṁ vā bandhanānmōcayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 और क्या इस स्त्री को, जो अब्राहाम ही की संतान है, जिसे शैतान ने अठारह वर्ष से बांध रखा था, शब्बाथ पर इस बंधन से मुक्त किया जाना उचित न था?”
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavārē na mōcayitavyā?
17 प्रभु येशु के ये शब्द सुन उनके सभी विरोधी लज्जित हो गए. सारी भीड़ प्रभु येशु द्वारा किए जा रहे इन महान कामों को देख आनंदित थी.
ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat|
18 इसलिये प्रभु येशु ने उनसे कहना प्रारंभ किया, “परमेश्वर का राज्य कैसा होगा? मैं इसकी तुलना किससे करूं?
anantaraṁ sōvadad īśvarasya rājyaṁ kasya sadr̥śaṁ? kēna tadupamāsyāmi?
19 परमेश्वर का राज्य राई के बीज के समान है, जिसे किसी व्यक्ति ने अपनी वाटिका में बोया, और उसने विकसित होते हुए पेड़ का रूप ले लिया—यहां तक कि आकाश के पक्षी भी आकर उसकी शाखाओं पर बसेरा करने लगे.”
yat sarṣapabījaṁ gr̥hītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvr̥kṣō'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādr̥śēna sarṣapabījēna tulyaṁ|
20 प्रभु येशु ने दोबारा कहा, “परमेश्वर के राज्य की तुलना मैं किससे करूं?
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadr̥śaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gr̥hītvā drōṇatrayaparimitagōdhūmacūrṇēṣu sthāpayāmāsa,
21 परमेश्वर का राज्य खमीर के समान है, जिसे एक स्त्री ने तीन माप आटे में मिलाया और सारा आटा ही खमीर युक्त हो गया.”
tataḥ kramēṇa tat sarvvagōdhūmacūrṇaṁ vyāpnōti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 नगर-नगर और गांव-गांव होते हुए और मार्ग में शिक्षा देते हुए प्रभु येशु येरूशलेम नगर की ओर बढ़ रहे थे.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kr̥tvā nagarē nagarē grāmē grāmē samupadiśan jagāma|
23 किसी ने उनसे प्रश्न किया, “प्रभु, क्या मात्र कुछ ही लोग उद्धार प्राप्‍त कर सकेंगे?” प्रभु येशु ने उन्हें उत्तर दिया,
tadā kaścijjanastaṁ papraccha, hē prabhō kiṁ kēvalam alpē lōkāḥ paritrāsyantē?
24 “तुम्हारी कोशिश यह हो कि तुम संकरे द्वार से प्रवेश करो क्योंकि मैं तुम्हें बता रहा हूं कि अनेक इसमें प्रवेश तो चाहेंगे किंतु प्रवेश करने में असमर्थ रहेंगे.
tataḥ sa lōkān uvāca, saṁkīrṇadvārēṇa pravēṣṭuṁ yataghvaṁ, yatōhaṁ yuṣmān vadāmi, bahavaḥ pravēṣṭuṁ cēṣṭiṣyantē kintu na śakṣyanti|
25 एक बार जब घर का स्वामी द्वार बंद कर दे तो तुम बाहर खड़े, द्वार खटखटाते हुए विनती करते रह जाओगे: ‘महोदय, कृपया हमारे लिए द्वार खोल दें.’ “किंतु वह उत्तर देगा, ‘तुम कौन हो और कहां से आए हो मैं नहीं जानता.’
gr̥hapatinōtthāya dvārē ruddhē sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, hē prabhō hē prabhō asmatkāraṇād dvāraṁ mōcayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi|
26 “तब तुम कहोगे, ‘हम आपके साथ खाया पिया करते थे और आप हमारी गलियों में शिक्षा दिया करते थे.’
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhējanaṁ pānañca kr̥tavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 “परंतु उसका उत्तर होगा, ‘मैं तुमसे कह चुका हूं तुम कौन हो, मैं नहीं जानता. चले जाओ यहां से! तुम सब कुकर्मी हो!’
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi; hē durācāriṇō yūyaṁ mattō dūrībhavata|
28 “जब तुम परमेश्वर के राज्य में अब्राहाम, यित्सहाक, याकोब तथा सभी भविष्यद्वक्ताओं को देखोगे और स्वयं तुम्हें बाहर फेंक दिया जाएगा, वहां रोना और दांतों का पीसना ही होगा.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkr̥tān dr̥ṣṭvā yūyaṁ rōdanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 चारों दिशाओं से लोग आकर परमेश्वर के राज्य के उत्सव में शामिल होंगे
aparañca pūrvvapaścimadakṣiṇōttaradigbhyō lōkā āgatya īśvarasya rājyē nivatsyanti|
30 और सच्चाई यह है कि जो अंतिम हैं वे पहले होंगे तथा जो पहले वे अंतिम.”
paśyatētthaṁ śēṣīyā lōkā agrā bhaviṣyanti, agrīyā lōkāśca śēṣā bhaviṣyanti|
31 उसी समय कुछ फ़रीसियों ने उनके पास आकर उनसे कहा, “यहां से चले जाओ क्योंकि हेरोदेस तुम्हारी हत्या कर देना चाहता है.”
aparañca tasmin dinē kiyantaḥ phirūśina āgatya yīśuṁ prōcuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, hērōd tvāṁ jighāṁsati|
32 प्रभु येशु ने उन्हें उत्तर दिया, “जाकर उस लोमड़ी से कहो, ‘मैं आज और कल दुष्टात्माओं को निकालूंगा और लोगों को चंगा करूंगा और तीसरे दिन मैं अपने लक्ष्य पर पहुंच जाऊंगा.’
tataḥ sa pratyavōcat paśyatādya śvaśca bhūtān vihāpya rōgiṇō'rōgiṇaḥ kr̥tvā tr̥tīyēhni sētsyāmi, kathāmētāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 फिर भी यह ज़रूरी है कि मैं आज, कल और परसों यात्रा करूं क्योंकि यह हो ही नहीं सकता कि किसी भविष्यवक्ता की हत्या येरूशलेम नगर के बाहर हो.
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamanē karttavyē, yatō hētō ryirūśālamō bahiḥ kutrāpi kōpi bhaviṣyadvādī na ghāniṣyatē|
34 “येरूशलेम! ओ येरूशलेम! तू भविष्यद्वक्ताओं की हत्या करता तथा उनका पथराव करता है, जिन्हें तेरे लिए भेजा जाता है. कितनी बार मैंने यह प्रयास किया कि तेरी संतान को इकट्ठा कर एकजुट करूं, जैसे मुर्गी अपने चूज़ों को अपने पंखों के नीचे इकट्ठा करती है किंतु तूने न चाहा.
hē yirūśālam hē yirūśālam tvaṁ bhaviṣyadvādinō haṁsi tavāntikē prēritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgr̥hlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 इसलिये अब यह समझ ले कि तेरा घर तेरे लिए उजाड़ छोड़ा जा रहा है. मैं तुझे बताए देता हूं कि इसके बाद तू मुझे तब तक नहीं देखेगा जब तक तू यह नारा न लगाए. ‘धन्य है वह, जो प्रभु के नाम में आ रहा है!’”
paśyata yuṣmākaṁ vāsasthānāni prōcchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabhō rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< लूका 13 >