< לוּקָס 5 >

ויהי כאשר נדחק המון העם לשמע את דבר האלהים והוא עמד על יד ים גניסר׃ 1
anantara. m yii"surekadaa gine. sarathdasya tiira utti. s.thati, tadaa lokaa ii"svariiyakathaa. m "srotu. m tadupari prapatitaa. h|
וירא שתי אניות עמדות על יד הים והדיגים יצאו מהן וידיחו את המכמרות׃ 2
tadaanii. m sa hdasya tiirasamiipe naudvaya. m dadar"sa ki nca matsyopajiivino naava. m vihaaya jaala. m prak. saalayanti|
וירד אל אחת מן האניות אשר היא לשמעון ויבקש ממנו להוליכו מעט מן היבשה אל הים וישב וילמד את העם מתוך האניה׃ 3
tatastayordvayo rmadhye "simono naavamaaruhya tiiraat ki ncidduura. m yaatu. m tasmin vinaya. m k. rtvaa naukaayaamupavi"sya lokaan propadi. s.tavaan|
ויכל לדבר ויאמר אל שמעון הוליכה אל עמק הים והורידו את מכמרותיכם לצוד׃ 4
pa"scaat ta. m prastaava. m samaapya sa "simona. m vyaajahaara, gabhiira. m jala. m gatvaa matsyaan dharttu. m jaala. m nik. sipa|
ויען שמעון ויאמר אליו מורה כל הלילה יגענו ולא לכדנו מאומה אך על פי דברך אוריד את המכמרת׃ 5
tata. h "simona babhaa. se, he guro yadyapi vaya. m k. rtsnaa. m yaaminii. m pari"sramya matsyaikamapi na praaptaastathaapi bhavato nide"sato jaala. m k. sipaama. h|
ויעשו כן וילכדו דגים הרבה מאד ותקרע מכמרתם׃ 6
atha jaale k. sipte bahumatsyapatanaad aanaaya. h pracchinna. h|
ויניפו יד אל חבריהם אשר באמיה השנית לבוא אליהם ולעזרם ויבאו וימלאו את שתי האניות עד כי שקעו׃ 7
tasmaad upakarttum anyanausthaan sa"ngina aayaatum i"ngitena samaahvayan tatasta aagatya matsyai rnaudvaya. m prapuurayaamaasu ryai rnaudvaya. m pramagnam|
ויהי כראות שמעון פטרוס את זאת ויפל לברכי ישוע ויאמר אדני צא נא מעמי כי איש חוטא אנכי׃ 8
tadaa "simonpitarastad vilokya yii"so"scara. nayo. h patitvaa, he prabhoha. m paapii naro mama nika. taad bhavaan yaatu, iti kathitavaan|
כי שמה החזיקה אותו ואת כל אשר אתו על ציד הדגים אשר צדו׃ 9
yato jaale patitaanaa. m matsyaanaa. m yuuthaat "simon tatsa"ngina"sca camatk. rtavanta. h; "simona. h sahakaari. nau sivade. h putrau yaakuub yohan cemau taad. r"sau babhuuvatu. h|
וכן גם את יעקב ואת יוחנן בני זבדי אשר התחברו עם שמעון ויאמר ישוע אל שמעון אל תירא מעתה צוד תצוד אנשים׃ 10
tadaa yii"su. h "simona. m jagaada maa bhai. siiradyaarabhya tva. m manu. syadharo bhavi. syasi|
ויוליכו את האניות אל היבשה ויעזבו את הכל וילכו אחריו׃ 11
anantara. m sarvvaasu nausu tiiram aaniitaasu te sarvvaan parityajya tasya pa"scaadgaamino babhuuvu. h|
ויהי בהיותו באחת הערים והנה איש מלא צרעת וירא את ישוע ויפל על פניו ויתחנן אליו לאמר אדני אם תחפץ תוכל לטהרני׃ 12
tata. h para. m yii"sau kasmi. m"scit pure ti. s.thati jana eka. h sarvvaa"ngaku. s.thasta. m vilokya tasya samiipe nyubja. h patitvaa savinaya. m vaktumaarebhe, he prabho yadi bhavaanicchati tarhi maa. m pari. skarttu. m "saknoti|
וישלח את ידו ויגע בו ויאמר חפץ אנכי טהר ופתאם סרה ממנו הצרעת׃ 13
tadaanii. m sa paa. ni. m prasaaryya tada"nga. m sp. r"san babhaa. se tva. m pari. skriyasveti mamecchaasti tatastatk. sa. na. m sa ku. s.thaat mukta. h|
ויעד בו לבלתי ספר לאיש כי אם לך והראה אל הכהן והקרב קרבן על טהרתך כאשר צוה משה לעדות להם׃ 14
pa"scaat sa tamaaj naapayaamaasa kathaamimaa. m kasmaicid akathayitvaa yaajakasya samiipa nca gatvaa sva. m dar"saya, lokebhyo nijapari. sk. rtatvasya pramaa. nadaanaaya muusaaj naanusaare. na dravyamutm. rjasva ca|
ושמעו הולך הלוך וגדל ויקבצו עם רב לשמוע ולהרפא בידו מתחלואיהם׃ 15
tathaapi yii"so. h sukhyaati rbahu vyaaptumaarebhe ki nca tasya kathaa. m "srotu. m sviiyarogebhyo moktu nca lokaa aajagmu. h|
והוא סר אל המדברות ויתפלל׃ 16
atha sa praantara. m gatvaa praarthayaa ncakre|
ויהי באחד הימים והוא מלמד וישבו שם פרושים ומורי התורה אשר באו מכל כפרי הגליל ומיהודה וירושלים וגבורת יהוה היתה בו לרפוא׃ 17
apara nca ekadaa yii"surupadi"sati, etarhi gaaliilyihuudaaprade"sayo. h sarvvanagarebhyo yiruu"saalama"sca kiyanta. h phiruu"silokaa vyavasthaapakaa"sca samaagatya tadantike samupavivi"su. h, tasmin kaale lokaanaamaarogyakaara. naat prabho. h prabhaava. h pracakaa"se|
והנה אנשים נושאים איש במטה והוא נכה אברים ויבקשו להביאו הביתה ולשום לפניו׃ 18
pa"scaat kiyanto lokaa eka. m pak. saaghaatina. m kha. tvaayaa. m nidhaaya yii"so. h samiipamaanetu. m sammukhe sthaapayitu nca vyaapriyanta|
ולא מצאו דרך להכניסו מרב העם ויעלו הגגה ויורידהו ואת ערשו בין הרעפים לתוך הבית לפני ישוע׃ 19
kintu bahujananivahasamvaadhaat na "saknuvanto g. rhopari gatvaa g. rhap. r.s. tha. m khanitvaa ta. m pak. saaghaatina. m sakha. tva. m g. rhamadhye yii"so. h sammukhe. avarohayaamaasu. h|
וירא את אמונתם ויאמר אליו בן אדם נסלחו לך חטאתיך׃ 20
tadaa yii"suste. saam iid. r"sa. m vi"svaasa. m vilokya ta. m pak. saaghaatina. m vyaajahaara, he maanava tava paapamak. samyata|
ויחלו הסופרים והפרושים לחשב מחשבות לאמר מי הוא זה המדבר גדופים מי יוכל לסלח חטאים מבלעדי האלהים לבדו׃ 21
tasmaad adhyaapakaa. h phiruu"sina"sca cittairittha. m pracintitavanta. h, e. sa jana ii"svara. m nindati koya. m? kevalamii"svara. m vinaa paapa. m k. santu. m ka. h "saknoti?
וידע ישוע את מחשבותם ויען ויאמר אליהם מה אתם חשבים בלבבכם׃ 22
tadaa yii"suste. saam ittha. m cintana. m viditvaa tebhyokathayad yuuya. m manobhi. h kuto vitarkayatha?
מה הוא הנקל האמר נסלחו לך חטאתיך אם אמר קום והתהלך׃ 23
tava paapak. samaa jaataa yadvaa tvamutthaaya vraja etayo rmadhye kaa kathaa sukathyaa?
אך למען תדעון כי בן האדם יש לו השלטן בארץ לסלח חטאים ויאמר אל נכה האברים אמר אני אליך קום ושא את ערשך ולך לך אל ביתך׃ 24
kintu p. rthivyaa. m paapa. m k. santu. m maanavasutasya saamarthyamastiiti yathaa yuuya. m j naatu. m "saknutha tadartha. m (sa ta. m pak. saaghaatina. m jagaada) utti. s.tha sva"sayyaa. m g. rhiitvaa g. rha. m yaahiiti tvaamaadi"saami|
וימהר ויקם לעיניהם וישא את משכבו וילך לו אל ביתו מהלל את האלהים וישא את משכבו וילך לו אל ביתו מהלל את האלהים׃ 25
tasmaat sa tatk. sa. nam utthaaya sarvve. saa. m saak. saat nija"sayaniiya. m g. rhiitvaa ii"svara. m dhanya. m vadan nijanive"sana. m yayau|
ושמה החזיקה את כלם ויברכו את האלהים וימלאו יראה ויאמרו כי נפלאות ראינו היום׃ 26
tasmaat sarvve vismaya praaptaa mana. hsu bhiitaa"sca vayamadyaasambhavakaaryyaa. nyadar"saama ityuktvaa parame"svara. m dhanya. m proditaa. h|
ויהי אחרי כן ויצא וירא מוכס ושמו לוי יושב בבית המכס ויאמר אליו לכה אחרי׃ 27
tata. h para. m bahirgacchan karasa ncayasthaane levinaamaana. m karasa ncaayaka. m d. r.s. tvaa yii"sustamabhidadhe mama pa"scaadehi|
ויעזב את הכל ויקם וילך אחריו׃ 28
tasmaat sa tatk. sa. naat sarvva. m parityajya tasya pa"scaadiyaaya|
ויעש לו לוי משתה גדול בביתו ועם רב של מוכסים ואנשים אחרים היו מסבים עמהם׃ 29
anantara. m levi rnijag. rhe tadartha. m mahaabhojya. m cakaara, tadaa tai. h sahaaneke karasa ncaayinastadanyalokaa"sca bhoktumupavivi"su. h|
וילונו הסופרים אשר בהם והפרושים על תלמידיו ויאמרו למה אתם אכלים אליהם הבריאים אינם צריכים לרפא כי אם החלים׃ 30
tasmaat kaara. naat ca. n.daalaanaa. m paapilokaanaa nca sa"nge yuuya. m kuto bha. mgdhve pivatha ceti kathaa. m kathayitvaa phiruu"sino. adhyaapakaa"sca tasya "si. syai. h saha vaagyuddha. m karttumaarebhire|
31
tasmaad yii"sustaan pratyavocad arogalokaanaa. m cikitsakena prayojana. m naasti kintu sarogaa. naameva|
לא באתי לקרוא הצדיקים כי אם החטאים לתשובה׃ 32
aha. m dhaarmmikaan aahvaatu. m naagatosmi kintu mana. h paraavarttayitu. m paapina eva|
ויאמרו אליו הן תלמידי יוחנן צמים הרבה ואמרים תחנות וגם תלמידי הפרושים עשים כן ותלמידיך אכלים ושתים׃ 33
tataste procu. h, yohana. h phiruu"sinaa nca "si. syaa vaara. mvaaram upavasanti praarthayante ca kintu tava "si. syaa. h kuto bhu njate pivanti ca?
ויאמר אליהם התוכלו אנס בני החפה לצום והחתן עוד עמהם׃ 34
tadaa sa taanaacakhyau vare sa"nge ti. s.thati varasya sakhiga. na. m kimupavaasayitu. m "saknutha?
ואולם ימים באים ולקח מאתם החתן אז יצומו בימים ההמה׃ 35
kintu yadaa te. saa. m nika. taad varo ne. syate tadaa te samupavatsyanti|
וידבר אליהם גם אם המשל הזה אין איש מעלה מטלית של בגד חדש על בגד בלוי כי אז גם החדש יקרע וגם לא תשוה מטלית החדש לבלוי׃ 36
soparamapi d. r.s. taanta. m kathayaambabhuuva puraatanavastre kopi nutanavastra. m na siivyati yatastena sevanena jiir. navastra. m chidyate, nuutanapuraatanavastrayo rmela nca na bhavati|
ואין איש נתן יין חדש בנאדות בלים כי אז היין החדש יבקע את הנאדות והוא ישפך והנאדות יאבדו׃ 37
puraatanyaa. m kutvaa. m kopi nutana. m draak. saarasa. m na nidadhaati, yato naviinadraak. saarasasya tejasaa puraatanii kutuu rvidiiryyate tato draak. saarasa. h patati kutuu"sca na"syati|
אך יתן היין החדש בנאדות חדשים ושניהם יחדו ישמרו׃ 38
tato heto rnuutanyaa. m kutvaa. m naviinadraak. saarasa. h nidhaatavyastenobhayasya rak. saa bhavati|
ואשר שתה יין ישן איננו חפץ עוד ביין חדש כי יאמר הישן הוא נעים ממנו׃ 39
apara nca puraatana. m draak. saarasa. m piitvaa kopi nuutana. m na vaa nchati, yata. h sa vakti nuutanaat puraatanam pra"sastam|

< לוּקָס 5 >