< Προς Εβραιους 10 >

1 Σκιὰν γὰρ ἔχων ὁ νόμος τῶν μελλόντων ἀγαθῶν, οὐκ αὐτὴν τὴν εἰκόνα τῶν πραγμάτων, κατ’ ἐνιαυτὸν ταῖς αὐταῖς θυσίαις αἷς προσφέρουσιν εἰς τὸ διηνεκὲς οὐδέποτε δύναται τοὺς προσερχομένους τελειῶσαι·
vyavasthA bhaviSyanmaggalAnAM chAyAsvarUpA na ca vastUnAM mUrttisvarUpA tatO hEtO rnityaM dIyamAnairEkavidhai rvArSikabalibhiH zaraNAgatalOkAn siddhAn karttuM kadApi na zaknOti|
2 ἐπεὶ οὐκ ἂν ἐπαύσαντο προσφερόμεναι, διὰ τὸ μηδεμίαν ἔχειν ἔτι συνείδησιν ἁμαρτιῶν τοὺς λατρεύοντας ἅπαξ κεκαθαρισμένους;
yadyazakSyat tarhi tESAM balInAM dAnaM kiM na nyavarttiSyata? yataH sEvAkAriSvEkakRtvaH pavitrIbhUtESu tESAM kO'pi pApabOdhaH puna rnAbhaviSyat|
3 ἀλλ’ ἐν αὐταῖς ἀνάμνησις ἁμαρτιῶν κατ’ ἐνιαυτόν,
kintu tai rbalidAnaiH prativatsaraM pApAnAM smAraNaM jAyatE|
4 ἀδύνατον γὰρ αἷμα ταύρων καὶ τράγων ἀφαιρεῖν ἁμαρτίας.
yatO vRSANAM chAgAnAM vA rudhirENa pApamOcanaM na sambhavati|
5 διὸ εἰσερχόμενος εἰς τὸν κόσμον λέγει, θυσίαν καὶ προσφορὰν οὐκ ἠθέλησας, σῶμα δὲ κατηρτίσω μοι·
EtatkAraNAt khrISTEna jagat pravizyEdam ucyatE, yathA, "nESTvA baliM na naivEdyaM dEhO mE nirmmitastvayA|
6 ὁλοκαυτώματα καὶ περὶ ἁμαρτίας οὐκ ηὐδόκησας·
na ca tvaM balibhi rhavyaiH pApaghnai rvA pratuSyasi|
7 τότε εἶπον, ἰδοὺ ἥκω, ἐν κεφαλίδι βιβλίου γέγραπται περὶ ἐμοῦ, τοῦ ποιῆσαι, ὁ θεός, τὸ θέλημά σου.
avAdiSaM tadaivAhaM pazya kurvvE samAgamaM| dharmmagranthasya sargE mE vidyatE likhitA kathA| Iza manO'bhilASastE mayA sampUrayiSyatE|"
8 ἀνώτερον λέγων ὅτι θυσίας καὶ προσφορὰς καὶ ὁλοκαυτώματα καὶ περὶ ἁμαρτίας οὐκ ἠθέλησας οὐδὲ ηὐδόκησας, αἵτινες κατὰ νόμον προσφέρονται,
ityasmin prathamatO yESAM dAnaM vyavasthAnusArAd bhavati tAnyadhi tEnEdamuktaM yathA, balinaivEdyahavyAni pApaghnanjcOpacArakaM, nEmAni vAnjchasi tvaM hi na caitESu pratuSyasIti|
9 τότε εἴρηκεν, ἰδοὺ ἥκω τοῦ ποιῆσαι τὸ θέλημά σου. ἀναιρεῖ τὸ πρῶτον ἵνα τὸ δεύτερον στήσῃ·
tataH paraM tEnOktaM yathA, "pazya manO'bhilASaM tE karttuM kurvvE samAgamaM;" dvitIyam Etad vAkyaM sthirIkarttuM sa prathamaM lumpati|
10 ἐν ᾧ θελήματι ἡγιασμένοι ἐσμὲν διὰ τῆς προσφορᾶς τοῦ σώματος Ἰησοῦ Χριστοῦ ἐφάπαξ.
tEna manO'bhilASENa ca vayaM yIzukhrISTasyaikakRtvaH svazarIrOtsargAt pavitrIkRtA abhavAma|
11 Καὶ πᾶς μὲν ἱερεὺς ἕστηκεν καθ’ ἡμέραν λειτουργῶν καὶ τὰς αὐτὰς πολλάκις προσφέρων θυσίας, αἵτινες οὐδέποτε δύνανται περιελεῖν ἁμαρτίας.
aparam EkaikO yAjakaH pratidinam upAsanAM kurvvan yaizca pApAni nAzayituM kadApi na zakyantE tAdRzAn EkarUpAn balIn punaH punarutsRjan tiSThati|
12 οὗτος δὲ μίαν ὑπὲρ ἁμαρτιῶν προσενέγκας θυσίαν εἰς τὸ διηνεκὲς ἐκάθισεν ἐν δεξιᾷ τοῦ θεοῦ,
kintvasau pApanAzakam EkaM baliM datvAnantakAlArtham Izvarasya dakSiNa upavizya
13 τὸ λοιπὸν ἐκδεχόμενος ἕως τεθῶσιν οἱ ἐχθροὶ αὐτοῦ ὑποπόδιον τῶν ποδῶν αὐτοῦ·
yAvat tasya zatravastasya pAdapIThaM na bhavanti tAvat pratIkSamANastiSThati|
14 μιᾷ γὰρ προσφορᾷ τετελείωκεν εἰς τὸ διηνεκὲς τοὺς ἁγιαζομένους.
yata EkEna balidAnEna sO'nantakAlArthaM pUyamAnAn lOkAn sAdhitavAn|
15 μαρτυρεῖ δὲ ἡμῖν καὶ τὸ πνεῦμα τὸ ἅγιον· μετὰ γὰρ τὸ εἰρηκέναι,
Etasmin pavitra AtmApyasmAkaM pakSE pramANayati
16 αὕτη ἡ διαθήκη ἣν διαθήσομαι πρὸς αὐτοὺς μετὰ τὰς ἡμέρας ἐκείνας, λέγει κύριος, διδοὺς νόμους μου ἐπὶ καρδίας αὐτῶν, καὶ ἐπὶ τὴν διάνοιαν αὐτῶν ἐπιγράψω αὐτούς,
"yatO hEtOstaddinAt param ahaM taiH sArddham imaM niyamaM sthirIkariSyAmIti prathamata uktvA paramEzvarENEdaM kathitaM, tESAM cittE mama vidhIn sthApayiSyAmi tESAM manaHsu ca tAn lEkhiSyAmi ca,
17 καὶ τῶν ἁμαρτιῶν αὐτῶν καὶ τῶν ἀνομιῶν αὐτῶν οὐ μὴ μνησθήσομαι ἔτι.
aparanjca tESAM pApAnyaparAdhAMzca punaH kadApi na smAriSyAmi|"
18 ὅπου δὲ ἄφεσις τούτων, οὐκέτι προσφορὰ περὶ ἁμαρτίας.
kintu yatra pApamOcanaM bhavati tatra pApArthakabalidAnaM puna rna bhavati|
19 Ἔχοντες οὖν, ἀδελφοί, παρρησίαν εἰς τὴν εἴσοδον τῶν ἁγίων ἐν τῷ αἵματι Ἰησοῦ,
atO hE bhrAtaraH, yIzO rudhirENa pavitrasthAnapravEzAyAsmAkam utsAhO bhavati,
20 ἣν ἐνεκαίνισεν ἡμῖν ὁδὸν πρόσφατον καὶ ζῶσαν διὰ τοῦ καταπετάσματος, τοῦτ’ ἔστιν τῆς σαρκὸς αὐτοῦ,
yataH sO'smadarthaM tiraskariNyArthataH svazarIrENa navInaM jIvanayuktanjcaikaM panthAnaM nirmmitavAn,
21 καὶ ἱερέα μέγαν ἐπὶ τὸν οἶκον τοῦ θεοῦ,
aparanjcEzvarIyaparivArasyAdhyakSa EkO mahAyAjakO'smAkamasti|
22 προσερχώμεθα μετὰ ἀληθινῆς καρδίας ἐν πληροφορίᾳ πίστεως, ῥεραντισμένοι τὰς καρδίας ἀπὸ συνειδήσεως πονηρᾶς
atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|
23 καὶ λελουσμένοι τὸ σῶμα ὕδατι καθαρῷ, κατέχωμεν τὴν ὁμολογίαν τῆς ἐλπίδος ἀκλινῆ, πιστὸς γὰρ ὁ ἐπαγγειλάμενος,
yatO yastAm aggIkRtavAn sa vizvasanIyaH|
24 καὶ κατανοῶμεν ἀλλήλους εἰς παροξυσμὸν ἀγάπης καὶ καλῶν ἔργων,
aparaM prEmni satkriyAsu caikaikasyOtsAhavRddhyartham asmAbhiH parasparaM mantrayitavyaM|
25 μὴ ἐγκαταλείποντες τὴν ἐπισυναγωγὴν ἑαυτῶν, καθὼς ἔθος τισίν, ἀλλὰ παρακαλοῦντες, καὶ τοσούτῳ μᾶλλον ὅσῳ βλέπετε ἐγγίζουσαν τὴν ἡμέραν.
aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|
26 Ἑκουσίως γὰρ ἁμαρτανόντων ἡμῶν μετὰ τὸ λαβεῖν τὴν ἐπίγνωσιν τῆς ἀληθείας, οὐκέτι περὶ ἁμαρτιῶν ἀπολείπεται θυσία,
satyamatasya jnjAnaprAptEH paraM yadi vayaM svaMcchayA pApAcAraM kurmmastarhi pApAnAM kRtE 'nyat kimapi balidAnaM nAvaziSyatE
27 φοβερὰ δέ τις ἐκδοχὴ κρίσεως καὶ πυρὸς ζῆλος ἐσθίειν μέλλοντος τοὺς ὑπεναντίους.
kintu vicArasya bhayAnakA pratIkSA ripunAzakAnalasya tApazcAvaziSyatE|
28 ἀθετήσας τις νόμον Μωϋσέως χωρὶς οἰκτιρμῶν ἐπὶ δυσὶν ἢ τρισὶν μάρτυσιν ἀποθνῄσκει·
yaH kazcit mUsasO vyavasthAm avamanyatE sa dayAM vinA dvayOstisRNAM vA sAkSiNAM pramANEna hanyatE,
29 πόσῳ δοκεῖτε χείρονος ἀξιωθήσεται τιμωρίας ὁ τὸν υἱὸν τοῦ θεοῦ καταπατήσας, καὶ τὸ αἷμα τῆς διαθήκης κοινὸν ἡγησάμενος ἐν ᾧ ἡγιάσθη, καὶ τὸ πνεῦμα τῆς χάριτος ἐνυβρίσας;
tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati?
30 οἴδαμεν γὰρ τὸν εἰπόντα, ἐμοὶ ἐκδίκησις, ἐγὼ ἀνταποδώσω· καὶ πάλιν, κρινεῖ κύριος τὸν λαὸν αὐτοῦ.
yataH paramEzvaraH kathayati, "dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|" punarapi, "tadA vicArayiSyantE parEzEna nijAH prajAH|" idaM yaH kathitavAn taM vayaM jAnImaH|
31 φοβερὸν τὸ ἐμπεσεῖν εἰς χεῖρας θεοῦ ζῶντος.
amarEzvarasya karayOH patanaM mahAbhayAnakaM|
32 Ἀναμιμνῄσκεσθε δὲ τὰς πρότερον ἡμέρας, ἐν αἷς φωτισθέντες πολλὴν ἄθλησιν ὑπεμείνατε παθημάτων,
hE bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaM dIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA EkatO nindAklEzaiH kautukIkRtA abhavata,
33 τοῦτο μὲν ὀνειδισμοῖς τε καὶ θλίψεσιν θεατριζόμενοι, τοῦτο δὲ κοινωνοὶ τῶν οὕτως ἀναστρεφομένων γενηθέντες·
anyatazca tadbhOginAM samAMzinO 'bhavata|
34 καὶ γὰρ τοῖς δεσμίοις συνεπαθήσατε, καὶ τὴν ἁρπαγὴν τῶν ὑπαρχόντων ὑμῶν μετὰ χαρᾶς προσεδέξασθε, γινώσκοντες ἔχειν ἑαυτοὺς κρείσσονα ὕπαρξιν καὶ μένουσαν.
yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|
35 μὴ ἀποβάλητε οὖν τὴν παρρησίαν ὑμῶν, ἥτις ἔχει μεγάλην μισθαποδοσίαν,
ataEva mahApuraskArayuktaM yuSmAkam utsAhaM na parityajata|
36 ὑπομονῆς γὰρ ἔχετε χρείαν ἵνα τὸ θέλημα τοῦ θεοῦ ποιήσαντες κομίσησθε τὴν ἐπαγγελίαν.
yatO yUyaM yEnEzvarasyEcchAM pAlayitvA pratijnjAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|
37 ἔτι γὰρ μικρὸν ὅσον ὅσον, ὁ ἐρχόμενος ἥξει καὶ οὐ χρονίσει·
yEnAgantavyaM sa svalpakAlAt param AgamiSyati na ca vilambiSyatE|
38 ὁ δὲ δίκαιός μου ἐκ πίστεως ζήσεται, καὶ ἐὰν ὑποστείληται, οὐκ εὐδοκεῖ ἡ ψυχή μου ἐν αὐτῷ.
"puNyavAn janO vizvAsEna jIviSyati kintu yadi nivarttatE tarhi mama manastasmin na tOSaM yAsyati|"
39 ἡμεῖς δὲ οὐκ ἐσμὲν ὑποστολῆς εἰς ἀπώλειαν, ἀλλὰ πίστεως εἰς περιποίησιν ψυχῆς.
kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANA AtmanaH paritrANAya vizvAsaM kurvvAmahE|

< Προς Εβραιους 10 >