< यूहन्ना 18 >

1 इन बातों के कहने के बाद मसीह येशु अपने शिष्यों के साथ किद्रोन घाटी पार कर एक बगीचे में गए.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 यहूदाह, जो उनके साथ धोखा कर रहा था, उस स्थान को जानता था क्योंकि मसीह येशु वहां अक्सर अपने शिष्यों से भेंट किया करते थे.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 तब यहूदाह रोमी सैनिकों का दल, प्रधान पुरोहितों तथा फ़रीसियों के सेवकों के साथ वहां आ पहुंचा. उनके पास लालटेनें, मशालें और शस्त्र थे.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 मसीह येशु ने यह जानते हुए कि उनके साथ क्या-क्या होने पर है, आगे बढ़कर उनसे पूछा, “तुम किसे खोज रहे हो?”
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 “नाज़रेथवासी येशु को,” उन्होंने उत्तर दिया. मसीह येशु ने कहा, “वह मैं ही हूं.” विश्वासघाती यहूदाह भी उनके साथ था.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 जैसे ही मसीह येशु ने कहा “वह मैं ही हूं,” वे पीछे हटे और गिर पड़े.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 मसीह येशु ने दोबारा पूछा, “तुम किसे खोज रहे हो?” वे बोले, “नाज़रेथवासी येशु को.”
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 मसीह येशु ने कहा, “मैं तुमसे कह चुका हूं कि वह मैं ही हूं. इसलिये यदि तुम मुझे ही खोज रहे हो तो इन्हें जाने दो.”
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 यह इसलिये कि स्वयं उनके द्वारा कहा गया-यह वचन पूरा हो “आपके द्वारा सौंपे हुओं में से मैंने किसी एक को भी न खोया.”
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 शिमओन पेतरॉस ने, जिनके पास तलवार थी, उसे म्यान से खींचकर महापुरोहित के एक सेवक पर वार कर दिया जिससे उसका दाहिना कान कट गया. (उस सेवक का नाम मालखॉस था.)
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 यह देख मसीह येशु ने पेतरॉस को आज्ञा दी, “तलवार म्यान में रखो! क्या मैं वह प्याला न पिऊं जो पिता ने मुझे दिया है?”
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 तब सैनिकों के दल, सेनापति और यहूदियों के अधिकारियों ने मसीह येशु को बंदी बना लिया.
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 पहले वे उन्हें हन्‍ना के पास ले गए, जो उस वर्ष के महापुरोहित कायाफ़स का ससुर था.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 कायाफ़स ने ही यहूदी अगुओं को विचार दिया था कि राष्ट्र के हित में एक व्यक्ति का प्राण त्याग करना सही है.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 शिमओन पेतरॉस और एक अन्य शिष्य मसीह येशु के पीछे-पीछे गए. यह शिष्य महापुरोहित की जान पहचान का था. इसलिये वह भी मसीह येशु के साथ महापुरोहित के घर के परिसर में चला गया
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 परंतु पेतरॉस द्वार पर बाहर ही खड़े रहे. तब वह शिष्य, जो महापुरोहित की जान पहचान का था, बाहर आया और द्वार पर नियुक्त दासी से कहकर पेतरॉस को भीतर ले गया.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 द्वार पर निधर्मी उस दासी ने पेतरॉस से पूछा, “कहीं तुम भी तो इस व्यक्ति के शिष्यों में से नहीं हो?” “नहीं, नहीं,” उन्होंने उत्तर दिया.
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 ठंड के कारण सेवकों और सैनिकों ने आग जला रखी थी और खड़े हुए आग ताप रहे थे. पेतरॉस भी उनके साथ खड़े हुए आग ताप रहे थे.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 महापुरोहित ने मसीह येशु से उनके शिष्यों और उनके द्वारा दी जा रही शिक्षा के विषय में पूछताछ की.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 मसीह येशु ने उन्हें उत्तर दिया, “मैंने संसार से खुलकर बातें की हैं. मैंने हमेशा सभागृहों और मंदिर में शिक्षा दी है, जहां सभी यहूदी इकट्ठा होते हैं. गुप्‍त में मैंने कभी भी कुछ नहीं कहा.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 आप मुझसे प्रश्न क्यों कर रहे हैं? प्रश्न उनसे कीजिए जिन्होंने मेरे प्रवचन सुने हैं. वे जानते हैं कि मैंने क्या-क्या कहा है.”
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 यह सुनते ही वहां खड़े एक अधिकारी ने मसीह येशु पर वार करते हुए कहा, “क्या महापुरोहित को उत्तर देने का यही ढंग है तुम्हारा?”
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 मसीह येशु ने कहा, “यदि मेरा कहना गलत है तो साबित करो मगर यदि मैंने जो कहा है वह सही है तो फिर तुम मुझे क्यों मार रहे हो?”
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 इसलिये मसीह येशु को, जो अभी भी बंधे हुए ही थे, हन्‍ना ने महापुरोहित कायाफ़स के पास भेज दिया.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 इसी बीच लोगों ने शिमओन पेतरॉस से, जो वहां खड़े हुए आग ताप रहे थे, पूछा, “कहीं तुम भी तो इसके शिष्यों में से नहीं हो?” पेतरॉस ने नकारते हुए कहा, “मैं नहीं हूं.”
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 तब महापुरोहित के सेवकों में से एक ने, जो उस व्यक्ति का संबंधी था, जिसका कान पेतरॉस ने काट डाला था, उनसे पूछा, “क्या तुम वही नहीं, जिसे मैंने उसके साथ उपवन में देखा था?”
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 पेतरॉस ने फिर अस्वीकार किया और तत्काल मुर्ग ने बांग दी.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 पौ फटते ही यहूदी अगुएं मसीह येशु को कायाफ़स के पास से राजमहल ले गए; किंतु उन्होंने स्वयं भवन में प्रवेश नहीं किया कि कहीं वे फ़सह भोज के पूर्व सांस्कारिक रूप से अशुद्ध न हो जाएं.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 इसलिये पिलातॉस ने बाहर आकर उनसे प्रश्न किया, “क्या आरोप है तुम्हारा इस व्यक्ति पर?”
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 उन्होंने उत्तर दिया, “यदि यह व्यक्ति अपराधी न होता तो हम इसे आपके पास क्यों लाते?”
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 पिलातॉस ने उनसे कहा, “तो इसे ले जाओ और अपने ही नियम के अनुसार स्वयं इसका न्याय करो.” इस पर यहूदियों ने कहा, “किसी के प्राण लेना हमारे अधिकार में नहीं है.”
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 ऐसा इसलिये हुआ कि मसीह येशु के वे वचन पूरे हों, जिनके द्वारा उन्होंने संकेत दिया था कि उनकी मृत्यु किस प्रकार की होगी.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 इसलिये भवन में लौटकर पिलातॉस ने मसीह येशु को बुलवाया और प्रश्न किया, “क्या तुम यहूदियों के राजा हो?”
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 इस पर मसीह येशु ने उससे प्रश्न किया, “यह आपका अपना विचार है या अन्य लोगों ने मेरे विषय में आपको ऐसा बताया है?”
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 पिलातॉस ने उत्तर दिया, “क्या मैं यहूदी हूं? तुम्हारे अपने ही लोगों और प्रधान पुरोहितों ने तुम्हें मेरे हाथ सौंपा है. बताओ, ऐसा क्या किया है तुमने?”
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 मसीह येशु ने उत्तर दिया, “मेरा राज्य इस संसार का नहीं है. यदि इस संसार का होता तो मेरे सेवक मुझे यहूदी अगुओं के हाथ सौंपे जाने के विरुद्ध लड़ते; किंतु सच्चाई तो यह है कि मेरा राज्य यहां का है ही नहीं.”
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 इस पर पिलातॉस ने उनसे कहा, “तो तुम राजा हो?” मसीह येशु ने उत्तर दिया, “आप ठीक कहते हैं कि मैं राजा हूं. मेरा जन्म ही इसलिये हुआ है. संसार में मेरे आने का उद्देश्य यही है कि मैं सच की गवाही दूं. हर एक व्यक्ति, जो सच्चा है, मेरी सुनता है.”
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 “क्या है सच?” पिलातॉस ने प्रश्न किया. तब पिलातॉस ने दोबारा बाहर जाकर यहूदियों को सूचित किया, “मुझे उसमें कोई दोष नहीं मिला
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 किंतु तुम्हारी एक परंपरा है कि फ़सह के अवसर पर मैं तुम्हारे लिए किसी एक कैदी को रिहा करूं. इसलिये क्या तुम चाहते हो कि मैं तुम्हारे लिए यहूदियों का राजा रिहा कर दूं?”
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 इस पर वे चिल्लाकर बोले, “इसे नहीं! बार-अब्बास को!” जबकि बार-अब्बास विद्रोही था.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< यूहन्ना 18 >