< Προς Φιλιππησιους 2 >

1 Εἴ τις οὖν παράκλησις ἐν Χριστῷ, εἴ τι παραμύθιον ἀγάπης, εἴ τις κοινωνία πνεύματος, εἴ τις σπλάγχνα καὶ οἰκτιρμοί,
khrii. s.taad yadi kimapi saantvana. m ka"scit premajaato har. sa. h ki ncid aatmana. h samabhaagitva. m kaacid anukampaa k. rpaa vaa jaayate tarhi yuuya. m mamaahlaada. m puurayanta
2 πληρώσατέ μου τὴν χαρὰν ἵνα τὸ αὐτὸ φρονῆτε, τὴν αὐτὴν ἀγάπην ἔχοντες, σύνψυχοι, τὸ ἓν φρονοῦντες,
ekabhaavaa ekapremaa. na ekamanasa ekace. s.taa"sca bhavata|
3 μηδὲν κατ’ ἐριθείαν μηδὲ κατὰ κενοδοξίαν, ἀλλὰ τῇ ταπεινοφροσύνῃ ἀλλήλους ἡγούμενοι ὑπερέχοντας ἑαυτῶν,
virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo. aparaan vi"si. s.taan manyadhva. m|
4 μὴ τὰ ἑαυτῶν ἕκαστοι σκοποῦντες, ἀλλὰ καὶ τὰ ἑτέρων ἕκαστοι.
kevalam aatmahitaaya na ce. s.tamaanaa. h parahitaayaapi ce. s.tadhva. m|
5 τοῦτο φρονεῖτε ἐν ὑμῖν ὃ καὶ ἐν Χριστῷ Ἰησοῦ,
khrii. s.tasya yii"so ryaad. r"sa. h svabhaavo yu. smaakam api taad. r"so bhavatu|
6 ὃς ἐν μορφῇ θεοῦ ὑπάρχων οὐχ ἁρπαγμὸν ἡγήσατο τὸ εἶναι ἴσα θεῷ,
sa ii"svararuupii san svakiiyaam ii"svaratulyataa. m "slaaghaaspada. m naamanyata,
7 ἀλλὰ ἑαυτὸν ἐκένωσεν μορφὴν δούλου λαβών, ἐν ὁμοιώματι ἀνθρώπων γενόμενος· καὶ σχήματι εὑρεθεὶς ὡς ἄνθρωπος
kintu sva. m "suunya. m k. rtvaa daasaruupii babhuuva naraak. rti. m lebhe ca|
8 ἐταπείνωσεν ἑαυτὸν γενόμενος ὑπήκοος μέχρι θανάτου, θανάτου δὲ σταυροῦ.
ittha. m naramuurttim aa"sritya namrataa. m sviik. rtya m. rtyorarthata. h kru"siiyam. rtyoreva bhogaayaaj naagraahii babhuuva|
9 διὸ καὶ ὁ θεὸς αὐτὸν ὑπερύψωσεν καὶ ἐχαρίσατο αὐτῷ τὸ ὄνομα τὸ ὑπὲρ πᾶν ὄνομα,
tatkaara. naad ii"svaro. api ta. m sarvvonnata. m cakaara yacca naama sarvve. saa. m naamnaa. m "sre. s.tha. m tadeva tasmai dadau,
10 ἵνα ἐν τῷ ὀνόματι Ἰησοῦ πᾶν γόνυ κάμψῃ ἐπουρανίων καὶ ἐπιγείων καὶ καταχθονίων,
tatastasmai yii"sunaamne svargamartyapaataalasthitai. h sarvvai rjaanupaata. h karttavya. h,
11 καὶ πᾶσα γλῶσσα ἐξομολογήσηται ὅτι κύριος Ἰησοῦς Χριστὸς εἰς δόξαν θεοῦ πατρός.
taatasthe"svarasya mahimne ca yii"sukhrii. s.ta. h prabhuriti jihvaabhi. h sviikarttavya. m|
12 Ὥστε, ἀγαπητοί μου, καθὼς πάντοτε ὑπηκούσατε, μὴ ὡς ἐν τῇ παρουσίᾳ μου μόνον ἀλλὰ νῦν πολλῷ μᾶλλον ἐν τῇ ἀπουσίᾳ μου, μετὰ φόβου καὶ τρόμου τὴν ἑαυτῶν σωτηρίαν κατεργάζεσθε·
ato he priyatamaa. h, yu. smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite. api mayi bahutarayatnenaaj naa. m g. rhiitvaa bhayakampaabhyaa. m svasvaparitraa. na. m saadhyataa. m|
13 θεὸς γάρ ἐστιν ὁ ἐνεργῶν ἐν ὑμῖν καὶ τὸ θέλειν καὶ τὸ ἐνεργεῖν ὑπὲρ τῆς εὐδοκίας.
yata ii"svara eva svakiiyaanurodhaad yu. smanmadhye manaskaamanaa. m karmmasiddhi nca vidadhaati|
14 πάντα ποιεῖτε χωρὶς γογγυσμῶν καὶ διαλογισμῶν,
yuuya. m kalahavivaadarvijatam aacaara. m kurvvanto. anindaniiyaa aku. tilaa
15 ἵνα γένησθε ἄμεμπτοι καὶ ἀκέραιοι, τέκνα θεοῦ ἄμωμα μέσον γενεᾶς σκολιᾶς καὶ διεστραμμένης, ἐν οἷς φαίνεσθε ὡς φωστῆρες ἐν κόσμῳ,
ii"svarasya ni. skala"nkaa"sca santaanaaiva vakrabhaavaanaa. m ku. tilaacaari. naa nca lokaanaa. m madhye ti. s.thata,
16 λόγον ζωῆς ἐπέχοντες, εἰς καύχημα ἐμοὶ εἰς ἡμέραν Χριστοῦ, ὅτι οὐκ εἰς κενὸν ἔδραμον οὐδὲ εἰς κενὸν ἐκοπίασα.
yataste. saa. m madhye yuuya. m jiivanavaakya. m dhaarayanto jagato diipakaa iva diipyadhve| yu. smaabhistathaa k. rte mama yatna. h pari"sramo vaa na ni. sphalo jaata ityaha. m khrii. s.tasya dine "slaaghaa. m karttu. m "sak. syaami|
17 ἀλλὰ εἰ καὶ σπένδομαι ἐπὶ τῇ θυσίᾳ καὶ λειτουργίᾳ τῆς πίστεως ὑμῶν, χαίρω καὶ συνχαίρω πᾶσιν ὑμῖν·
yu. smaaka. m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha. m niveditavyo bhaveya. m tathaapi tenaanandaami sarvve. saa. m yu. smaakam aanandasyaa. m"sii bhavaami ca|
18 τὸ δὲ αὐτὸ καὶ ὑμεῖς χαίρετε καὶ συνχαίρετέ μοι.
tadvad yuuyamapyaanandata madiiyaanandasyaa. m"sino bhavata ca|
19 Ἐλπίζω δὲ ἐν κυρίῳ Ἰησοῦ Τιμόθεον ταχέως πέμψαι ὑμῖν, ἵνα κἀγὼ εὐψυχῶ γνοὺς τὰ περὶ ὑμῶν.
yu. smaakam avasthaam avagatyaahamapi yat saantvanaa. m praapnuyaa. m tadartha. m tiimathiya. m tvarayaa yu. smatsamiipa. m pre. sayi. syaamiiti prabhau pratyaa"saa. m kurvve|
20 οὐδένα γὰρ ἔχω ἰσόψυχον ὅστις γνησίως τὰ περὶ ὑμῶν μεριμνήσει,
ya. h satyaruupe. na yu. smaaka. m hita. m cintayati taad. r"sa ekabhaavastasmaadanya. h ko. api mama sannidhau naasti|
21 οἱ πάντες γὰρ τὰ ἑαυτῶν ζητοῦσιν, οὐ τὰ Χριστοῦ Ἰησοῦ.
yato. apare sarvve yii"so. h khrii. s.tasya vi. sayaan na cintayanta aatmavi. sayaan cintayanti|
22 τὴν δὲ δοκιμὴν αὐτοῦ γινώσκετε, ὅτι ὡς πατρὶ τέκνον σὺν ἐμοὶ ἐδούλευσεν εἰς τὸ εὐαγγέλιον.
kintu tasya pariik. sitatva. m yu. smaabhi rj naayate yata. h putro yaad. rk pitu. h sahakaarii bhavati tathaiva susa. mvaadasya paricaryyaayaa. m sa mama sahakaarii jaata. h|
23 τοῦτον μὲν οὖν ἐλπίζω πέμψαι ὡς ἂν ἀφίδω τὰ περὶ ἐμὲ ἐξαυτῆς·
ataeva mama bhaavida"saa. m j naatvaa tatk. sa. naat tameva pre. sayitu. m pratyaa"saa. m kurvve
24 πέποιθα δὲ ἐν κυρίῳ ὅτι καὶ αὐτὸς ταχέως ἐλεύσομαι.
svayam ahamapi tuur. na. m yu. smatsamiipa. m gami. syaamiityaa"saa. m prabhunaa kurvve|
25 Ἀναγκαῖον δὲ ἡγησάμην Ἐπαφρόδιτον τὸν ἀδελφὸν καὶ συνεργὸν καὶ συνστρατιώτην μου, ὑμῶν δὲ ἀπόστολον καὶ λειτουργὸν τῆς χρείας μου, πέμψαι πρὸς ὑμᾶς,
apara. m ya ipaaphradiito mama bhraataa karmmayuddhaabhyaa. m mama sahaaya"sca yu. smaaka. m duuto madiiyopakaaraaya pratinidhi"scaasti yu. smatsamiipe tasya pre. sa. nam aava"syakam amanye|
26 ἐπειδὴ ἐπιποθῶν ἦν πάντας ὑμᾶς, καὶ ἀδημονῶν διότι ἠκούσατε ὅτι ἠσθένησεν.
yata. h sa yu. smaan sarvvaan akaa"nk. sata yu. smaabhistasya rogasya vaarttaa"sraaviiti buddhvaa paryya"socacca|
27 καὶ γὰρ ἠσθένησεν παραπλήσιον θανάτῳ· ἀλλὰ ὁ θεὸς ἠλέησεν αὐτόν, οὐκ αὐτὸν δὲ μόνον ἀλλὰ καὶ ἐμέ, ἵνα μὴ λύπην ἐπὶ λύπην σχῶ.
sa pii. dayaa m. rtakalpo. abhavaditi satya. m kintvii"svarasta. m dayitavaan mama ca du. hkhaat para. m punardu. hkha. m yanna bhavet tadartha. m kevala. m ta. m na dayitvaa maamapi dayitavaan|
28 σπουδαιοτέρως οὖν ἔπεμψα αὐτὸν ἵνα ἰδόντες αὐτὸν πάλιν χαρῆτε κἀγὼ ἀλυπότερος ὦ.
ataeva yuuya. m ta. m vilokya yat punaraanandeta mamaapi du. hkhasya hraaso yad bhavet tadartham aha. m tvarayaa tam apre. saya. m|
29 προσδέχεσθε οὖν αὐτὸν ἐν κυρίῳ μετὰ πάσης χαρᾶς, καὶ τοὺς τοιούτους ἐντίμους ἔχετε,
ato yuuya. m prabho. h k. rte sampuur. nenaanandena ta. m g. rhliita taad. r"saan lokaa. m"scaadara. niiyaan manyadhva. m|
30 ὅτι διὰ τὸ ἔργον Χριστοῦ μέχρι θανάτου ἤγγισεν, παραβολευσάμενος τῇ ψυχῇ ἵνα ἀναπληρώσῃ τὸ ὑμῶν ὑστέρημα τῆς πρός με λειτουργίας.
yato mama sevane yu. smaaka. m tru. ti. m puurayitu. m sa praa. naan pa. niik. rtya khrii. s.tasya kaaryyaartha. m m. rtapraaye. abhavat|

< Προς Φιλιππησιους 2 >