< Πραξεις 18 >

1 Μετὰ ταῦτα χωρισθεὶς ἐκ τῶν Ἀθηνῶν ἦλθεν εἰς Κόρινθον.
tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kRtvA karinthanagaram Agacchat|
2 καὶ εὑρών τινα Ἰουδαῖον ὀνόματι Ἀκύλαν, Ποντικὸν τῷ γένει, προσφάτως ἐληλυθότα ἀπὸ τῆς Ἰταλίας καὶ Πρίσκιλλαν γυναῖκα αὐτοῦ διὰ τὸ τεταχέναι Κλαύδιον χωρίζεσθαι πάντας τοὺς Ἰουδαίους ἀπὸ τῆς Ῥώμης, προσῆλθεν αὐτοῖς,
tasmin samayE klaudiyaH sarvvAn yihUdIyAn rOmAnagaraM vihAya gantum AjnjApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdEzAt kinjcitpUrvvam Agamat yaH pantadEzE jAta AkkilanAmA yihUdIyalOkaH paulastaM sAkSAt prApya tayOH samIpamitavAn|
3 καὶ διὰ τὸ ὁμότεχνον εἶναι ἔμενεν παρ’ αὐτοῖς καὶ ἠργάζοντο· ἦσαν γὰρ σκηνοποιοὶ τῇ τέχνῃ.
tau dUSyanirmmANajIvinau, tasmAt parasparam EkavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarOt|
4 διελέγετο δὲ ἐν τῇ συναγωγῇ κατὰ πᾶν σάββατον, ἔπειθέν τε Ἰουδαίους καὶ Ἕλληνας.
paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn|
5 Ὡς δὲ κατῆλθον ἀπὸ τῆς Μακεδονίας ὅ τε Σιλᾶς καὶ ὁ Τιμόθεος, συνείχετο τῷ λόγῳ ὁ Παῦλος, διαμαρτυρόμενος τοῖς Ἰουδαίοις εἶναι τὸν Χριστόν Ἰησοῦν.
sIlatImathiyayO rmAkidaniyAdEzAt samEtayOH satOH paula uttaptamanA bhUtvA yIzurIzvarENAbhiSiktO bhavatIti pramANaM yihUdIyAnAM samIpE prAdAt|
6 ἀντιτασσομένων δὲ αὐτῶν καὶ βλασφημούντων ἐκτιναξάμενος τὰ ἱμάτια εἶπεν πρὸς αὐτούς, τὸ αἷμα ὑμῶν ἐπὶ τὴν κεφαλὴν ὑμῶν· καθαρὸς ἐγώ· ἀπὸ τοῦ νῦν εἰς τὰ ἔθνη πορεύσομαι.
kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|
7 καὶ μεταβὰς ἐκεῖθεν εἰσῆλθεν εἰς οἰκίαν τινὸς ὀνόματι Τιτίου Ἰούστου σεβομένου τὸν θεόν, οὗ ἡ οἰκία ἦν συνομοροῦσα τῇ συναγωγῇ.
sa tasmAt prasthAya bhajanabhavanasamIpasthasya yustanAmna Izvarabhaktasya bhinnadEzIyasya nivEzanaM prAvizat|
8 Κρίσπος δὲ ὁ ἀρχισυνάγωγος ἐπίστευσεν τῷ κυρίῳ σὺν ὅλῳ τῷ οἴκῳ αὐτοῦ, καὶ πολλοὶ τῶν Κορινθίων ἀκούοντες ἐπίστευον καὶ ἐβαπτίζοντο.
tataH krISpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyazvasIt, karinthanagarIyA bahavO lOkAzca samAkarNya vizvasya majjitA abhavan|
9 εἶπεν δὲ ὁ κύριος ἐν νυκτὶ δι’ ὁράματος τῷ Παύλῳ, μὴ φοβοῦ, ἀλλὰ λάλει καὶ μὴ σιωπήσῃς,
kSaNadAyAM prabhuH paulaM darzanaM datvA bhASitavAn, mA bhaiSIH, mA nirasIH kathAM pracAraya|
10 διότι ἐγώ εἰμι μετὰ σοῦ καὶ οὐδεὶς ἐπιθήσεταί σοι τοῦ κακῶσαί σε, διότι λαός ἐστίν μοι πολὺς ἐν τῇ πόλει ταύτῃ.
ahaM tvayA sArddham Asa hiMsArthaM kOpi tvAM spraSTuM na zakSyati nagarE'smin madIyA lOkA bahava AsatE|
11 ἐκάθισεν δὲ ἐνιαυτὸν καὶ μῆνας ἓξ διδάσκων ἐν αὐτοῖς τὸν λόγον τοῦ θεοῦ.
tasmAt paulastannagarE prAyENa sArddhavatsaraparyyantaM saMsthAyEzvarasya kathAm upAdizat|
12 Γαλλίωνος δὲ ἀνθυπάτου ὄντος τῆς Ἀχαΐας κατεπέστησαν ὁμοθυμαδὸν οἱ Ἰουδαῖοι τῷ Παύλῳ καὶ ἤγαγον αὐτὸν ἐπὶ τὸ βῆμα,
gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA
13 λέγοντες ὅτι παρὰ τὸν νόμον ἀναπείθει οὗτος τοὺς ἀνθρώπους σέβεσθαι τὸν θεόν.
mAnuSa ESa vyavasthAya viruddham IzvarabhajanaM karttuM lOkAn kupravRttiM grAhayatIti nivEditavantaH|
14 μέλλοντος δὲ τοῦ Παύλου ἀνοίγειν τὸ στόμα εἶπεν ὁ Γαλλίων πρὸς τοὺς Ἰουδαίους, εἰ μὲν ἦν ἀδίκημά τι ἢ ῥᾳδιούργημα πονηρόν, ὦ Ἰουδαῖοι, κατὰ λόγον ἂν ἀνεσχόμην ὑμῶν·
tataH paulE pratyuttaraM dAtum udyatE sati gAlliyA yihUdIyAn vyAharat, yadi kasyacid anyAyasya vAtizayaduSTatAcaraNasya vicArO'bhaviSyat tarhi yuSmAkaM kathA mayA sahanIyAbhaviSyat|
15 εἰ δὲ ζητήματά ἐστιν περὶ λόγου καὶ ὀνομάτων καὶ νόμου τοῦ καθ’ ὑμᾶς, ὄψεσθε αὐτοί· κριτὴς ἐγὼ τούτων οὐ βούλομαι εἶναι.
kintu yadi kEvalaM kathAyA vA nAmnO vA yuSmAkaM vyavasthAyA vivAdO bhavati tarhi tasya vicAramahaM na kariSyAmi, yUyaM tasya mImAMsAM kuruta|
16 καὶ ἀπήλασεν αὐτοὺς ἀπὸ τοῦ βήματος.
tataH sa tAn vicArasthAnAd dUrIkRtavAn|
17 ἐπιλαβόμενοι δὲ πάντες Σωσθένην τὸν ἀρχισυνάγωγον ἔτυπτον ἔμπροσθεν τοῦ βήματος· καὶ οὐδὲν τούτων τῷ Γαλλίωνι ἔμελεν.
tadA bhinnadEzIyAH sOsthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhE prAharan tathApi gAlliyA tESu sarvvakarmmasu na manO nyadadhAt|
18 Ὁ δὲ Παῦλος ἔτι προσμείνας ἡμέρας ἱκανὰς τοῖς ἀδελφοῖς ἀποταξάμενος ἐξέπλει εἰς τὴν Συρίαν, καὶ σὺν αὐτῷ Πρίσκιλλα καὶ Ἀκύλας, κειράμενος ἐν Κενχρεαῖς τὴν κεφαλήν, εἶχεν γὰρ εὐχήν.
paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirO muNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaM gatavAn|
19 κατήντησαν δὲ εἰς Ἔφεσον, κἀκείνους κατέλιπεν αὐτοῦ, αὐτὸς δὲ εἰσελθὼν εἰς τὴν συναγωγὴν διελέξατο τοῖς Ἰουδαίοις.
tata iphiSanagara upasthAya tatra tau visRjya svayaM bhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|
20 ἐρωτώντων δὲ αὐτῶν ἐπὶ πλείονα χρόνον μεῖναι οὐκ ἐπένευσεν,
tE svaiH sArddhaM punaH katipayadinAni sthAtuM taM vyanayan, sa tadanurarIkRtya kathAmEtAM kathitavAn,
21 ἀλλὰ ἀποταξάμενος καὶ εἰπών· πάλιν ἀνακάμψω πρὸς ὑμᾶς τοῦ θεοῦ θέλοντος, ἀνήχθη ἀπὸ τῆς Ἐφέσου·
yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|
22 καὶ κατελθὼν εἰς Καισάριαν, ἀναβὰς καὶ ἀσπασάμενος τὴν ἐκκλησίαν, κατέβη εἰς Ἀντιόχειαν,
tataH kaisariyAm upasthitaH san nagaraM gatvA samAjaM namaskRtya tasmAd AntiyakhiyAnagaraM prasthitavAn|
23 καὶ ποιήσας χρόνον τινὰ ἐξῆλθεν, διερχόμενος καθεξῆς τὴν Γαλατικὴν χώραν καὶ Φρυγίαν, στηρίζων πάντας τοὺς μαθητάς.
tatra kiyatkAlaM yApayitvA tasmAt prasthAya sarvvESAM ziSyANAM manAMsi susthirANi kRtvA kramazO galAtiyAphrugiyAdEzayO rbhramitvA gatavAn|
24 Ἰουδαῖος δέ τις Ἀπολλῶς ὀνόματι, Ἀλεξανδρεὺς τῷ γένει, ἀνὴρ λόγιος, κατήντησεν εἰς Ἔφεσον, δυνατὸς ὢν ἐν ταῖς γραφαῖς.
tasminnEva samayE sikandariyAnagarE jAta ApallOnAmA zAstravit suvaktA yihUdIya EkO jana iphiSanagaram AgatavAn|
25 οὗτος ἦν κατηχημένος τὴν ὁδὸν τοῦ κυρίου, καὶ ζέων τῷ πνεύματι ἐλάλει καὶ ἐδίδασκεν ἀκριβῶς τὰ περὶ τοῦ Ἰησοῦ, ἐπιστάμενος μόνον τὸ βάπτισμα Ἰωάννου.
sa zikSitaprabhumArgO manasOdyOgI ca san yOhanO majjanamAtraM jnjAtvA yathArthatayA prabhOH kathAM kathayan samupAdizat|
26 οὗτός τε ἤρξατο παρρησιάζεσθαι ἐν τῇ συναγωγῇ· ἀκούσαντες δὲ αὐτοῦ Πρίσκιλλα καὶ Ἀκύλας προσελάβοντο αὐτὸν καὶ ἀκριβέστερον αὐτῷ ἐξέθεντο τὴν ὁδὸν τοῦ θεοῦ.
ESa janO nirbhayatvEna bhajanabhavanE kathayitum ArabdhavAn, tataH priskillAkkilau tasyOpadEzakathAM nizamya taM svayOH samIpam AnIya zuddharUpENEzvarasya kathAm abOdhayatAm|
27 βουλομένου δὲ αὐτοῦ διελθεῖν εἰς τὴν Ἀχαΐαν, προτρεψάμενοι οἱ ἀδελφοὶ ἔγραψαν τοῖς μαθηταῖς ἀποδέξασθαι αὐτόν. ὃς παραγενόμενος συνεβάλετο πολὺ τοῖς πεπιστευκόσιν διὰ τῆς χάριτος.
pazcAt sa AkhAyAdEzaM gantuM matiM kRtavAn, tadA tatratyaH ziSyagaNO yathA taM gRhlAti tadarthaM bhrAtRgaNEna samAzvasya patrE likhitE sati, ApallAstatrOpasthitaH san anugrahENa pratyayinAM bahUpakArAn akarOt,
28 εὐτόνως γὰρ τοῖς Ἰουδαίοις διακατηλέγχετο δημοσίᾳ ἐπιδεικνὺς διὰ τῶν γραφῶν εἶναι τὸν Χριστὸν Ἰησοῦν.
phalatO yIzurabhiSiktastrAtEti zAstrapramANaM datvA prakAzarUpENa pratipannaM kRtvA yihUdIyAn niruttarAn kRtavAn|

< Πραξεις 18 >